< マタイの福音書 3 >
1 その頃バプテスマのヨハネ來り、ユダヤの荒野にて教を宣べて言ふ
tadānōṁ yōhnnāmā majjayitā yihūdīyadēśasya prāntaram upasthāya pracārayan kathayāmāsa,
manāṁsi parāvarttayata, svargīyarājatvaṁ samīpamāgatam|
3 これ預言者イザヤによりて、斯く云はれし人なり、曰く『荒野に呼はる者の聲す「主の道を備へ、その路すぢを直くせよ」』
paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathāṁścaiva samīkuruta sarvvathā| ityētat prāntarē vākyaṁ vadataḥ kasyacid ravaḥ||
4 このヨハネは駱駝の毛織衣をまとひ、腰に皮の帶をしめ、蝗と野蜜とを食とせり。
ētadvacanaṁ yiśayiyabhaviṣyadvādinā yōhanamuddiśya bhāṣitam| yōhanō vasanaṁ mahāṅgarōmajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|
5 ここにエルサレム及びユダヤ全國、またヨルダンの邊なる全地方の人々、ヨハネの許に出できたり、
tadānīṁ yirūśālamnagaranivāsinaḥ sarvvē yihūdidēśīyā yarddantaṭinyā ubhayataṭasthāśca mānavā bahirāgatya tasya samīpē
6 罪を言ひ表し、ヨルダン川にてバプテスマを受けたり。
svīyaṁ svīyaṁ duritam aṅgīkr̥tya tasyāṁ yarddani tēna majjitā babhūvuḥ|
7 ヨハネ、パリサイ人およびサドカイ人のバプテスマを受けんとて、多く來るを見て、彼らに言ふ『蝮の裔よ、誰が汝らに、來らんとする御怒を避くべき事を示したるぞ。
aparaṁ bahūn phirūśinaḥ sidūkinaśca manujān maṁktuṁ svasamīpam āgacchtō vilōkya sa tān abhidadhau, rē rē bhujagavaṁśā āgāmīnaḥ kōpāt palāyituṁ yuṣmān kaścētitavān?
manaḥparāvarttanasya samucitaṁ phalaṁ phalata|
9 汝ら「われらの父にアブラハムあり」と心のうちに言はんと思ふな。我なんぢらに告ぐ、神は此らの石よりアブラハムの子らを起し得給ふなり。
kintvasmākaṁ tāta ibrāhīm astīti svēṣu manaḥsu cīntayantō mā vyāharata| yatō yuṣmān ahaṁ vadāmi, īśvara ētēbhyaḥ pāṣāṇēbhya ibrāhīmaḥ santānān utpādayituṁ śaknōti|
10 斧ははや樹の根に置かる。されば凡て善き果を結ばぬ樹は、伐られて火に投げ入れらるべし。
aparaṁ pādapānāṁ mūlē kuṭhāra idānīmapi lagan āstē, tasmād yasmin pādapē uttamaṁ phalaṁ na bhavati, sa kr̥ttō madhyē'gniṁ nikṣēpsyatē|
11 我は汝らの悔改のために、水にてバプテスマを施す。されど我より後にきたる者は、我よりも能力あり、我はその鞋をとるにも足らず、彼は聖 靈と火とにて汝らにバプテスマを施さん。
aparam ahaṁ manaḥparāvarttanasūcakēna majjanēna yuṣmān majjayāmīti satyaṁ, kintu mama paścād ya āgacchati, sa mattōpi mahān, ahaṁ tadīyōpānahau vōḍhumapi nahi yōgyōsmi, sa yuṣmān vahnirūpē pavitra ātmani saṁmajjayiṣyati|
12 手には箕を持ちて禾場をきよめ、その麥は倉に納め、殼は消えぬ火にて燒きつくさん』
tasya kārē sūrpa āstē, sa svīyaśasyāni samyak prasphōṭya nijān sakalagōdhūmān saṁgr̥hya bhāṇḍāgārē sthāpayiṣyati, kiṁntu sarvvāṇi vuṣāṇyanirvvāṇavahninā dāhayiṣyati|
13 ここにイエス、ヨハネにバプテスマを受けんとて、ガリラヤよりヨルダンに來り給ふ。
anantaraṁ yīśu ryōhanā majjitō bhavituṁ gālīlpradēśād yarddani tasya samīpam ājagāma|
14 ヨハネ之を止めんとして言ふ『われは汝にバプテスマを受くべき者なるに、反つて我に來り給ふか』
kintu yōhan taṁ niṣidhya babhāṣē, tvaṁ kiṁ mama samīpam āgacchasi? varaṁ tvayā majjanaṁ mama prayōjanam āstē|
15 イエス答へて言ひたまふ『今は許せ、われら斯く正しき事をことごとく爲遂ぐるは、當然なり』ヨハネ乃ち許せり。
tadānīṁ yīśuḥ pratyavōcat; īdānīm anumanyasva, yata itthaṁ sarvvadharmmasādhanam asmākaṁ karttavyaṁ, tataḥ sō'nvamanyata|
16 イエス、バプテスマを受けて直ちに水より上り給ひしとき、視よ、天ひらけ、神の御靈の、鴿のごとく降りて己が上にきたるを見 給ふ。
anantaraṁ yīśurammasi majjituḥ san tatkṣaṇāt tōyamadhyād utthāya jagāma, tadā jīmūtadvārē muktē jātē, sa īśvarasyātmānaṁ kapōtavad avaruhya svōparyyāgacchantaṁ vīkṣāñcakrē|
17 また天より聲あり、曰く『これは我が愛しむ子、わが悦ぶ者なり』
aparam ēṣa mama priyaḥ putra ētasminnēva mama mahāsantōṣa ētādr̥śī vyōmajā vāg babhūva|