< ヨハネの福音書 2 >
1 三日めにガリラヤのカナに婚禮ありて、イエスの母そこに居り、
anantara. m trutiiyadivase gaaliil prade"siye kaannaanaamni nagare vivaaha aasiit tatra ca yii"sormaataa ti. s.that|
tasmai vivaahaaya yii"sustasya "si. syaa"sca nimantritaa aasan|
3 葡萄酒つきたれば、母イエスに言ふ『かれらに葡萄酒なし』
tadanantara. m draak. saarasasya nyuunatvaad yii"sormaataa tamavadat ete. saa. m draak. saaraso naasti|
4 イエス言ひ給ふ『をんなよ、我と汝となにの關係あらんや、我が時は未だ來らず』
tadaa sa taamavocat he naari mayaa saha tava ki. m kaaryya. m? mama samaya idaanii. m nopati. s.thati|
5 母 僕どもに『何にても其の命ずる如くせよ』と言ひおく。
tatastasya maataa daasaanavocad aya. m yad vadati tadeva kuruta|
6 彼處にユダヤ人の潔の例にしたがひて、四 五 斗 入りの石甕 六個ならべあり。
tasmin sthaane yihuudiiyaanaa. m "sucitvakara. navyavahaaraanusaare. naa. dhakaikajaladharaa. ni paa. saa. namayaani. sa. dv. rhatpaatraa. niaasan|
7 イエス僕に『水を甕に滿せ』といひ給へば、口まで滿す。
tadaa yii"sustaan sarvvakala"saan jalai. h puurayitu. m taanaaj naapayat, tataste sarvvaan kumbhaanaakar. na. m jalai. h paryyapuurayan|
8 また言ひ給ふ『いま汲み取りて饗宴 長に持ちゆけ』乃ち持ちゆけり。
atha tebhya. h ki nciduttaaryya bhojyaadhipaate. hsamiipa. m netu. m sa taanaadi"sat, te tadanayan|
9 饗宴 長、葡萄酒になりたる水を嘗めて、その何處より來りしかを知らざれば(水を汲みし僕どもは知れり)新郎を呼びて言ふ、
apara nca tajjala. m katha. m draak. saaraso. abhavat tajjalavaahakaadaasaa j naatu. m "saktaa. h kintu tadbhojyaadhipo j naatu. m naa"saknot tadavalihya vara. m sa. mmbodyaavadata,
10 『おほよそ人は先よき葡萄酒を出し、醉のまはる頃ほひ劣れるものを出すに、汝はよき葡萄酒を今まで留め置きたり』
lokaa. h prathama. m uttamadraak. saarasa. m dadati ta. su yathe. s.ta. m pitavatsu tasmaa ki ncidanuttama nca dadati kintu tvamidaanii. m yaavat uttamadraak. saarasa. m sthaapayasi|
11 イエス此の第一の徴をガリラヤのカナにて行ひ、その榮光を顯し給ひたれば、弟子たち彼を信じたり。
ittha. m yii"surgaaliilaprade"se aa"scaryyakaarmma praarambha nijamahimaana. m praakaa"sayat tata. h "si. syaastasmin vya"svasan|
12 この後イエス及びその母・兄弟・弟子たちカペナウムに下りて、そこに數日 留りたり。
tata. h param sa nijamaatrubhraatrus"si. syai. h saarddh. m kapharnaahuumam aagamat kintu tatra bahuudinaani aati. s.that|
13 かくてユダヤ人の過越の祭ちかづきたれば、イエス、エルサレムに上り給ふ。
tadanantara. m yihuudiyaanaa. m nistaarotsave nika. tamaagate yii"su ryiruu"saalam nagaram aagacchat|
14 宮の内に牛・羊・鴿を賣るもの、兩替する者の坐するを見て、
tato mandirasya madhye gome. sapaaraavatavikrayi. no vaa. nijak. scopavi. s.taan vilokya
15 繩を鞭につくり、羊をも牛をもみな宮より逐ひ出し、兩替する者の金を散し、その臺を倒し、
rajjubhi. h ka"saa. m nirmmaaya sarvvagome. saadibhi. h saarddha. m taan mandiraad duuriik. rtavaan|
16 鴿をうる者に言ひ給ふ『これらの物を此處より取り去れ、わが父の家を商賣の家とすな』
va. nijaa. m mudraadi vikiiryya aasanaani nyuubjiik. rtya paaraavatavikrayibhyo. akathayad asmaat sthaanaat sarvaa. nyetaani nayata, mama pitug. rha. m vaa. nijyag. rha. m maa kaar. s.ta|
17 弟子たち『なんじの家をおもふ熱心われを食はん』と録されたるを憶ひ出せり。
tasmaat tanmandiraartha udyogo yastu sa grasatiiva maam| imaa. m "saastriiyalipi. m "si. syaa. hsamasmaran|
18 ここにユダヤ人こたへてイエスに言ふ『なんぢ此 等の事をなすからには、我らに何の徴を示すか』
tata. h param yihuudiiyalokaa yii. simavadan tavamid. r"sakarmmakara. naat ki. m cihnamasmaan dar"sayasi?
19 答へて言ひ給ふ『なんぢら此の宮をこぼて、われ三日の間に之を起さん』
tato yii"sustaanavocad yu. smaabhire tasmin mandire naa"site dinatrayamadhye. aha. m tad utthaapayi. syaami|
20 ユダヤ人いふ『この宮を建つるには四十 六 年を經たり、なんぢは三日のうちに之を起すか』
tadaa yihuudiyaa vyaahaar. su. h, etasya mandirasa nirmmaa. nena. sa. tcatvaari. m"sad vatsaraa gataa. h, tva. m ki. m dinatrayamadhye tad utthaapayi. syasi?
21 これはイエス己が體の宮をさして言ひ給へるなり。
kintu sa nijadeharuupamandire kathaamimaa. m kathitavaan|
22 然れば死人の中より甦へり給ひしのち、弟子たち斯く言ひ給ひしことを憶ひ出して、聖書とイエスの言ひ給ひし言とを信じたり。
sa yadetaad. r"sa. m gaditavaan tacchi. syaa. h "sma"saanaat tadiiyotthaane sati sm. rtvaa dharmmagranthe yii"sunoktakathaayaa. m ca vya"svasi. su. h|
23 過越のまつりの間、イエス、エルサレムに在すほどに、多くの人々その爲し給へる徴を見て御名を信じたり。
anantara. m nistaarotsavasya bhojyasamaye yiruu"saalam nagare tatkrutaa"scaryyakarmmaa. ni vilokya bahubhistasya naamani vi"svasita. m|
24 されどイエス己を彼らに任せ給はざりき。それは凡ての人を知り、
kintu sa te. saa. m kare. su sva. m na samarpayat, yata. h sa sarvvaanavait|
25 また人の衷にある事を知りたまへば、人に就きて證する者を要せざる故なり。
sa maanave. su kasyacit pramaa. na. m naapek. sata yato manujaanaa. m madhye yadyadasti tattat sojaanaat|