< ヨハネの黙示録 13 >
1 我また一つの獸の海より上るを見たり。之に十の角と七つの頭とあり、その角に十の冠冕あり、頭の上には神を涜す名あり。
tata. h paramaha. m saagariiyasikataayaa. m ti. s.than saagaraad udgacchantam eka. m pa"su. m d. r.s. tavaan tasya da"sa "s. r"ngaa. ni sapta "siraa. msi ca da"sa "s. r"nge. su da"sa kirii. taani "sira. hsu ce"svaranindaasuucakaani naamaani vidyante|
2 わが見し獸は豹に似て、その足は熊のごとく、その口は獅子の口のごとし。龍はこれに己が能力と己が座位と大なる權威とを與へたり。
mayaa d. r.s. ta. h sa pa"su"scitravyaaghrasad. r"sa. h kintu tasya cara. nau bhalluukasyeva vadana nca si. mhavadanamiva| naagane tasmai sviiyaparaakrama. h sviiya. m si. mhaasana. m mahaadhipatya ncaadaayi|
3 我その頭の一つ傷つけられて死ぬばかりなるを見しが、その死ぬべき傷いやされたれば、全地の者これを怪しみて獸に從へり。
mayi niriik. samaa. ne tasya "sirasaam ekam antakaaghaatena cheditamivaad. r"syata, kintu tasyaantakak. satasya pratiikaaro. akriyata tata. h k. rtsno naralokasta. m pa"sumadhi camatkaara. m gata. h,
4 また龍おのが權威を獸に與へしによりて、彼ら龍を拜し、且その獸を拜して言ふ『たれか此の獸に等しき者あらん、誰か之と戰ふことを得ん』
ya"sca naagastasmai pa"save saamarthya. m dattavaan sarvve ta. m praa. naman pa"sumapi pra. namanto. akathayan, ko vidyate pa"sostulyastena ko yoddhumarhati|
5 獸また大言と涜言とを語る口を與へられ、四十 二个月のあひだ働く權威を與へらる。
anantara. m tasmai darpavaakye"svaranindaavaadi vadana. m dvicatvaari. m"sanmaasaan yaavad avasthite. h saamarthya ncaadaayi|
6 彼は口をひらきて神を涜し、又その御名とその幕屋すなはち天に住む者どもとを涜し、
tata. h sa ii"svaranindanaartha. m mukha. m vyaadaaya tasya naama tasyaavaasa. m svarganivaasina"sca ninditum aarabhata|
7 また聖徒に戰鬪を挑みて、之に勝つことを許され、且もろもろの族・民・國語・國を掌どる權威を與へらる。
apara. m dhaarmmikai. h saha yodhanasya te. saa. m paraajayasya caanumati. h sarvvajaatiiyaanaa. m sarvvava. m"siiyaanaa. m sarvvabhaa. saavaadinaa. m sarvvade"siiyaanaa ncaadhipatyamapi tasmaa adaayi|
8 凡て地に住む者にて、其の名を屠られ給ひし羔羊の生命の書に、世の創より記されざる者は、これを拜せん。
tato jagata. h s. r.s. tikaalaat cheditasya me. savatsasya jiivanapustake yaavataa. m naamaani likhitaani na vidyante te p. rthiviinivaasina. h sarvve ta. m pa"su. m pra. na. msyanti|
yasya "srotra. m vidyate sa "s. r.notu|
10 虜にせらるべき者は虜にせられん、劍にて殺す者はおのれも劍にて殺さるべし、聖徒たちの忍耐と信仰とは茲にあり。
yo jano. aparaan vandiik. rtya nayati sa svaya. m vandiibhuuya sthaanaantara. m gami. syati, ya"sca kha"ngena hanti sa svaya. m kha"ngena ghaani. syate| atra pavitralokaanaa. m sahi. s.nutayaa vi"svaasena ca prakaa"sitavya. m|
11 我また他の獸の地より上るを見たり。これに羔羊のごとき角 二つありて龍のごとく語り、
anantara. m p. rthiviita udgacchan apara eka. h pa"su rmayaa d. r.s. ta. h sa me. sa"saavakavat "s. r"ngadvayavi"si. s.ta aasiit naagavaccaabhaa. sata|
12 先の獸の凡ての權威を彼の前にて行ひ、地と地に住む者とをして死ぬべき傷の醫されたる先の獸を拜せしむ。
sa prathamapa"sorantike tasya sarvva. m paraakrama. m vyavaharati vi"se. sato yasya prathamapa"sorantikak. sata. m pratiikaara. m gata. m tasya puujaa. m p. rthivii. m tannivaasina"sca kaarayati|
13 また大なる徴をおこなひ、人々の前にて火を天より地に降らせ、
apara. m maanavaanaa. m saak. saad aakaa"sato bhuvi vahnivar. sa. naadiini mahaacitraa. ni karoti|
14 かの獸の前にて行ふことを許されし徴をもて地に住む者どもを惑し、劍にうたれてなほ生ける獸の像を造ることを地に住む者どもに命じたり。
tasya pa"so. h saak. saad ye. saa. m citrakarmma. naa. m saadhanaaya saamarthya. m tasmai datta. m tai. h sa p. rthiviinivaasino bhraamayati, vi"se. sato ya. h pa"su. h kha"ngena k. satayukto bhuutvaapyajiivat tasya pratimaanirmmaa. na. m p. rthiviinivaasina aadi"sati|
15 而してその獸の像に息を與へて物 言はしめ、且その獸の像を拜せぬ者をことごとく殺さしむる事を許され、
apara. m tasya pa"so. h pratimaa yathaa bhaa. sate yaavanta"sca maanavaastaa. m pa"supratimaa. m na puujayanti te yathaa hanyante tathaa pa"supratimaayaa. h praa. naprati. s.thaartha. m saamarthya. m tasmaa adaayi|
16 また凡ての人をして、大小・貧富・自主・奴隷の別なく、或はその右の手、あるいは其の額に徽章を受けしむ。
apara. m k. sudramahaddhanidaridramuktadaasaan sarvvaan dak. si. nakare bhaale vaa kala"nka. m graahayati|
17 この徽章を有たぬ凡ての者に賣買することを得ざらしめたり。その徽章は獸の名、もしくは其の名の數字なり。
tasmaad ye ta. m kala"nkamarthata. h pa"so rnaama tasya naamna. h sa. mkhyaa"nka. m vaa dhaarayanti taan vinaa pare. na kenaapi krayavikraye karttu. m na "sakyete|
18 智慧は茲にあり、心ある者は獸の數字を算へよ。獸の數字は人の數字にして、その數字は六 百 六十 六なり。
atra j naanena prakaa"sitavya. m| yo buddhivi"si. s.ta. h sa pa"so. h sa. mkhyaa. m ga. nayatu yata. h saa maanavasya sa. mkhyaa bhavati| saa ca sa. mkhyaa. sa. t.sa. s.tyadhika. sa. t"sataani|