< Umatiyu 8 >

1 Sa ma tuno ani po, ni ori gwardang ni tarsi me.
यदा स पर्व्वताद् अवारोहत् तदा बहवो मानवास्तत्पश्चाद् वव्रजुः।
2 Akem uree ukuturu ma e ahira amee ma nonzome, magu, “Ugama sere, inki wa hem u zinu bari kpicom.”
एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।
3 Yeso ma witi tari madari me, magu, “Mahem u kpicuno.” Ahirame tikuturu tume tuhuma.
ततो यीशुः करं प्रसार्य्य तस्या ण्गं स्पृशन् व्याजहार, सम्मन्ये. अहं त्वं निरामयो भव; तेन स तत्क्षणात् कुष्ठेनामोचि।
4 Yeso magunme, “Tarsa sekee kati ubuki uye iri mum senke uha ahira u nudang mabuku we uwuzi u sadiga barki we warusi, kasi gusi ubuka u musa.
ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।
5 Mazin inu ribe ukafar nahum makem ure vanu ruma ma' aye ahira ame innu pottiko ume tari.
तदनन्तरं यीशुना कफर्नाहूम्नामनि नगरे प्रविष्टे कश्चित् शतसेनापतिस्तत्समीपम् आगत्य विनीय बभाषे,
6 Magu, “Ugomo Asere, vana um marari akura mawuno anire ni kira mazin nu zitto kan.”
हे प्रभो, मदीय एको दासः पक्षाघातव्याधिना भृशं व्यथितः, सतु शयनीय आस्ते।
7 Yeso magun me, “Indi e' in human me”
तदानीं यीशुस्तस्मै कथितवान्, अहं गत्वा तं निरामयं करिष्यामि।
8 Vanuu ruma magu, “ugomo Asere, mabari u e' akura amba senke ubuki tizze vana um madi huma.
ततः स शतसेनापतिः प्रत्यवदत्, हे प्रभो, भवान् यत् मम गेहमध्यं याति तद्योग्यभाजनं नाहमस्मि; वा ण्मात्रम् आदिशतु, तेनैव मम दासो निरामयो भविष्यति।
9 Barki mi cangi inra tari tiuye tini, anani kara nini kono maraa tari tum, senke ingu innu nuginome, 'Hana' amaha uye ingunme 'ayee' a-ma eye, ingu in nu ureree um, wuza ege mum a-ma wuzi.”
यतो मयि परनिध्ने. अपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।
10 Sa yeso makunna anime, mabasa abanga magun nanu tarsa ume, inboshi kadure a'a nyimo isaraila cangi daa mu kem usa-sana uka dure kunu ge me ba.
तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नो. अभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्ये. अपि नैतादृशो विश्वासो मया प्राप्तः।
11 In boshi, anu wdi e gwardang inna za nan na dizii wa cukuno in nare imummare nan ki Ibrahim, a Ishaku a yakubu Asesere.
अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश आगत्य इब्राहीमा इशाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति;
12 Ahana ati gomo adi rekuwe ammareu abinime madi shi marumzi anyoo.
किन्तु यत्र स्थाने रोदनदन्तघर्षणे भवतस्तस्मिन् बहिर्भूततमिस्रे राज्यस्य सन्ताना निक्षेस्यन्ते।
13 Yeso magun innu nani kame, “Dusa a ca uhemme sa wa hem ni u cukuno we anime.” Ahira me vana mahuma.
ततः परं यीशुस्तं शतसेनापतिं जगाद, याहि, तव प्रतीत्यनुसारतो म ण्गलं भूयात्; तदा तस्मिन्नेव दण्डे तदीयदासो निरामयो बभूव।
14 Sa yeso ma ribe akura a Bitrus, ma iri ugiri ubitrus ma rari uye si.
अनन्तरं यीशुः पितरस्य गेहमुपस्थाय ज्वरेण पीडितां शयनीयस्थितां तस्य श्वश्रूं वीक्षा न्चक्रे।
15 Ma dari me atari, ma humamari jen katuma kame.
ततस्तेन तस्याः करस्य स्पृष्टतवात् ज्वरस्तां तत्याज, तदा सा समुत्थाय तान् सिषेवे।
16 U wun joro uwu wa ezzimen nanu agwerge ne gwardang, masu so we in tizee cas, mawu anu zattunu huma wa huma vat.
अनन्तरं सन्ध्यायां सत्यां बहुशो भूतग्रस्तमनुजान् तस्य समीपम् आनिन्युः स च वाक्येन भूतान् त्याजयामास, सर्व्वप्रकारपीडितजनांश्च निरामयान् चकार;
17 Agino me barki amyincikina ubuka u ishaya agi, inni cenu me ma inta u zatu uni huma niru, ma zika ti koni tiru.”
तस्मात्, सर्व्वा दुर्ब्बलतास्माकं तेनैव परिधारिता। अस्माकं सकलं व्याधिं सएव संगृहीतवान्। यदेतद्वचनं यिशयियभविष्यद्वादिनोक्तमासीत्, तत्तदा सफलमभवत्।
18 Sa yeso ma ira ni ori na kateme gwardang madusa mabu ki akuri u huru gino.
अनन्तरं यीशुश्चतुर्दिक्षु जननिवहं विलोक्य तटिन्याः पारं यातुं शिष्यान् आदिदेश।
19 Ure unu dungara attaut ma e magun me, “Yeso indi tars a we vat ahira sa hana.”
तदानीम् एक उपाध्याय आगत्य कथितवान्, हे गुरो, भवान् यत्र यास्यति तत्राहमपि भवतः पश्चाद् यास्यामि।
20 Yeso magun me, ikukkure izin tuna tuwe i nyingin ma suu ma we vana unu ma zoo in kura ba.
ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विह ण्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।
21 Uye anyimo anu tarsa ume ma gunme, “Ugomo Asere da cekum inha inka vati ucokro um.”
अनन्तरम् अपर एकः शिष्यस्तं बभाषे, हे प्रभो, प्रथमतो मम पितरं श्मशाने निधातुं गमनार्थं माम् अनुमन्यस्व।
22 Yeso ma gunme, “Tarsa ceki ande sa wa tawe Asere ba wa vatii anu u we sa tawe tize ta sere ba”.
ततो यीशुरुक्तवान् मृता मृतान् श्मशाने निदधतु, त्वं मम पश्चाद् आगच्छ।
23 Sa ma ribe ujirigi, anu tarsa u yeso wa tarsi me.
अनन्तरं तस्मिन् नावमारूढे तस्य शिष्यास्तत्पश्चात् जग्मुः।
24 Upebu uhiri uraba udandang e barka imei hiri itonno itubi u mensi uzirgime, amen moroo.
पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झ न्भ्शनिल उदतिष्ठत्, येन महातर ण्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
25 Anu arsa umeme wa hirza me wagu, “Ugomo Asere buran duru tidi wi!”
तदा शिष्या आगत्य तस्य निद्राभ ण्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु।
26 Magun we, “Barki nyani ya kuna iyau ani me, anu hem u cin?” madiku hiri ma gwarika upebu nan meime, ahirame vat attonno dang.
तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागर न्च तर्जयामास, ततो निर्व्वातमभवत्।
27 Anu wa kunna biyau wagun, “Uyaa nu ma u dandang makunna me?”
अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज् नाग्राहिणौ? कीदृशो. अयं मानवः।
28 Sama bi uhuru u ma nyanga ma garasiyawa, are ana ware in na gderigene wasuri anyimo anu cau waguri me, in wa in wa irawe imum ibi ya bini, ada tarsa me uname ba.
अनन्तरं स पारं गत्वा गिदेरीयदेशम् उपस्थितवान्; तदा द्वौ भूतग्रस्तमनुजौ श्मशानस्थानाद् बहि र्भूत्वा तं साक्षात् कृतवन्तौ, तावेतादृशौ प्रचण्डावास्तां यत् तेन स्थानेन कोपि यातुं नाशक्नोत्।
29 Wa'wu hunu wagun, “Nyani mei ma weni nan haru hu vana Asere? wa e ani barki uyumukon duru uganiya u daa?”
तावुचैः कथयामासतुः, हे ईश्वरस्य सूनो यीशो, त्वया साकम् आवयोः कः सम्बन्धः? निरूपितकालात् प्रागेव किमावाभ्यां यातनां दातुम् अत्रागतोसि?
30 Ma haha cin ma iri nigo a nimaladu in nu kase.
तदानीं ताभ्यां कि न्चिद् दूरे वराहाणाम् एको महाव्रजो. अचरत्।
31 Agdergene aburu wagu, “Inka wasuson duru utuburu kon duru ani go nimaladu.”
ततो भूतौ तौ तस्यान्तिके विनीय कथयामासतुः, यद्यावां त्याजयसि, तर्हि वराहाणां मध्येव्रजम् आवां प्रेरय।
32 Magun we, “Hananii” bawa suri waribe amaladu wadusa nigome ukatino u raba udang waka rizzo amei wantiji.”
तदा यीशुरवदत् यातं, अनन्तरं तौ यदा मनुजौ विहाय वराहान् आश्रितवन्तौ, तदा ते सर्व्वे वराहा उच्चस्थानात् महाजवेन धावन्तः सागरीयतोये मज्जन्तो मम्रुः।
33 Anu kasen in maladu me wa sumi, wa ribe anipin wameki ukise imum be sa ya kem ana gberigene me.
ततो वराहरक्षकाः पलायमाना मध्येनगरं तौ भूतग्रस्तौ प्रति यद्यद् अघटत, ताः सर्व्ववार्त्ता अवदन्।
34 Akem anani pinme wasuro wa gunna yeso, sa wa irame wa nyarme ma ce kuwe manyanga me.
ततो नागरिकाः सर्व्वे मनुजा यीशुं साक्षात् कर्त्तुं बहिरायाताः त न्च विलोक्य प्रार्थया न्चक्रिरे भवान् अस्माकं सीमातो यातु।

< Umatiyu 8 >