< コリント人への手紙第一 9 >
1 第五項 パウロ、生活上に自由を濫用せざりしことを説示す 我は自由の身ならずや、使徒ならずや、我主イエズス、キリストを見奉りしに非ずや、汝等が主に在るは、我業ならずや。
ahaṁ kim ekaḥ prerito nāsmi? kimahaṁ svatantro nāsmi? asmākaṁ prabhu ryīśuḥ khrīṣṭaḥ kiṁ mayā nādarśi? yūyamapi kiṁ prabhunā madīyaśramaphalasvarūpā na bhavatha?
2 我假令他の人に取りては使徒に非ずとするも、汝等には使徒なり、其は汝等は主に於て我使徒職の印章なればなり。
anyalokānāṁ kṛte yadyapyahaṁ prerito na bhaveyaṁ tathāca yuṣmatkṛte prerito'smi yataḥ prabhunā mama preritatvapadasya mudrāsvarūpā yūyamevādhve|
ye lokā mayi doṣamāropayanti tān prati mama pratyuttarametat|
bhojanapānayoḥ kimasmākaṁ kṣamatā nāsti?
5 他の使徒等、主の兄弟等及びケファの如く、姉妹なる婦を携ふる権なきか、
anye preritāḥ prabho rbhrātarau kaiphāśca yat kurvvanti tadvat kāñcit dharmmabhaginīṁ vyūhya tayā sārddhaṁ paryyaṭituṁ vayaṁ kiṁ na śaknumaḥ?
6 又唯我一人とバルナバとのみ勞働せざる権なきか。
sāṁsārikaśramasya parityāgāt kiṁ kevalamahaṁ barṇabbāśca nivāritau?
7 誰か自ら費用を弁じて軍に出づる者あらんや、誰か葡萄園を植ゑて其果を食せざる者あらんや、誰か群を牧して群の乳を飲まざる者あらんや。
nijadhanavyayena kaḥ saṁgrāmaṁ karoti? ko vā drākṣākṣetraṁ kṛtvā tatphalāni na bhuṅkte? ko vā paśuvrajaṁ pālayan tatpayo na pivati?
8 我豈人間の通例に由りてのみ斯る事を言はんや、律法も斯く云ふに非ずや。
kimahaṁ kevalāṁ mānuṣikāṁ vācaṁ vadāmi? vyavasthāyāṁ kimetādṛśaṁ vacanaṁ na vidyate?
9 即ちモイゼの律法に録して、「汝穀物を踏碾す牛の口を結ぶ事勿れ」、とあり、神は牛の為に慮り給へるか、
mūsāvyavasthāgranthe likhitamāste, tvaṁ śasyamarddakavṛṣasyāsyaṁ na bhaṁtsyasīti| īśvareṇa balīvarddānāmeva cintā kiṁ kriyate?
10 之を曰へるは實に我等の為なるか、然り我等の為に録されたるなり。蓋耕す者は希望を以て耕し、穀物を踏碾す者も其果を得るの希望を以てすべきなり。
kiṁ vā sarvvathāsmākaṁ kṛte tadvacanaṁ tenoktaṁ? asmākameva kṛte tallikhitaṁ| yaḥ kṣetraṁ karṣati tena pratyāśāyuktena karṣṭavyaṁ, yaśca śasyāni marddayati tena lābhapratyāśāyuktena mardditavyaṁ|
11 汝等の中に霊的の物を蒔きたる我等なれば、汝等の肉的の物を刈取るとも、豈大事ならんや。
yuṣmatkṛte'smābhiḥ pāratrikāṇi bījāni ropitāni, ato yuṣmākamaihikaphalānāṁ vayam aṁśino bhaviṣyāmaḥ kimetat mahat karmma?
12 他の人汝等の上に其権を有するに、我等何を以てか一層然らざらんや。然れども我等は此権を利用せずして、聊もキリストの福音を妨げざらん為に、何事をも忍ぶなり。
yuṣmāsu yo'dhikārastasya bhāgino yadyanye bhaveyustarhyasmābhistato'dhikaṁ kiṁ tasya bhāgibhi rna bhavitavyaṁ? adhikantu vayaṁ tenādhikāreṇa na vyavahṛtavantaḥ kintu khrīṣṭīyasusaṁvādasya ko'pi vyāghāto'smābhiryanna jāyeta tadarthaṁ sarvvaṁ sahāmahe|
13 汝等知らずや、聖職を営む人々は[聖]殿の物を食し、又祭壇に事ふる人々は祭壇の分配に與る。
aparaṁ ye pavitravastūnāṁ paricaryyāṁ kurvvanti te pavitravastuto bhakṣyāṇi labhante, ye ca vedyāḥ paricaryyāṁ kurvvanti te vedisthavastūnām aṁśino bhavantyetad yūyaṁ kiṁ na vida?
14 斯の如く、主も亦福音を宣ぶる人々が福音に由りて生活する事を定め給ひしなり。
tadvad ye susaṁvādaṁ ghoṣayanti taiḥ susaṁvādena jīvitavyamiti prabhunādiṣṭaṁ|
15 我斯る事を一も利用せざりしに、而も之を書送るは、斯の如く為られんとには非ず、其は此名誉の點を人に奪はるるよりは、寧死するこそ我に取りて善ければなり。
ahameteṣāṁ sarvveṣāṁ kimapi nāśritavān māṁ prati tadanusārāt ācaritavyamityāśayenāpi patramidaṁ mayā na likhyate yataḥ kenāpi janena mama yaśaso mudhākaraṇāt mama maraṇaṁ varaṁ|
16 蓋福音を宣ぶるも、之を以て名誉とするに非ず、我は其必要に迫れるなり。福音を宣傳へざらんは、我に取りて禍なればなり。
susaṁvādagheṣaṇāt mama yaśo na jāyate yatastadghoṣaṇaṁ mamāvaśyakaṁ yadyahaṁ susaṁvādaṁ na ghoṣayeyaṁ tarhi māṁ dhik|
17 即ち快く之を為せば報を得、心ならず之を為すも、其務は我に委ねられたるなり。
icchukena tat kurvvatā mayā phalaṁ lapsyate kintvanicchuke'pi mayi tatkarmmaṇo bhāro'rpito'sti|
18 然らば我報は如何なるものぞ、其は福音を宣べて、人に費なく福音を得させ、福音に於る我権を利用せざる事是なり。
etena mayā labhyaṁ phalaṁ kiṁ? susaṁvādena mama yo'dhikāra āste taṁ yadabhadrabhāvena nācareyaṁ tadarthaṁ susaṁvādaghoṣaṇasamaye tasya khrīṣṭīyasusaṁvādasya nirvyayīkaraṇameva mama phalaṁ|
19 蓋我は衆人に對して自由の身なれども、成るべく多くの人を儲けん為に、身を以て衆人の奴隷となせり。
sarvveṣām anāyatto'haṁ yad bhūriśo lokān pratipadye tadarthaṁ sarvveṣāṁ dāsatvamaṅgīkṛtavān|
20 ユデア人を儲けん為には、ユデア人に對してユデア人の如くに成り、
yihūdīyān yat pratipadye tadarthaṁ yihūdīyānāṁ kṛte yihūdīya̮ivābhavaṁ| ye ca vyavasthāyattāstān yat pratipadye tadarthaṁ vyavasthānāyatto yo'haṁ so'haṁ vyavasthāyattānāṁ kṛte vyavasthāyatta̮ivābhavaṁ|
21 律法の下に在る人々を儲けん為には、己律法の下に在ざれども、律法の下にある人々に對して律法の下に在が如くに成り、律法なき人々を儲けん為には、己は神の律法なきに非ずしてキリストの律法の下に在ども、律法なき人々に對して律法なき者の如くに成り、
ye cālabdhavyavasthāstān yat pratipadye tadartham īśvarasya sākṣād alabdhavyavastho na bhūtvā khrīṣṭena labdhavyavastho yo'haṁ so'ham alabdhavyavasthānāṁ kṛte'labdhavyavastha ivābhavaṁ|
22 弱き人々を儲けん為には、弱き者に對して弱き者と成り、如何にもして數人を救はん為には、衆人に對して如何なる者にも成れり。
durbbalān yat pratipadye tadarthamahaṁ durbbalānāṁ kṛte durbbala̮ivābhavaṁ| itthaṁ kenāpi prakāreṇa katipayā lokā yanmayā paritrāṇaṁ prāpnuyustadarthaṁ yo yādṛśa āsīt tasya kṛte 'haṁ tādṛśa̮ivābhavaṁ|
23 我が如何なる事をも福音の為にするは、其分に與らんとてなり。
idṛśa ācāraḥ susaṁvādārthaṁ mayā kriyate yato'haṁ tasya phalānāṁ sahabhāgī bhavitumicchāmi|
24 第六項 此理を應用して献身を勧む 汝等知らずや、競走の場を走る人は悉く走ると雖も、賞を受くるは一人のみ、汝等受け得べき様に走れ。
paṇyalābhārthaṁ ye dhāvanti dhāvatāṁ teṣāṁ sarvveṣāṁ kevala ekaḥ paṇyaṁ labhate yuṣmābhiḥ kimetanna jñāyate? ato yūyaṁ yathā paṇyaṁ lapsyadhve tathaiva dhāvata|
25 総て勝負を争ふ人は萬事を節へ慎む、而も彼等は朽つる冠を得んとするに、我等は朽ちざる冠を得んとす。
mallā api sarvvabhoge parimitabhogino bhavanti te tu mlānāṁ srajaṁ lipsante kintu vayam amlānāṁ lipsāmahe|
26 故に我が走るは目的なきが如くには非ず、我が戰ふは空を撃つが如くには非ず、
tasmād ahamapi dhāvāmi kintu lakṣyamanuddiśya dhāvāmi tannahi| ahaṁ malla̮iva yudhyāmi ca kintu chāyāmāghātayanniva yudhyāmi tannahi|
27 而も我わが體を打ちて之を奴隷たらしむ、是は他人を教へて自ら棄てられん事を懼るればなり。
itarān prati susaṁvādaṁ ghoṣayitvāhaṁ yat svayamagrāhyo na bhavāmi tadarthaṁ deham āhanmi vaśīkurvve ca|