< ルカの福音書 2 >

1 その頃、天下の人を戸籍に著かすべき詔令、カイザル・アウグストより出づ。
aparanjca tasmin kAlE rAjyasya sarvvESAM lOkAnAM nAmAni lEkhayitum agastakaisara AjnjApayAmAsa|
2 この戸籍 登録は、クレニオ、シリヤの總督たりし時に行はれし初のものなり。
tadanusArENa kurINiyanAmani suriyAdEzasya zAsakE sati nAmalEkhanaM prArEbhE|
3 さて人みな戸籍に著かんとて、各自その故郷に歸る。
atO hEtO rnAma lEkhituM sarvvE janAH svIyaM svIyaM nagaraM jagmuH|
4 ヨセフもダビデの家系また血統なれば、既に孕める許嫁の妻マリヤとともに、戸籍に著かんとて、ガリラヤの町ナザレを出でてユダヤに上り、ダビデの町ベツレヘムといふ處に到りぬ。
tadAnIM yUSaph nAma lEkhituM vAgdattayA svabhAryyayA garbbhavatyA mariyamA saha svayaM dAyUdaH sajAtivaMza iti kAraNAd gAlIlpradEzasya nAsaratnagarAd
5 ヨセフもダビデの家系また血統なれば、既に孕める許嫁の妻マリヤとともに、戸籍に著かんとて、ガリラヤの町ナザレを出でてユダヤに上り、ダビデの町ベツレヘムといふ處に到りぬ。
yihUdApradEzasya baitlEhamAkhyaM dAyUdnagaraM jagAma|
6 此處に居るほどに、マリヤ月 滿ちて、
anyacca tatra sthAnE tayOstiSThatOH satO rmariyamaH prasUtikAla upasthitE
7 初子をうみ、之を布に包みて馬槽に臥させたり。旅舍にをる處なかりし故なり。
sA taM prathamasutaM prAsOSTa kintu tasmin vAsagRhE sthAnAbhAvAd bAlakaM vastrENa vESTayitvA gOzAlAyAM sthApayAmAsa|
8 この地に野宿して、夜 群を守りをる牧者ありしが、
anantaraM yE kiyantO mESapAlakAH svamESavrajarakSAyai tatpradEzE sthitvA rajanyAM prAntarE prahariNaH karmma kurvvanti,
9 主の使その傍らに立ち、主の榮光その周圍を照したれば、甚く懼る。
tESAM samIpaM paramEzvarasya dUta AgatyOpatasthau; tadA catuSpArzvE paramEzvarasya tEjasaH prakAzitatvAt tE'tizazagkirE|
10 御使かれらに言ふ『懼るな、視よ、この民 一般に及ぶべき、大なる歡喜の音信を我なんぢらに告ぐ。
tadA sa dUta uvAca mA bhaiSTa pazyatAdya dAyUdaH purE yuSmannimittaM trAtA prabhuH khrISTO'janiSTa,
11 今日ダビデの町にて汝らの爲に救主うまれ給へり、これ主キリストなり。
sarvvESAM lOkAnAM mahAnandajanakam imaM maggalavRttAntaM yuSmAn jnjApayAmi|
12 なんぢら布にて包まれ、馬槽に臥しをる嬰兒を見ん、是その徴なり』
yUyaM (tatsthAnaM gatvA) vastravESTitaM taM bAlakaM gOzAlAyAM zayanaM drakSyatha yuSmAn pratIdaM cihnaM bhaviSyati|
13 忽ちあまたの天の軍勢、御使に加はり、神を讃美して言ふ、
dUta imAM kathAM kathitavati tatrAkasmAt svargIyAH pRtanA Agatya kathAm imAM kathayitvEzvarasya guNAnanvavAdiSuH, yathA,
14 『いと高き處には榮光、神にあれ。地には平和、主の悦び給ふ人にあれ』
sarvvOrdvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santOSazca narAn prati||
15 御使 等さりて天に往きしとき、牧者たがひに語る『いざ、ベツレヘムにいたり、主の示し給ひし起れる事を見ん』
tataH paraM tESAM sannidhE rdUtagaNE svargaM gatE mESapAlakAH parasparam avEcan Agacchata prabhuH paramEzvarO yAM ghaTanAM jnjApitavAn tasyA yAtharyaM jnjAtuM vayamadhunA baitlEhampuraM yAmaH|
16 乃ち急ぎ往きて、マリヤとヨセフと、馬槽に臥したる嬰兒とに尋ねあふ。
pazcAt tE tUrNaM vrajitvA mariyamaM yUSaphaM gOzAlAyAM zayanaM bAlakanjca dadRzuH|
17 既に見て、この子につき御使の語りしことを告げたれば、
itthaM dRSTvA bAlakasyArthE prOktAM sarvvakathAM tE prAcArayAnjcakruH|
18 聞く者はみな牧者の語りしことを怪しみたり。
tatO yE lOkA mESarakSakANAM vadanEbhyastAM vArttAM zuzruvustE mahAzcaryyaM mEnirE|
19 而してマリヤは凡て此 等のことを心に留めて思ひ囘せり。
kintu mariyam EtatsarvvaghaTanAnAM tAtparyyaM vivicya manasi sthApayAmAsa|
20 牧者は御使の語りしごとく凡ての事を見 聞せしによりて、神を崇めかつ讃美しつつ歸れり。
tatpazcAd dUtavijnjaptAnurUpaM zrutvA dRSTvA ca mESapAlakA Izvarasya guNAnuvAdaM dhanyavAdanjca kurvvANAH parAvRtya yayuH|
21 八日みちて幼兒に割禮を施すべき日となりたれば、未だ胎内に宿らぬ先に御使の名づけし如く、その名をイエスと名づけたり。
atha bAlakasya tvakchEdanakAlE'STamadivasE samupasthitE tasya garbbhasthitEH purvvaM svargIyadUtO yathAjnjApayat tadanurUpaM tE tannAmadhEyaM yIzuriti cakrirE|
22 モーセの律法に定めたる潔の日 滿ちたれば、彼ら幼兒を携へてエルサレムに上る。
tataH paraM mUsAlikhitavyavasthAyA anusArENa mariyamaH zucitvakAla upasthitE,
23 これは主の律法に『すべて初子に生るる男子は、主につける聖なる者と稱へらるべし』と録されたる如く、幼兒を主に献げ、
"prathamajaH sarvvaH puruSasantAnaH paramEzvarE samarpyatAM," iti paramEzvarasya vyavasthayA
24 また主の律法に『山鳩 一つがひ或は家 鴿の雛 二 羽』と云ひたるに遵ひて、犧牲を供へん爲なり。
yIzuM paramEzvarE samarpayitum zAstrIyavidhyuktaM kapOtadvayaM pArAvatazAvakadvayaM vA baliM dAtuM tE taM gRhItvA yirUzAlamam AyayuH|
25 視よ、エルサレムにシメオンといふ人あり。この人は義かつ敬虔にして、イスラエルの慰められんことを待ち望む。聖 靈その上に在す。
yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|
26 また聖 靈に、主のキリストを見ぬうちは死を見ずと示されたれしが、
aparaM prabhuNA paramEzvarENAbhiSiktE trAtari tvayA na dRSTE tvaM na mariSyasIti vAkyaM pavitrENa AtmanA tasma prAkathyata|
27 此とき御靈に感じて宮に入る。兩親その子イエスを携へ、この子のために律法の慣例に遵ひて行はんとて來りたれば、
aparanjca yadA yIzOH pitA mAtA ca tadarthaM vyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA
28 シメオン、イエスを取りいだき、神を讃めて言ふ、
zimiyOn Atmana AkarSaNEna mandiramAgatya taM krOPE nidhAya Izvarasya dhanyavAdaM kRtvA kathayAmAsa, yathA,
29 『主よ、今こそ御言に循ひて、僕を安らかに逝かしめ給ふなれ。
hE prabhO tava dAsOyaM nijavAkyAnusArataH| idAnIntu sakalyANO bhavatA saMvisRjyatAm|
30 わが目は、はや主の救を見たり。
yataH sakaladEzasya dIptayE dIptirUpakaM|
31 是もろもろの民の前に備へ給ひし者、
isrAyElIyalOkasya mahAgauravarUpakaM|
32 異邦人をてらす光、御民イスラエルの榮光なり』
yaM trAyakaM janAnAntu sammukhE tvamajIjanaH| saEva vidyatE'smAkaM dhravaM nayananagOcarE||
33 かく幼兒に就きて語ることを、其の父 母あやしみ居たれば、
tadAnIM tEnOktA EtAH sakalAH kathAH zrutvA tasya mAtA yUSaph ca vismayaM mEnAtE|
34 シメオン彼らを祝して母マリヤに言ふ『視よ、この幼兒は、イスラエルの多くの人の或は倒れ、或は起たん爲に、また言ひ逆ひを受くる徴のために置かる。
tataH paraM zimiyOn tEbhya AziSaM dattvA tanmAtaraM mariyamam uvAca, pazya isrAyElO vaMzamadhyE bahUnAM pAtanAyOtthApanAya ca tathA virOdhapAtraM bhavituM, bahUnAM guptamanOgatAnAM prakaTIkaraNAya bAlakOyaM niyuktOsti|
35 ――劍なんぢの心をも刺し貫くべし――これは多くの人の心の念の顯れん爲なり』
tasmAt tavApi prANAH zUlEna vyatsyantE|
36 ここにアセルの族パヌエルの娘に、アンナといふ預言者あり、年いたく老ゆ。處女のとき、夫に適きて七 年ともに居り、
aparanjca AzErasya vaMzIyaphinUyElO duhitA hannAkhyA atijaratI bhaviSyadvAdinyEkA yA vivAhAt paraM sapta vatsarAn patyA saha nyavasat tatO vidhavA bhUtvA caturazItivarSavayaHparyyanataM
37 八 十四年 寡婦たり。宮を離れず、夜も晝も斷食と祈祷とを爲して神に事ふ。
mandirE sthitvA prArthanOpavAsairdivAnizam Izvaram asEvata sApi strI tasmin samayE mandiramAgatya
38 この時すすみ寄りて神に感謝し、また凡てエルサレムの拯贖を待ちのぞむ人に、幼兒のことを語れり。
paramEzvarasya dhanyavAdaM cakAra, yirUzAlampuravAsinO yAvantO lOkA muktimapEkSya sthitAstAn yIzOrvRttAntaM jnjApayAmAsa|
39 さて主の律法に遵ひて、凡ての事を果したれば、ガリラヤに歸り、己が町ナザレに到れり。
itthaM paramEzvarasya vyavasthAnusArENa sarvvESu karmmasu kRtESu tau punazca gAlIlO nAsaratnAmakaM nijanagaraM pratasthAtE|
40 幼兒は漸に成長して健かになり、智慧みち、かつ神の惠その上にありき。
tatpazcAd bAlakaH zarIrENa vRddhimEtya jnjAnEna paripUrNa AtmanA zaktimAMzca bhavitumArEbhE tathA tasmin IzvarAnugrahO babhUva|
41 かくてその兩親、過越の祭には年毎にエルサレムに往きぬ。
tasya pitA mAtA ca prativarSaM nistArOtsavasamayE yirUzAlamam agacchatAm|
42 イエスの十二 歳のとき、祭の慣例に遵ひて上りゆき、
aparanjca yIzau dvAdazavarSavayaskE sati tau parvvasamayasya rItyanusArENa yirUzAlamaM gatvA
43 祭の日 終りて歸る時、その子イエスはエルサレムに止りたまふ。兩親は之を知らずして、
pArvvaNaM sampAdya punarapi vyAghuyya yAtaH kintu yIzurbAlakO yirUzAlami tiSThati| yUSaph tanmAtA ca tad aviditvA
44 道伴のうちに居るならんと思ひ、一日 路ゆきて、親族・知邊のうちを尋ぬれど、
sa saggibhiH saha vidyata Etacca budvvA dinaikagamyamArgaM jagmatuH| kintu zESE jnjAtibandhUnAM samIpE mRgayitvA taduddEzamaprApya
45 遇はぬに因りて復たづねつつエルサレムに歸り、
tau punarapi yirUzAlamam parAvRtyAgatya taM mRgayAnjcakratuH|
46 三日ののち、宮にて教師のなかに坐し、かつ聽き、かつ問ひゐ給ふに遇ふ。
atha dinatrayAt paraM paNPitAnAM madhyE tESAM kathAH zRNvan tattvaM pRcchaMzca mandirE samupaviSTaH sa tAbhyAM dRSTaH|
47 聞く者は皆その聰と答とを怪しむ。
tadA tasya buddhyA pratyuttaraizca sarvvE zrOtArO vismayamApadyantE|
48 兩親イエスを見て、いたく驚き、母は言ふ『兒よ、何 故かかる事を我らに爲しぞ、視よ、汝の父と我と憂ひて尋ねたり』
tAdRzaM dRSTvA tasya janakO jananI ca camaccakratuH kinjca tasya mAtA tamavadat, hE putra, kathamAvAM pratItthaM samAcarastvam? pazya tava pitAhanjca zOkAkulau santau tvAmanvicchAvaH sma|
49 イエス言ひたまふ『何 故われを尋ねたるか、我はわが父の家に居るべきを知らぬか』
tataH sOvadat kutO mAm anvaicchataM? piturgRhE mayA sthAtavyam Etat kiM yuvAbhyAM na jnjAyatE?
50 兩親はその語りたまふ事を悟らず。
kintu tau tasyaitadvAkyasya tAtparyyaM bOddhuM nAzaknutAM|
51 かくてイエス彼 等とともに下り、ナザレに往きて順ひ事へたまふ。其の母これらの事をことごとく心に藏む。
tataH paraM sa tAbhyAM saha nAsarataM gatvA tayOrvazIbhUtastasthau kintu sarvvA EtAH kathAstasya mAtA manasi sthApayAmAsa|
52 イエス智慧も身のたけも彌まさり、神と人とにますます愛せられ給ふ。
atha yIzO rbuddhiH zarIranjca tathA tasmin Izvarasya mAnavAnAnjcAnugrahO varddhitum ArEbhE|

< ルカの福音書 2 >