< ガラテヤ人への手紙 5 >
1 キリストは自由を得させん爲に我らを釋き放ちたまへり。されば堅く立ちて再び奴隷の軛に繋がるな。
khrii. s.to. asmabhya. m yat svaatantrya. m dattavaan yuuya. m tatra sthiraasti. s.thata daasatvayugena puna rna nibadhyadhva. m|
2 視よ、我パウロ汝らに言ふ、もし割禮を受けば、キリストは汝らに益なし。
pa"syataaha. m paulo yu. smaan vadaami yadi chinnatvaco bhavatha tarhi khrii. s.tena kimapi nopakaari. syadhve|
3 又さらに凡て割禮を受くる人に證す、かれは律法の全體を行ふべき負債あり。
apara. m ya. h ka"scit chinnatvag bhavati sa k. rtsnavyavasthaayaa. h paalanam ii"svaraaya dhaarayatiiti pramaa. na. m dadaami|
4 律法に由りて義とせられんと思ふ汝らは、キリストより離れたり、恩惠より墮ちたり。
yu. smaaka. m yaavanto lokaa vyavasthayaa sapu. nyiibhavitu. m ce. s.tante te sarvve khrii. s.taad bhra. s.taa anugrahaat patitaa"sca|
5 我らは御靈により、信仰によりて希望をいだき、義とせらるることを待てるなり。
yato vayam aatmanaa vi"svaasaat pu. nyalaabhaa"saasiddha. m pratiik. saamahe|
6 キリスト・イエスに在りては、割禮を受くるも割禮を受けぬも益なく、ただ愛に由りてはたらく信仰のみ益あり。
khrii. s.te yii"sau tvakchedaatvakchedayo. h kimapi gu. na. m naasti kintu premnaa saphalo vi"svaasa eva gu. nayukta. h|
7 なんぢら前には善く走りたるに、誰が汝らの眞理に從ふを阻みしか。
puurvva. m yuuya. m sundaram adhaavata kintvidaanii. m kena baadhaa. m praapya satyataa. m na g. rhliitha?
8 かかる勸は汝らを召したまふ者より出づるにあらず。
yu. smaaka. m saa mati ryu. smadaahvaanakaari. na ii"svaraanna jaataa|
vikaara. h k. rtsna"saktuunaa. m svalpaki. nvena jasayate|
10 われ汝らに就きては、その聊かも異念を懷かぬことを主によりて信ず。されど汝らを擾す者は、誰にもあれ審判を受けん。
yu. smaaka. m mati rvikaara. m na gami. syatiityaha. m yu. smaanadhi prabhunaa"sa. mse; kintu yo yu. smaan vicaaralayati sa ya. h ka"scid bhavet samucita. m da. n.da. m praapsyati|
11 兄弟よ、我もし今も割禮を宣傳へば、何ぞなほ迫害せられんや。もし然せば十字架の顛躓も止みしならん。
parantu he bhraatara. h, yadyaham idaaniim api tvakcheda. m pracaarayeya. m tarhi kuta upadrava. m bhu njiya? tatk. rte kru"sa. m nirbbaadham abhavi. syat|
12 願はくは汝らを亂す者どもの自己を不具にせんことを。
ye janaa yu. smaaka. m caa ncalya. m janayanti te. saa. m chedanameva mayaabhila. syate|
13 兄弟よ、汝らの召されたるは自由を與へられん爲なり。ただ其の自由を肉に從ふ機會となさず、反つて愛をもて互に事へよ。
he bhraatara. h, yuuya. m svaatantryaartham aahuutaa aadhve kintu tatsvaatantryadvaare. na "saariirikabhaavo yu. smaan na pravi"satu| yuuya. m premnaa paraspara. m paricaryyaa. m kurudhva. m|
14 それ律法の全體は『おのれの如くなんぢの隣を愛すべし』との一言にて全うせらるるなり。
yasmaat tva. m samiipavaasini svavat prema kuryyaa ityekaaj naa k. rtsnaayaa vyavasthaayaa. h saarasa. mgraha. h|
15 心せよ、若し互に咬み食はば相 共に亡されん。
kintu yuuya. m yadi paraspara. m da. mda"syadhve. a"saa"syadhve ca tarhi yu. smaakam eko. anyena yanna grasyate tatra yu. smaabhi. h saavadhaanai rbhavitavya. m|
16 我いふ、御靈によりて歩め、さらば肉の慾を遂げざるべし。
aha. m braviimi yuuyam aatmikaacaara. m kuruta "saariirikaabhilaa. sa. m maa puurayata|
17 肉の望むところは御靈にさからひ、御靈の望むところは肉にさからひて互に相 戻ればなり。これ汝らの欲する所をなし得ざらしめん爲なり。
yata. h "saariirikaabhilaa. sa aatmano vipariita. h, aatmikaabhilaa. sa"sca "sariirasya vipariita. h, anayorubhayo. h paraspara. m virodho vidyate tena yu. smaabhi ryad abhila. syate tanna karttavya. m|
18 汝 等もし御靈に導かれなば、律法の下にあらじ。
yuuya. m yadyaatmanaa viniiyadhve tarhi vyavasthaayaa adhiinaa na bhavatha|
19 それ肉の行爲はあらはなり。即ち淫行・汚穢・好色・
apara. m paradaaragamana. m ve"syaagamanam a"sucitaa kaamukataa pratimaapuujanam
20 偶像 崇拜・呪術・怨恨・紛爭・嫉妬・憤恚・徒黨・分離・異端・
indrajaala. m "satrutva. m vivaado. antarjvalana. m krodha. h kalaho. anaikya. m
21 猜忌・醉酒・宴樂などの如し。我すでに警めたるごとく、今また警む。斯かることを行ふ者は神の國を嗣ぐことなし。
paarthakyam iir. syaa vadho mattatva. m lampa. tatvamityaadiini spa. s.tatvena "saariirikabhaavasya karmmaa. ni santi| puurvva. m yadvat mayaa kathita. m tadvat punarapi kathyate ye janaa etaad. r"saani karmmaa. nyaacaranti tairii"svarasya raajye. adhikaara. h kadaaca na lapsyate|
22 されど御靈の果は愛・喜悦・平和・寛容・仁慈・善良・忠信・
ki nca premaananda. h "saanti"scirasahi. s.nutaa hitai. sitaa bhadratva. m vi"svaasyataa titik. saa
23 柔和・節制なり。斯かるものを禁ずる律法はあらず。
parimitabhojitvamityaadiinyaatmana. h phalaani santi te. saa. m viruddhaa kaapi vyavasthaa nahi|
24 キリスト・イエスに屬する者は、肉とともに其の情と慾とを十字架につけたり。
ye tu khrii. s.tasya lokaaste ripubhirabhilaa. sai"sca sahita. m "saariirikabhaava. m kru"se nihatavanta. h|
25 もし我ら御靈に由りて生きなば、御靈に由りて歩むべし。
yadi vayam aatmanaa jiivaamastarhyaatmikaacaaro. asmaabhi. h karttavya. h,
26 互に挑み互に妬みて、虚しき譽を求むることを爲な。
darpa. h paraspara. m nirbhartsana. m dve. sa"scaasmaabhi rna karttavyaani|