< Umatiyu 25 >

1 Adi bati tigomo ta zesere kasi mabura manu kirau sa ma ziki mafitila maweme tantu u gura umanyani ma tiyum.
yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|
2 Anu chibi anyimo aweme anu zatu jinjin wani, anu ciibi anyimo aweme anu jinjin wani.
tAsAM kanyAnAM madhyE panjca sudhiyaH panjca durdhiya Asan|
3 Asenke anu zatu jinjin ugino me wada inta mani anyimo amafitila maweme ba.
yA durdhiyastAH pradIpAn saggE gRhItvA tailaM na jagRhuH,
4 Anu ajinjin me wa inta aru amani nan mafitila mawe anyimo me.
kintu sudhiyaH pradIpAn pAtrENa tailanjca jagRhuH|
5 Sa manyani matiyom made U aye watubi ugbiso moro mazikiwe.
anantaraM varE vilambitE tAH sarvvA nidrAviSTA nidrAM jagmuH|
6 Inna tii aniye akunna utissa, agusa, manyani matiyom me maye! Suro ni iguri me!
anantaram arddharAtrE pazyata vara Agacchati, taM sAkSAt karttuM bahiryAtEti janaravAt
7 Vat mabura magino me mahiri mabari mafitila maweme.
tAH sarvvAH kanyA utthAya pradIpAn AsAdayituM Arabhanta|
8 Anu zatu jinjin me wagun nanu ajinjinme, nyangizi haru mani mashime cincin mafitila maru mazinni wijo!
tatO durdhiyaH sudhiya UcuH, kinjcit tailaM datta, pradIpA asmAkaM nirvvANAH|
9 Ba anu ajinjin me wakabirka waagu mada bari haru nan shi ba, hanani ahira anu ziza me. ika kwa inna ce ashi me.
kintu sudhiyaH pratyavadan, dattE yuSmAnasmAMzca prati tailaM nyUnIbhavEt, tasmAd vikrEtRNAM samIpaM gatvA svArthaM tailaM krINIta|
10 Sa wa dusa ahira ukwa me, manyani matiyom me ma e, ande sa wara ahira me waribe akorso udenge me.
tadA tAsu krEtuM gatAsu vara AjagAma, tatO yAH sajjitA Asan, tAstEna sAkaM vivAhIyaM vEzma pravivizuH|
11 Sa adondonkino mabura magino ka aye, wagu Ugomo Asere pokon duru ana tukum.
anantaraM dvArE ruddhE aparAH kanyA Agatya jagaduH, hE prabhO, hE prabhO, asmAn prati dvAraM mOcaya|
12 Ma kabirka magun we, kadundere, in boshi, in tam shi ba.
kintu sa uktavAn, tathyaM vadAmi, yuSmAnahaM na vEdmi|
13 Barki anime, cukunoni ibe, ita shi uganiya ba.
atO jAgrataH santastiSThata, manujasutaH kasmin dinE kasmin daNPE vAgamiSyati, tad yuSmAbhi rna jnjAyatE|
14 Kasi unu mani sa ma haza atanu, matiti arere ameme ma nya we vat imum be sa ma zinni.
aparaM sa EtAdRzaH kasyacit puMsastulyaH, yO dUradEzaM prati yAtrAkAlE nijadAsAn AhUya tESAM svasvasAmarthyAnurUpam
15 Ma nya unu indai matelenti manu ciibi. Unu indai matelenti mare uye ma nya me u indai. ko da avi ubina ni uni kara ni meme, madusa.
Ekasmin mudrANAM panjca pOTalikAH anyasmiMzca dvE pOTalikE aparasmiMzca pOTalikaikAm itthaM pratijanaM samarpya svayaM pravAsaM gatavAn|
16 Desa makaba matelenti u ciibi ma gun me ma ha maka gamara mani, makem mare.
anantaraM yO dAsaH panjca pOTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIcakAra|
17 Ani me ani unu kaba matelenti mare me cangi makem mare.
yazca dAsO dvE pOTalikE alabhata, sOpi tA mudrA dviguNIcakAra|
18 Me de sa ma kaba utelenti u indai me, maka gense adizi ma hunze ni.
kintu yO dAsa EkAM pOTalikAM labdhavAn, sa gatvA bhUmiM khanitvA tanmadhyE nijaprabhOstA mudrA gOpayAnjcakAra|
19 Sa adondonkino, una kura arere agino me ma zee ma basa nan we.
tadanantaraM bahutithE kAlE gatE tESAM dAsAnAM prabhurAgatya tairdAsaiH samaM gaNayAnjcakAra|
20 Me dee sa ma kaba matelenti manu ciibi, mahaha mamu ma witi mare matelenti uciibi, magu una kura wa nyam matelenti manu ciibi, iye makem mare kaba.
tadAnIM yaH panjca pOTalikAH prAptavAn sa tA dviguNIkRtamudrA AnIya jagAda; hE prabhO, bhavatA mayi panjca pOTalikAH samarpitAH, pazyatu, tA mayA dviguNIkRtAH|
21 Una kuraa magun me gai urere uhuma, wa wuza kadundere anyimo imum icin, indi tar we a nyimo igbardang aye cukunno uvenke.
tadAnIM tasya prabhustamuvAca, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahuvittAdhipaM karOmi, tvaM svaprabhOH sukhasya bhAgI bhava|
22 Una ma telenti mani mare ma haha mamu, magu,
tatO yEna dvE pOTalikE labdhE sOpyAgatya jagAda, hE prabhO, bhavatA mayi dvE pOTalikE samarpitE, pazyatu tE mayA dviguNIkRtE|
23 Una kura, wa nyam matelenti mare. I ye makem mani mare kaba. una kura me me magu imme, gai, urere uhuma. wazauka kadundere a nyimo cin in di tariwe a nyiomo gbardang aye cukuno uvenke.
tEna tasya prabhustamavOcat, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahudraviNAdhipaM karOmi, tvaM nijaprabhOH sukhasya bhAgI bhava|
24 Me de sa maa kaba utalenti uindai me, mahaha mamu magu, Una kura min rusa hu unu nyara uziki imum ahira sa da wa inko ni ba, kaba bitelenti buweme.
anantaraM ya EkAM pOTalikAM labdhavAn, sa Etya kathitavAn, hE prabhO, tvAM kaThinanaraM jnjAtavAn, tvayA yatra nOptaM, tatraiva kRtyatE, yatra ca na kIrNaM, tatraiva saMgRhyatE|
25 Barki anime ani ma kunna bi yau, ma gense adizi mahunze bitalenti buwo meni kaba!
atOhaM sazagkaH san gatvA tava mudrA bhUmadhyE saMgOpya sthApitavAn, pazya, tava yat tadEva gRhANa|
26 Ba una kura me ma kabirka magu, hu urere uburi mani, ugbara! uru sam incira ahira me sa daki ma inkoni ba.
tadA tasya prabhuH pratyavadat rE duSTAlasa dAsa, yatrAhaM na vapAmi, tatra chinadmi, yatra ca na kirAmi, tatrEva saMgRhlAmIti cEdajAnAstarhi
27 ya wuna urii uda ayem ni kirfi me a inki ahira me sa adi kem mareu ni in kabi ire azesere me.
vaNikSu mama vittArpaNaM tavOcitamAsIt, yEnAhamAgatya vRdvyA sAkaM mUlamudrAH prApsyam|
28 Barki anime kaba ni bi talenti bi gino me inya una manu kirau me.
atOsmAt tAM pOTalikAm AdAya yasya daza pOTalikAH santi tasminnarpayata|
29 Barki vat inu imum ake akinkimeni, iwu gbardangunu zatu imum akabi ini ame. Rekkini unu sa ma zoo anyo imumba a
yEna vardvyatE tasminnaivArpiSyatE, tasyaiva ca bAhulyaM bhaviSyati, kintu yEna na vardvyatE, tasyAntikE yat kinjcana tiSThati, tadapi punarnESyatE|
30 nyimo a mareu marumzi anyo abinime.
aparaM yUyaM tamakarmmaNyaM dAsaM nItvA yatra sthAnE krandanaM dantagharSaNanjca vidyEtE, tasmin bahirbhUtatamasi nikSipata|
31 Inki vana unu ma aye a nyimo ani nonzo nume nan ribe ikadura kame, madi cukuno a hira adang ame.
yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,
32 Adi ori anabu vat aje ame, madi suzo we ma inki sassas, kasi unutarsa itam. Sa ma suzzo imum sas. Madi inki itam atari tinare, ma inki imani
tadA tatsammukhE sarvvajAtIyA janA saMmEliSyanti| tatO mESapAlakO yathA chAgEbhyO'vIn pRthak karOti tathA sOpyEkasmAdanyam itthaM tAn pRthaka kRtvAvIn
33 atari tinann gure.
dakSiNE chAgAMzca vAmE sthApayiSyati|
34 Ugomo madi gu an de sa wa ra atari tinare time, aye ni shi sa acoo maringirka shi, i kabi tigomo tishi sa amu inko shini dati utuba uney.
tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|
35 Barki ma kunna ikomo ya nyam imumare. makunna niwe nimei, ya nyani mi masa. ma aye ani genu ya kaban mi.
yatO bubhukSitAya mahyaM bhOjyam adatta, pipAsitAya pEyamadatta, vidEzinaM mAM svasthAnamanayata,
36 In zi bihurba ya sokin mi turunga, ma wuzi ukoni i eh i irim u hira ani rebe ya issizon ni mi.
vastrahInaM mAM vasanaM paryyadhApayata, pIPItaM mAM draSTumAgacchata, kArAsthanjca mAM vIkSituma Agacchata|
37 Abinee ani anu tanu tiriri me wadi kabirka, wagu, Ugomo Asere, ta ira we abani ta nya we imum yare, nani niwe ni mgwei ta nya we wa sa?
tadA dhArmmikAH prativadiSyanti, hE prabhO, kadA tvAM kSudhitaM vIkSya vayamabhOjayAma? vA pipAsitaM vIkSya apAyayAma?
38 Innu maya uni ta ira we ini genu me ti kabi we nani inbihurba ti sokiwe tirunga.
kadA vA tvAM vidEzinaM vilOkya svasthAnamanayAma? kadA vA tvAM nagnaM vIkSya vasanaM paryyadhApayAma?
39 Nani inniu maya ini ta iri we uzo uhuma, nan na nyimo akura ani rere me.
kadA vA tvAM pIPitaM kArAsthanjca vIkSya tvadantikamagacchAma?
40 Ba ugomo ma kabirka we, magu, kadundere in boshi vat de sa ya wuza meni anyimo ani za num ya wuza miniminini.
tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|
41 Abini ani madi gu inna na tari tinan gure, cekinni mi, a wuna shi anyo ribeni a nyimo ura nan unu uburu sa a barka barki a malaiku nan unu uburu. (aiōnios g166)
pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata| (aiōnios g166)
42 Barki ma kunna ikomo daki ya nya ni mi imum are ba. ma kunna niwe ni mgwei ya nya nimi masa ba. Ma wuza nigen daki ya kaba ni ba. In zi
yatO kSudhitAya mahyamAhAraM nAdatta, pipAsitAya mahyaM pEyaM nAdatta,
43 bihurba daki ya sokin mi turunga ba. Ma wuzi ukoni daki ya aye ya gunkunom ba, mara a nyimo akura ani rere daki ya ikon mi ba.
vidEzinaM mAM svasthAnaM nAnayata, vasanahInaM mAM vasanaM na paryyadhApayata, pIPitaM kArAsthanjca mAM vIkSituM nAgacchata|
44 Abini me cangi wadi gu, Ugomo Asere innu maya uni ta iri we inni komo me nani inn niwe ni mgwei, nani inn ni gen, nani innu zatu turunganani uzatu nihuma, nani akura ani rere daki ta iko hu ba.
tadA tE prativadiSyanti, hE prabhO, kadA tvAM kSudhitaM vA pipAsitaM vA vidEzinaM vA nagnaM vA pIPitaM vA kArAsthaM vIkSya tvAM nAsEvAmahi?
45 Abini madi kabirka, magu in we, kadundere, imboshi ani me saki ya wu unu indai a nyimo anu tarsa um ni ba mi mani. A nigino wani wadi ribe a nyimo u zitto, anu tank to riri wadi venke a kura Address. (aiōnios g166)
tadA sa tAn vadiSyati, tathyamahaM yuSmAn bravImi, yuSmAbhirESAM kanjcana kSOdiSThaM prati yannAkAri, tanmAM pratyEva nAkAri|
pazcAdamyanantazAstiM kintu dhArmmikA anantAyuSaM bhOktuM yAsyanti| (aiōnios g166)

< Umatiyu 25 >