< ヤコブの手紙 2 >
1 わが兄弟よ、榮光の主なる我らの主イエス・キリストに對する信仰を保たんには、人を偏り視るな。
he mama bhraatara. h, yuuyam asmaaka. m tejasvina. h prabho ryii"sukhrii. s.tasya dharmma. m mukhaapek. sayaa na dhaarayata|
2 金の指輪をはめ華美なる衣を著たる人、なんぢらの會堂に入りきたり、また粗末なる衣を著たる貧しき者いり來らんに、
yato yu. smaaka. m sabhaayaa. m svar. naa"nguriiyakayukte bhraaji. s.nuparicchade puru. se pravi. s.te malinavastre kasmi. m"scid daridre. api pravi. s.te
3 汝 等その華美なる衣を著たる人を重んじ視て『なんぢ此の善き處に坐せよ』と言ひ、また貧しき者に『なんぢ彼處に立つか、又はわが足下に坐せよ』と言はば、
yuuya. m yadi ta. m bhraaji. s.nuparicchadavasaana. m jana. m niriik. sya vadeta bhavaan atrottamasthaana upavi"satviti ki nca ta. m daridra. m yadi vadeta tvam amusmin sthaane ti. s.tha yadvaatra mama paadapii. tha upavi"seti,
4 汝らの中にて區別をなし、また惡しき思をもてる審判 人となるに非ずや。
tarhi mana. hsu vi"se. sya yuuya. m ki. m kutarkai. h kuvicaarakaa na bhavatha?
5 わが愛する兄弟よ、聽け、神は世の貧しき者を選びて信仰に富ませ、神を愛する者に約束し給ひし國の世繼たらしめ給ひしに非ずや。
he mama priyabhraatara. h, "s. r.nuta, sa. msaare ye daridraastaan ii"svaro vi"svaasena dhanina. h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari. na. h karttu. m ki. m na variitavaan? kintu daridro yu. smaabhiravaj naayate|
6 然るに汝らは貧しき者を輕んじたり、汝らを虐げ、また裁判所に曳くものは、富める者にあらずや。
dhanavanta eva ki. m yu. smaan nopadravanti balaacca vicaaraasanaanaa. m samiipa. m na nayanti?
7 彼らは汝らの上に稱へらるる尊き名を汚すものに非ずや。
yu. smadupari parikiirttita. m parama. m naama ki. m taireva na nindyate?
8 汝 等もし聖書にある『おのれの如く汝の隣を愛すべし』との尊き律法を全うせば、その爲すところ善し。
ki nca tva. m svasamiipavaasini svaatmavat priiyasva, etacchaastriiyavacanaanusaarato yadi yuuya. m raajakiiyavyavasthaa. m paalayatha tarhi bhadra. m kurutha|
9 されど若し人を偏り視れば、これ罪を行ふなり。律法、なんぢらを犯罪者と定めん。
yadi ca mukhaapek. saa. m kurutha tarhi paapam aacaratha vyavasthayaa caaj naala"nghina iva duu. syadhve|
10 人、律法 全體を守るとも、その一つに躓かば是すべてを犯すなり。
yato ya. h ka"scit k. rtsnaa. m vyavasthaa. m paalayati sa yadyekasmin vidhau skhalati tarhi sarvve. saam aparaadhii bhavati|
11 それ『姦淫する勿れ』と宣ひし者、また『殺す勿れ』と宣ひたれば、なんぢ姦淫せずとも、若し人を殺さば律法を破る者となるなり、
yato hetostva. m paradaaraan maa gaccheti ya. h kathitavaan sa eva narahatyaa. m maa kuryyaa ityapi kathitavaan tasmaat tva. m paradaaraan na gatvaa yadi narahatyaa. m karo. si tarhi vyavasthaala"nghii bhavasi|
12 なんぢら自由の律法によりて審かれんとする者のごとく語り、かつ行ふべし。
mukte rvyavasthaato ye. saa. m vicaare. na bhavitavya. m taad. r"saa lokaa iva yuuya. m kathaa. m kathayata karmma kuruta ca|
13 憐憫を行はぬ者は憐憫なき審判を受けん、憐憫は審判にむかひて勝ち誇るなり。
yo dayaa. m naacarati tasya vicaaro nirddayena kaari. syate, kintu dayaa vicaaram abhibhavi. syati|
14 わが兄弟よ、人みづから信仰ありと言ひて、もし行爲なくば何の益かあらん、かかる信仰は彼を救ひ得んや。
he mama bhraatara. h, mama pratyayo. astiiti ya. h kathayati tasya karmmaa. ni yadi na vidyanta tarhi tena ki. m phala. m? tena pratyayena ki. m tasya paritraa. na. m bhavitu. m "saknoti?
15 もし兄弟 或は姉妹、裸體にて日用の食物に乏しからんとき、
ke. sucid bhraat. r.su bhaginii. su vaa vasanahiine. su praatyahikaahaarahiine. su ca satsu yu. smaaka. m ko. api tebhya. h "sariiraartha. m prayojaniiyaani dravyaa. ni na datvaa yadi taan vadet,
16 汝 等のうち、或 人これに『安らかにして往け、温かなれ、飽くことを得よ』といひて體に無くてならぬ物を與へずば、何の益かあらん。
yuuya. m saku"sala. m gatvo. s.nagaatraa bhavata t. rpyata ceti tarhyetena ki. m phala. m?
17 斯くのごとく信仰もし行爲なくば、死にたる者なり。
tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekaakitvaat m. rta evaaste|
18 人もまた言はん『なんぢ信仰あり、われ行爲あり、汝の行爲なき信仰を我に示せ、我わが行爲によりて信仰を汝に示さん』と。
ki nca ka"scid ida. m vadi. syati tava pratyayo vidyate mama ca karmmaa. ni vidyante, tva. m karmmahiina. m svapratyaya. m maa. m dar"saya tarhyahamapi matkarmmabhya. h svapratyaya. m tvaa. m dar"sayi. syaami|
19 なんぢ神は唯一なりと信ずるか、かく信ずるは善し、惡鬼も亦 信じて慄けり。
eka ii"svaro. astiiti tva. m pratye. si| bhadra. m karo. si| bhuutaa api tat pratiyanti kampante ca|
20 ああ虚しき人よ、なんぢ行爲なき信仰の徒然なるを知らんと欲するか。
kintu he nirbbodhamaanava, karmmahiina. h pratyayo m. rta evaastyetad avagantu. m kim icchasi?
21 我らの父アブラハムはその子イサクを祭壇に献げしとき、行爲によりて義とせられたるに非ずや。
asmaaka. m puurvvapuru. so ya ibraahiim svaputram ishaaka. m yaj navedyaam uts. r.s. tavaan sa ki. m karmmabhyo na sapu. nyiik. rta. h?
22 なんぢ見るべし、その信仰、行爲と共にはたらき、行爲によりて全うせられたるを。
pratyaye tasya karmma. naa. m sahakaari. ni jaate karmmabhi. h pratyaya. h siddho. abhavat tat ki. m pa"syasi?
23 またアブラハム神を信じ、その信仰を義と認められたりと云へる聖書は成就し、かつ彼は神の友と稱へられたり。
ittha nceda. m "saastriiyavacana. m saphalam abhavat, ibraahiim parame"svare vi"svasitavaan tacca tasya pu. nyaayaaga. nyata sa ce"svarasya mitra iti naama labdhavaan|
24 かく人の義とせらるるは、ただ信仰のみに由らずして行爲に由ることは、汝らの見る所なり。
pa"syata maanava. h karmmabhya. h sapu. nyiikriyate na caikaakinaa pratyayena|
25 また遊女ラハブも使者を受け、これを他の途より去らせたるとき、行爲によりて義とせられたるに非ずや。
tadvad yaa raahabnaamikaa vaaraa"nganaa caaraan anug. rhyaapare. na maarge. na visasarja saapi ki. m karmmabhyo na sapu. nyiik. rtaa?
26 靈魂なき體の死にたる者なるが如く、行爲なき信仰も死にたるものなり。
ataevaatmahiino deho yathaa m. rto. asti tathaiva karmmahiina. h pratyayo. api m. rto. asti|