< ルカの福音書 3 >
1 皇帝テベリオ在位の第十五年、ポンテオ・ピラトがユダヤの総督、ヘロデがガリラヤの領主、その兄弟ピリポがイツリヤ・テラコニテ地方の領主、ルサニヤがアビレネの領主、
anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt
2 アンナスとカヤパとが大祭司であったとき、神の言が荒野でザカリヤの子ヨハネに臨んだ。
hānan kiyaphāścēmau pradhānayājākāvāstāṁ tadānīṁ sikhariyasya putrāya yōhanē madhyēprāntaram īśvarasya vākyē prakāśitē sati
3 彼はヨルダンのほとりの全地方に行って、罪のゆるしを得させる悔改めのバプテスマを宣べ伝えた。
sa yarddana ubhayataṭapradēśān samētya pāpamōcanārthaṁ manaḥparāvarttanasya cihnarūpaṁ yanmajjanaṁ tadīyāḥ kathāḥ sarvvatra pracārayitumārēbhē|
4 それは、預言者イザヤの言葉の書に書いてあるとおりである。すなわち「荒野で呼ばわる者の声がする、『主の道を備えよ、その道筋をまっすぐにせよ』。
yiśayiyabhaviṣyadvaktr̥granthē yādr̥śī lipirāstē yathā, paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
5 すべての谷は埋められ、すべての山と丘とは、平らにされ、曲ったところはまっすぐに、わるい道はならされ、
kāriṣyantē samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyantē natāḥ sarvvē parvvatāścōpaparvvatāḥ| kāriṣyantē ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyantē samānāstā yā uccanīcabhūmayaḥ|
īśvarēṇa kr̥taṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
7 さて、ヨハネは、彼からバプテスマを受けようとして出てきた群衆にむかって言った、「まむしの子らよ、迫ってきている神の怒りから、のがれられると、おまえたちにだれが教えたのか。
yē yē lōkā majjanārthaṁ bahirāyayustān sōvadat rē rē sarpavaṁśā āgāminaḥ kōpāt palāyituṁ yuṣmān kaścētayāmāsa?
8 だから、悔改めにふさわしい実を結べ。自分たちの父にはアブラハムがあるなどと、心の中で思ってもみるな。おまえたちに言っておく。神はこれらの石ころからでも、アブラハムの子を起すことができるのだ。
tasmād ibrāhīm asmākaṁ pitā kathāmīdr̥śīṁ manōbhi rna kathayitvā yūyaṁ manaḥparivarttanayōgyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇēbhya ētēbhya īśvara ibrāhīmaḥ santānōtpādanē samarthaḥ|
9 斧がすでに木の根もとに置かれている。だから、良い実を結ばない木はことごとく切られて、火の中に投げ込まれるのだ」。
aparañca tarumūlē'dhunāpi paraśuḥ saṁlagnōsti yastaruruttamaṁ phalaṁ na phalati sa chidyatē'gnau nikṣipyatē ca|
10 そこで群衆が彼に、「それでは、わたしたちは何をすればよいのですか」と尋ねた。
tadānīṁ lōkāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
11 彼は答えて言った、「下着を二枚もっている者は、持たない者に分けてやりなさい。食物を持っている者も同様にしなさい」。
tataḥ sōvādīt yasya dvē vasanē vidyētē sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyatē sōpi tathaiva karōtu|
12 取税人もバプテスマを受けにきて、彼に言った、「先生、わたしたちは何をすればよいのですか」。
tataḥ paraṁ karasañcāyinō majjanārtham āgatya papracchuḥ hē gurō kiṁ karttavyamasmābhiḥ?
13 彼らに言った、「きまっているもの以上に取り立ててはいけない」。
tataḥ sōkathayat nirūpitādadhikaṁ na gr̥hlita|
14 兵卒たちもたずねて言った、「では、わたしたちは何をすればよいのですか」。彼は言った、「人をおどかしたり、だまし取ったりしてはいけない。自分の給与で満足していなさい」。
anantaraṁ sēnāgaṇa ētya papraccha kimasmābhi rvā karttavyam? tataḥ sōbhidadhē kasya kāmapi hāniṁ mā kārṣṭa tathā mr̥ṣāpavādaṁ mā kuruta nijavētanēna ca santuṣya tiṣṭhata|
15 民衆は救主を待ち望んでいたので、みな心の中でヨハネのことを、もしかしたらこの人がそれではなかろうかと考えていた。
aparañca lōkā apēkṣayā sthitvā sarvvēpīti manōbhi rvitarkayāñcakruḥ, yōhanayam abhiṣiktastrātā na vēti?
16 そこでヨハネはみんなの者にむかって言った、「わたしは水でおまえたちにバプテスマを授けるが、わたしよりも力のあるかたが、おいでになる。わたしには、そのくつのひもを解く値うちもない。このかたは、聖霊と火とによっておまえたちにバプテスマをお授けになるであろう。
tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|
17 また、箕を手に持って、打ち場の麦をふるい分け、麦は倉に納め、からは消えない火で焼き捨てるであろう」。
aparañca tasya hastē śūrpa āstē sa svaśasyāni śuddharūpaṁ prasphōṭya gōdhūmān sarvvān bhāṇḍāgārē saṁgrahīṣyati kintu būṣāṇi sarvvāṇyanirvvāṇavahninā dāhayiṣyati|
18 こうしてヨハネはほかにもなお、さまざまの勧めをして、民衆に教を説いた。
yōhan upadēśēnētthaṁ nānākathā lōkānāṁ samakṣaṁ pracārayāmāsa|
19 ところが領主ヘロデは、兄弟の妻ヘロデヤのことで、また自分がしたあらゆる悪事について、ヨハネから非難されていたので、
aparañca hērōd rājā philipnāmnaḥ sahōdarasya bhāryyāṁ hērōdiyāmadhi tathānyāni yāni yāni kukarmmāṇi kr̥tavān tadadhi ca
20 彼を獄に閉じ込めて、いろいろな悪事の上に、もう一つこの悪事を重ねた。
yōhanā tiraskr̥tō bhūtvā kārāgārē tasya bandhanād aparamapi kukarmma cakāra|
21 さて、民衆がみなバプテスマを受けたとき、イエスもバプテスマを受けて祈っておられると、天が開けて、
itaḥ pūrvvaṁ yasmin samayē sarvvē yōhanā majjitāstadānīṁ yīśurapyāgatya majjitaḥ|
22 聖霊がはとのような姿をとってイエスの上に下り、そして天から声がした、「あなたはわたしの愛する子、わたしの心にかなう者である」。
tadanantaraṁ tēna prārthitē mēghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapōtavat taduparyyavarurōha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santōṣa ityākāśavāṇī babhūva|
23 イエスが宣教をはじめられたのは、年およそ三十歳の時であって、人々の考えによれば、ヨセフの子であった。ヨセフはヘリの子、
tadānīṁ yīśuḥ prāyēṇa triṁśadvarṣavayaska āsīt| laukikajñānē tu sa yūṣaphaḥ putraḥ,
24 それから、さかのぼって、マタテ、レビ、メルキ、ヤンナイ、ヨセフ、
yūṣaph ēlēḥ putraḥ, ēlirmattataḥ putraḥ, mattat lēvēḥ putraḥ, lēvi rmalkēḥ putraḥ, malkiryānnasya putraḥ; yānnō yūṣaphaḥ putraḥ|
25 マタテヤ、アモス、ナホム、エスリ、ナンガイ、
yūṣaph mattathiyasya putraḥ, mattathiya āmōsaḥ putraḥ, āmōs nahūmaḥ putraḥ, nahūm iṣlēḥ putraḥ iṣlirnagēḥ putraḥ|
nagirmāṭaḥ putraḥ, māṭ mattathiyasya putraḥ, mattathiyaḥ śimiyēḥ putraḥ, śimiyiryūṣaphaḥ putraḥ, yūṣaph yihūdāḥ putraḥ|
27 ヨハナン、レサ、ゾロバベル、サラテル、ネリ、
yihūdā yōhānāḥ putraḥ, yōhānā rīṣāḥ putraḥ, rīṣāḥ sirubbābilaḥ putraḥ, sirubbābil śaltīyēlaḥ putraḥ, śaltīyēl nērēḥ putraḥ|
nērirmalkēḥ putraḥ, malkiḥ adyaḥ putraḥ, addī kōṣamaḥ putraḥ, kōṣam ilmōdadaḥ putraḥ, ilmōdad ēraḥ putraḥ|
29 ヨシュア、エリエゼル、ヨリム、マタテ、レビ、
ēr yōśēḥ putraḥ, yōśiḥ ilīyēṣaraḥ putraḥ, ilīyēṣar yōrīmaḥ putraḥ, yōrīm mattataḥ putraḥ, mattata lēvēḥ putraḥ|
30 シメオン、ユダ、ヨセフ、ヨナム、エリヤキム、
lēviḥ śimiyōnaḥ putraḥ, śimiyōn yihūdāḥ putraḥ, yihūdā yūṣuphaḥ putraḥ, yūṣuph yōnanaḥ putraḥ, yānan ilīyākīmaḥ putraḥ|
iliyākīmḥ milēyāḥ putraḥ, milēyā mainanaḥ putraḥ, mainan mattattasya putraḥ, mattattō nāthanaḥ putraḥ, nāthan dāyūdaḥ putraḥ|
dāyūd yiśayaḥ putraḥ, yiśaya ōbēdaḥ putra, ōbēd bōyasaḥ putraḥ, bōyas salmōnaḥ putraḥ, salmōn nahaśōnaḥ putraḥ|
33 アミナダブ、アデミン、アルニ、エスロン、パレス、ユダ、
nahaśōn ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣrōṇaḥ putraḥ, hiṣrōṇ pērasaḥ putraḥ, pēras yihūdāḥ putraḥ|
yihūdā yākūbaḥ putraḥ, yākūb ishākaḥ putraḥ, ishāk ibrāhīmaḥ putraḥ, ibrāhīm tērahaḥ putraḥ, tērah nāhōraḥ putraḥ|
nāhōr sirugaḥ putraḥ, sirug riyvaḥ putraḥ, riyūḥ pēlagaḥ putraḥ, pēlag ēvaraḥ putraḥ, ēvar śēlahaḥ putraḥ|
36 カイナン、アルパクサデ、セム、ノア、ラメク、
śēlah kainanaḥ putraḥ, kainan arphakṣadaḥ putraḥ, arphakṣad śāmaḥ putraḥ, śām nōhaḥ putraḥ, nōhō lēmakaḥ putraḥ|
37 メトセラ、エノク、ヤレデ、マハラレル、カイナン、
lēmak mithūśēlahaḥ putraḥ, mithūśēlah hanōkaḥ putraḥ, hanōk yēradaḥ putraḥ, yērad mahalalēlaḥ putraḥ, mahalalēl kainanaḥ putraḥ|
kainan inōśaḥ putraḥ, inōś śētaḥ putraḥ, śēt ādamaḥ putra, ādam īśvarasya putraḥ|