< 使徒の働き 6 >

1 そのころ弟子のかず増 加はり、ギリシヤ語のユダヤ人、その寡婦らが日々の施濟に漏されたれば、ヘブル語のユダヤ人に對して呟く事あり。
tasmin samaye "si. syaa. naa. m baahulyaat praatyahikadaanasya vi"sraa. nanai rbhinnade"siiyaanaa. m vidhavaastriiga. na upek. site sati ibriiyalokai. h sahaanyade"siiyaanaa. m vivaada upaati. s.that|
2 ここに十二 使徒すべての弟子を呼び集めて言ふ『われら神の言を差措きて、食卓に事ふるは宣しからず。
tadaa dvaada"sapreritaa. h sarvvaan "si. syaan sa. mg. rhyaakathayan ii"svarasya kathaapracaara. m parityajya bhojanagave. sa. nam asmaakam ucita. m nahi|
3 然れば兄弟よ、汝らの中より御靈と智慧とにて滿ちたる令聞ある者 七人を見出せ、それに此の事を掌どらせん。
ato he bhraat. rga. na vayam etatkarmma. no bhaara. m yebhyo daatu. m "saknuma etaad. r"saan sukhyaatyaapannaan pavitre. naatmanaa j naanena ca puur. naan sapprajanaan yuuya. m sve. saa. m madhye manoniitaan kuruta,
4 我らは專ら祈をなすことと、御言に事ふることとを務めん』
kintu vaya. m praarthanaayaa. m kathaapracaarakarmma. ni ca nityaprav. rttaa. h sthaasyaama. h|
5 集れる凡ての者この言を善しとし、信仰と聖 靈とにて滿ちたるステパノ及びピリポ、プロコロ、ニカノル、テモン、パルメナ、またアンテオケの改宗者ニコラオを選びて、
etasyaa. m kathaayaa. m sarvve lokaa. h santu. s.taa. h santa. h sve. saa. m madhyaat stiphaana. h philipa. h prakharo nikaanor tiiman parmmi. naa yihuudimatagraahii-aantiyakhiyaanagariiyo nikalaa etaan paramabhaktaan pavitre. naatmanaa paripuur. naan sapta janaan
6 使徒たちの前に立てたれば、使徒たち祈りて手をその上に按けり。
preritaanaa. m samak. sam aanayan, tataste praarthanaa. m k. rtvaa te. saa. m "sira. hsu hastaan aarpayan|
7 かくて神の言ますます弘り、弟子の數エルサレムにて甚だ多くなり、祭司の中にも信仰の道に從へるもの多かりき。
apara nca ii"svarasya kathaa de"sa. m vyaapnot vi"se. sato yiruu"saalami nagare "si. syaa. naa. m sa. mkhyaa prabhuutaruupe. naavarddhata yaajakaanaa. m madhyepi bahava. h khrii. s.tamatagraahi. no. abhavan|
8 さてステパノは恩惠と能力とにて滿ち、民の中に大なる不思議と徴とを行へり。
stiphaano vi"svaasena paraakrame. na ca paripuur. na. h san lokaanaa. m madhye bahuvidham adbhutam aa"scaryya. m karmmaakarot|
9 ここに世に稱ふるリベルテンの會堂およびクレネ人、アレキサンデリヤ人、またキリキヤとアジヤとの人の諸 會堂より、人々 起ちてステパノと論ぜしが、
tena libarttiniiyanaamnaa vikhyaatasa"nghasya katipayajanaa. h kurii. niiyasikandariiya-kilikiiyaa"siiyaade"siiyaa. h kiyanto janaa"scotthaaya stiphaanena saarddha. m vyavadanta|
10 その語るところの智慧と御靈とに敵すること能はず。
kintu stiphaano j naanena pavitre. naatmanaa ca iid. r"sii. m kathaa. m kathitavaan yasyaaste aapatti. m karttu. m naa"saknuvan|
11 乃ち或 者どもを唆かして『我らはステパノが、モーセと神とを瀆す言をいふを聞けり』と言はしめ、
pa"scaat tai rlobhitaa. h katipayajanaa. h kathaamenaam akathayan, vaya. m tasya mukhato muusaa ii"svarasya ca nindaavaakyam a"srau. sma|
12 民および長老・學者らを煽動し、俄に來りてステパノを捕へ、議會に曳きゆき、
te lokaanaa. m lokapraaciinaanaam adhyaapakaanaa nca prav. rtti. m janayitvaa stiphaanasya sannidhim aagatya ta. m dh. rtvaa mahaasabhaamadhyam aanayan|
13 僞證者を立てて言はしむ『この人はこの聖なる所と律法とに逆ふ言を語りて止まず、
tadanantara. m katipayajane. su mithyaasaak. si. su samaaniite. su te. akathayan e. sa jana etatpu. nyasthaanavyavasthayo rnindaata. h kadaapi na nivarttate|
14 即ち、かのナザレのイエスは此の所を毀ち、かつモーセの傳へし例を變ふべしと、彼が云へるを聞けり』と。
phalato naasaratiiyayii"su. h sthaanametad ucchinna. m kari. syati muusaasamarpitam asmaaka. m vyavahara. nam anyaruupa. m kari. syati tasyaitaad. r"sii. m kathaa. m vayam a"s. r.numa|
15 ここに議會に坐したる者みな目を注ぎてステパノを見しに、その顏は御使の顏の如くなりき。
tadaa mahaasabhaasthaa. h sarvve ta. m prati sthiraa. m d. r.s. ti. m k. rtvaa svargaduutamukhasad. r"sa. m tasya mukham apa"syan|

< 使徒の働き 6 >