< コリント人への手紙第一 12 >
1 兄弟よ、靈の賜物に就きては、我なんぢらが知らぬを好まず。
he bhraatara. h, yuuya. m yad aatmikaan daayaan anavagataasti. s.thatha tadaha. m naabhila. saami|
2 なんぢら異邦人なりしとき、誘はるるままに物を言はぬ偶像のもとに導き往かれしは、汝らの知る所なり。
puurvva. m bhinnajaatiiyaa yuuya. m yadvad viniitaastadvad avaakpratimaanaam anugaamina aadhbam iti jaaniitha|
3 然れば我なんぢらに示さん、神の御靈に感じて語る者は、誰も『イエスは詛はるべき者なり』と言はず、また聖 靈に感ぜざれば、誰も『イエスは主なり』と言ふ能はず。
iti hetoraha. m yu. smabhya. m nivedayaami, ii"svarasyaatmanaa bhaa. samaa. na. h ko. api yii"su. m "sapta iti na vyaaharati, puna"sca pavitre. naatmanaa viniita. m vinaanya. h ko. api yii"su. m prabhuriti vyaaharttu. m na "saknoti|
daayaa bahuvidhaa. h kintveka aatmaa
paricaryyaa"sca bahuvidhaa. h kintveka. h prabhu. h|
6 活動は殊なれども、凡ての人のうちに凡ての活動を爲したまふ神は同じ。
saadhanaani bahuvidhaani kintu sarvve. su sarvvasaadhaka ii"svara eka. h|
7 御靈の顯現をおのおのに賜ひたるは、益を得させんためなり。
ekaikasmai tasyaatmano dar"sana. m parahitaartha. m diiyate|
8 或 人は御靈によりて智慧の言を賜はり、或 人は同じ御靈によりて知識の言、
ekasmai tenaatmanaa j naanavaakya. m diiyate, anyasmai tenaivaatmanaadi. s.ta. m vidyaavaakyam,
9 或 人は同じ御靈によりて信仰、ある人は一つ御靈によりて病を醫す賜物、
anyasmai tenaivaatmanaa vi"svaasa. h, anyasmai tenaivaatmanaa svaasthyadaana"sakti. h,
10 或 人は異能ある業、ある人は預言、ある人は靈を辨へ、或 人は異言を言ひ、或 人は異言を釋く能力を賜はる。
anyasmai du. hsaadhyasaadhana"saktiranyasmai ce"svariiyaade"sa. h, anyasmai caatimaanu. sikasyaade"sasya vicaarasaamarthyam, anyasmai parabhaa. saabhaa. sa. na"saktiranyasmai ca bhaa. saarthabhaa. sa. nasaamarya. m diiyate|
11 凡て此 等のことは同じ一つの御靈の活動にして、御靈その心に隨ひて各人に分け與へたまふなり。
ekenaadvitiiyenaatmanaa yathaabhilaa. sam ekaikasmai janaayaikaika. m daana. m vitarataa taani sarvvaa. ni saadhyante|
12 體は一つにして肢は多し、體の肢は多くとも一つの體なるが如く、キリストも亦 然り。
deha eka. h sannapi yadvad bahva"ngayukto bhavati, tasyaikasya vapu. so. a"ngaanaa. m bahutvena yadvad eka. m vapu rbhavati, tadvat khrii. s.ta. h|
13 我らはユダヤ人・ギリシヤ人・奴隷・自主の別なく、一體とならん爲に、みな一つ御靈にてバプテスマを受けたり。而してみな一つ御靈を飮めり。
yato heto ryihuudibhinnajaatiiyadaasasvatantraa vaya. m sarvve majjanenaikenaatmanaikadehiik. rtaa. h sarvve caikaatmabhuktaa abhavaama|
14 體は一 肢より成らず、多くの肢より成るなり。
ekenaa"ngena vapu rna bhavati kintu bahubhi. h|
15 足もし『我は手にあらぬ故に體に屬せず』と云ふとも、之によりて體に屬せぬにあらず。
tatra cara. na. m yadi vadet naaha. m hastastasmaat "sariirasya bhaago naasmiiti tarhyanena "sariiraat tasya viyogo na bhavati|
16 耳もし『それは眼にあらぬ故に體に屬せず』と云ふとも、之によりて體に屬せぬにあらず。
"srotra. m vaa yadi vadet naaha. m nayana. m tasmaat "sariirasyaa. m"so naasmiiti tarhyanena "sariiraat tasya viyogo na bhavati|
17 もし全身、眼ならば、聽くところ何れか。もし全身、聽く所ならば、臭ぐところ何れか。
k. rtsna. m "sariira. m yadi dar"sanendriya. m bhavet tarhi "srava. nendriya. m kutra sthaasyati? tat k. rtsna. m yadi vaa "srava. nendriya. m bhavet tarhi ghra. nendriya. m kutra sthaasyati?
18 げに神は御意のままに肢をおのおの體に置き給へり。
kintvidaaniim ii"svare. na yathaabhila. sita. m tathaivaa"ngapratya"ngaanaam ekaika. m "sariire sthaapita. m|
tat k. rtsna. m yadyekaa"ngaruupi bhavet tarhi "sariire kutra sthaasyati?
tasmaad a"ngaani bahuuni santi "sariira. m tvekameva|
21 眼は手に對ひて『われ汝を要せず』と言ひ、頭は足に對ひて『われ汝を要せず』と言ふこと能はず。
ataeva tvayaa mama prayojana. m naastiiti vaaca. m paa. ni. m vaditu. m nayana. m na "saknoti, tathaa yuvaabhyaa. m mama prayojana. m naastiiti muurddhaa cara. nau vaditu. m na "saknoti. h;
22 否、からだの中にて最も弱しと見ゆる肢は、反つて必要なり。
vastutastu vigrahasya yaanya"ngaanyasmaabhi rdurbbalaani budhyante taanyeva saprayojanaani santi|
23 體のうちにて尊からずと思はるる所に、物を纏ひて殊に之を尊ぶ。斯く我らの美しからぬ所は、一層すぐれて美しくすれども、
yaani ca "sariiramadhye. avamanyaani budhyate taanyasmaabhiradhika. m "sobhyante| yaani ca kud. r"syaani taani sud. r"syataraa. ni kriyante
24 美しき所には、物を纏ふの要なし。神は劣れる所に殊に尊榮を加へて、人の體を調和したまへり。
kintu yaani svaya. m sud. r"syaani te. saa. m "sobhanam ni. sprayojana. m|
25 これ體のうちに分爭なく、肢々 一致して互に相 顧みんためなり。
"sariiramadhye yad bhedo na bhavet kintu sarvvaa. nya"ngaani yad aikyabhaavena sarvve. saa. m hita. m cintayanti tadartham ii"svare. naapradhaanam aadara. niiya. m k. rtvaa "sariira. m viracita. m|
26 もし一つの肢 苦しまば、もろもろの肢ともに苦しみ、一つの肢 尊ばれなば、もろもろの肢ともに喜ぶなり。
tasmaad ekasyaa"ngasya pii. daayaa. m jaataayaa. m sarvvaa. nya"ngaani tena saha pii. dyante, ekasya samaadare jaate ca sarvvaa. ni tena saha sa. mh. r.syanti|
27 乃ち汝らはキリストの體にして各自その肢なり。
yuuya nca khrii. s.tasya "sariira. m, yu. smaakam ekaika"sca tasyaikaikam a"nga. m|
28 神は第一に使徒、第二に預言者、第三に教師、その次に異能ある業、次に病を醫す賜物、補助をなす者、治むる者、異言などを教會に置きたまへり。
kecit kecit samitaavii"svare. na prathamata. h preritaa dvitiiyata ii"svariiyaade"savaktaarast. rtiiyata upade. s.taaro niyuktaa. h, tata. h para. m kebhyo. api citrakaaryyasaadhanasaamarthyam anaamayakara. na"saktirupak. rtau loka"saasane vaa naipu. nya. m naanaabhaa. saabhaa. sa. nasaamarthya. m vaa tena vyataari|
29 是みな使徒ならんや、みな預言者ならんや、みな教師ならんや、みな異能ある業を行ふ者ならんや。
sarvve ki. m preritaa. h? sarvve kim ii"svariiyaade"savaktaara. h? sarvve kim upade. s.taara. h? sarvve ki. m citrakaaryyasaadhakaa. h?
30 みな病を醫す賜物を有てる者ならんや、みな異言を語る者ならんや、みな異言を釋く者ならんや。
sarvve kim anaamayakara. na"saktiyuktaa. h? sarvve ki. m parabhaa. saavaadina. h? sarvve vaa ki. m parabhaa. saarthaprakaa"sakaa. h?
31 なんぢら優れたる賜物を慕へ、而して我さらに善き道を示さん。
yuuya. m "sre. s.thadaayaan labdhu. m yatadhva. m| anena yuuya. m mayaa sarvvottamamaarga. m dar"sayitavyaa. h|