< Uyuhana 19 >

1 Bilatus ma cobi Yeso.
pIlAtO yIzum AnIya kazayA prAhArayat|
2 Ana nikara nini kono wa ririko Yeso ni'ere nikana anice, wa soki me tirunga titi gomo.
pazcAt sEnAgaNaH kaNTakanirmmitaM mukuTaM tasya mastakE samarpya vArttAkIvarNaM rAjaparicchadaM paridhApya,
3 Wa ē ahira ame wa gu “Asere akinki we ivai, ugomo a Yahudawa, wa kumi me.
hE yihUdIyAnAM rAjan namaskAra ityuktvA taM capETEnAhantum Arabhata|
4 Bilatus makuri ma suri amatara ma gun we “Ira ni, indi ē shi unu nume bati irusi daki makem me ina yari ba.
tadA pIlAtaH punarapi bahirgatvA lOkAn avadat, asya kamapyaparAdhaM na labhE'haM, pazyata tad yuSmAn jnjApayituM yuSmAkaM sannidhau bahirEnam AnayAmi|
5 Yeso ma suri, in ni'ere nikana nan tirunga titi gomo. Bilatus ma gu “Unu me ba”.
tataH paraM yIzuH kaNTakamukuTavAn vArttAkIvarNavasanavAMzca bahirAgacchat| tataH pIlAta uktavAn EnaM manuSyaM pazyata|
6 Ana dandang akatuma ka Asere nan anu ira sa wa ira Yeso, wa tunguno tihunu unu gusa “Gankirka nime, gankirka nime” Bilatus ma gun we “Zikini me i gankirka, daki makem me ina buri ba”.
tadA pradhAnayAjakAH padAtayazca taM dRSTvA, EnaM kruzE vidha, EnaM kruzE vidha, ityuktvA ravituM Arabhanta| tataH pIlAtaH kathitavAn yUyaM svayam EnaM nItvA kruzE vidhata, aham Etasya kamapyaparAdhaM na prAptavAn|
7 A Yahudawa wa gun me “Tizin tini kubu mabari iwano barki sa ma zika nice nume vana Asere”.
yihUdIyAH pratyavadan asmAkaM yA vyavasthAstE tadanusArENAsya prANahananam ucitaM yatOyaM svam Izvarasya putramavadat|
8 Sa Bilatus ma kunna tize tigeno biyau bimeke kang.
pIlAta imAM kathAM zrutvA mahAtrAsayuktaH
9 Ma kuri maribe ani kuba nu gomna ma gun Yeso, “Abani wa suron?” daki Yeso ma kabirka me ba.
san punarapi rAjagRha Agatya yIzuM pRSTavAn tvaM kutratyO lOkaH? kintu yIzastasya kimapi pratyuttaraM nAvadat|
10 Bilatus ma gun me “Uda buka me tize ba? uta we inzin nikara sa indi cekiwe nan ingankirka we ba?
tataH pIlAt kathitavAna tvaM kiM mayA sArddhaM na saMlapiSyasi? tvAM kruzE vEdhituM vA mOcayituM zakti rmamAstE iti kiM tvaM na jAnAsi? tadA yIzuH pratyavadad IzvarENAdaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|
11 Yeso makabirka me, “Uzo we in uru bari anice num ba, ingi daki a nyawe ahira Asere ba, barki anime de sa ma ayen mi ahira aweme memani unu cara abanga adang”.
tadA yIzuH pratyavadad IzvarENAdattaM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|
12 Sa Bilatus makumna anime ma nyari uguna aceki me, ma Yahudawa wa yeze anyiran wa gu “Ingi wa ceki unu ugeme uzo we uroni ukarsa ba, vat de sa ma kurzo nice nume ugomo, ma cara Kaisar”.
tadArabhya pIlAtastaM mOcayituM cESTitavAn kintu yihUdIyA ruvantO vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasya mitraM na bhavasi, yO janaH svaM rAjAnaM vakti saEva kaimarasya viruddhAM kathAM kathayati|
13 Sa Bilatus ma kunna tize tuwe me ma susso Yeso amatara ma cukuno ukpunku umeme aba sa atisa “Ukpunka unu kubu” inti Yahudawa “Gabbata”.
EtAM kathAM zrutvA pIlAtO yIzuM bahirAnIya nistArOtsavasya AsAdanadinasya dvitIyapraharAt pUrvvaM prastarabandhananAmni sthAnE 'rthAt ibrIyabhASayA yad gabbithA kathyatE tasmin sthAnE vicArAsana upAvizat|
14 Aroni ginome azin inabanga u idin keterewa, in na zumo utasi ani, inna tii uwui, Bilatus ma gun ma Yahudawa me “Kabani ugomo ushi me”.
anantaraM pIlAtO yihUdIyAn avadat, yuSmAkaM rAjAnaM pazyata|
15 Wa tunguno tihunu, ca adusan me, ca adusan me, aka gankirka me, Bilatus ma gun we “Ingankirka ugomo ushi me?” anu adangdang akatuma wa gu “Ti zon duru unu gomo ba bancen kaisar”.
kintu EnaM dUrIkuru, EnaM dUrIkuru, EnaM kruzE vidha, iti kathAM kathayitvA tE ravitum Arabhanta; tadA pIlAtaH kathitavAn yuSmAkaM rAjAnaM kiM kruzE vEdhiSyAmi? pradhAnayAjakA uttaram avadan kaisaraM vinA kOpi rAjAsmAkaM nAsti|
16 Bilatus ma nyawe Yeso waka gankirka me.
tataH pIlAtO yIzuM kruzE vEdhituM tESAM hastESu samArpayat, tatastE taM dhRtvA nItavantaH|
17 Wa dusan Yeso, ma suri unu cira ukunte ugankirka uhana ahirame sa agusan u Golgota inti Yahudawa (Golgota).
tataH paraM yIzuH kruzaM vahan ziraHkapAlam arthAd yad ibrIyabhASayA gulgaltAM vadanti tasmin sthAna upasthitaH|
18 Wa gankirka Yeso ahira me, nan are anu ware, uye atari tinanre uye atari tinangure, Yeso atii awe.
tatastE madhyasthAnE taM tasyObhayapArzvE dvAvaparau kruzE'vidhan|
19 Bilatus ma nyertike ure u'ira asesere ukunti ugankirka me, “Yeso unanu Nazarat ugomo ayanhu dawa”.
aparam ESa yihUdIyAnAM rAjA nAsaratIyayIzuH, iti vijnjApanaM likhitvA pIlAtastasya kruzOpari samayOjayat|
20 A yahudawa gbardang wa aki wahiri i uhori me barki ahirame sa a gankirka men ara upuru uni pin. Ihori me awuza inti Yahudawa, ti Romawa nan ti helenanci.
sA lipiH ibrIyayUnAnIyarOmIyabhASAbhi rlikhitA; yIzOH kruzavEdhanasthAnaM nagarasya samIpaM, tasmAd bahavO yihUdIyAstAM paThitum Arabhanta|
21 Ana dangdang akatuma ka Asere kama Yhudawa wa gun Bilatus, kati unyertike agi ugomo wa Yahudawa ba, guna unu ugeme ma guna “mi mani ugomo wa Yahudawa”.
yihUdIyAnAM pradhAnayAjakAH pIlAtamiti nyavEdayan yihUdIyAnAM rAjEti vAkyaM na kintu ESa svaM yihUdIyAnAM rAjAnam avadad itthaM likhatu|
22 Bilatus makabirka “Imum me sa ma nyertike mamu nyertike”.
tataH pIlAta uttaraM dattavAn yallEkhanIyaM tallikhitavAn|
23 Sa ana nikara nini kono wa genkirka Yeso, wa jani udibi umeme kani kanazi, kondi vi in ume upori, nan u-alkebba. U-alkebba me sarki adusa abara naza me utuno ana dizzi.
itthaM sEnAgaNO yIzuM kruzE vidhitvA tasya paridhEyavastraM caturO bhAgAn kRtvA EkaikasEnA EkaikabhAgam agRhlat tasyOttarIyavastranjcAgRhlat| kintUttarIyavastraM sUcisEvanaM vinA sarvvam UtaM|
24 Wa gun nacece, “Kati tijanika u-alkebba me ba, ca azauka a iri de sa madi ree unu, a wuzi anime bati amyinca tize ta Asere sa ta guna “Wa hara acece awe udibi um, wa kuri wa rekki uzanka a alkebba am.
tasmAttE vyAharan Etat kaH prApsyati? tanna khaNPayitvA tatra guTikApAtaM karavAma| vibhajantE'dharIyaM mE vasanaM tE parasparaM| mamOttarIyavastrArthaM guTikAM pAtayanti ca| iti yadvAkyaM dharmmapustakE likhitamAstE tat sEnAgaNEnEtthaM vyavaharaNAt siddhamabhavat|
25 Ana nini kara kono wa wuzi timum tigeno me. A ino a Yeso, nan uhenume, nan Maryamu unee u Kilofas, nan Maryamu Magadaliya Anee ageme wa turi mamu nan ugakirka u Yeso.
tadAnIM yIzO rmAtA mAtu rbhaginI ca yA kliyapA bhAryyA mariyam magdalInI mariyam ca EtAstasya kruzasya sannidhau samatiSThan|
26 Sa Yeso ma ira a ino umeme nan unu tarsa umeme sa ma hem inme wa turi mamu nan nacece, ma gu “Unee uge, ira vana uwe me”.
tatO yIzuH svamAtaraM priyatamaziSyanjca samIpE daNPAyamAnau vilOkya mAtaram avadat, hE yOSid EnaM tava putraM pazya,
27 Ma gun unu tarsa umeme “Ira a ino uweme” ugeno uganiya me unu tarsa umeme ma ziki me uhana ukura ame.
ziSyantvavadat, EnAM tava mAtaraM pazya| tataH sa ziSyastadghaTikAyAM tAM nijagRhaM nItavAn|
28 Abini me Yeso, barki sa ma russa kondi nyani ya mara, batti amyincikina tize ta Asere, ma gu “In kunna niwee nimei.
anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|
29 Ani kira nuwe me aduku myinca niruu in mei ma innabi ma gbarrara, wa jonbi usoso anyumo amei ma innabi magbarrara me wa tirzizi ubuinan wa witti wawu me anyo.
tatastasmin sthAnE amlarasEna pUrNapAtrasthityA tE spanjjamEkaM tadamlarasEnArdrIkRtya EsObnalE tad yOjayitvA tasya mukhasya sannidhAvasthApayan|
30 Sa Yeso ma simbiko mei magbarrara me, ma gu “A mara” ma tungurko nice adizi ma ceki bibe bumeme.
tadA yIzuramlarasaM gRhItvA sarvvaM siddham iti kathAM kathayitvA mastakaM namayan prANAn paryyatyajat|
31 Abini me a Yahudawa, barki uwui ubi bara-bara bini, kati aceki mukizi muwe me ugankirka uwui wa sabar u'ē ba (barki asabar ueui uni uhuma), wa tirri Bilatus tari agi mapussi tibuna tuwe me ma tuzo we.
tadvinam AsAdanadinaM tasmAt parE'hani vizrAmavArE dEhA yathA kruzOpari na tiSThanti, yataH sa vizrAmavArO mahAdinamAsIt, tasmAd yihUdIyAH pIlAtanikaTaM gatvA tESAM pAdabhanjjanasya sthAnAntaranayanasya cAnumatiM prArthayanta|
32 Ana nikara nini kowo wa ē wa pussi tubuna yuba me nan tunu-tarsa me sa agankirka we nan Yeso.
ataH sEnA Agatya yIzunA saha kruzE hatayOH prathamadvitIyacOrayOH pAdAn abhanjjan;
33 Sa wa aye ahira a Yeso wa kem manu wono, abini me dakki wa pussa tibuna tumeme ba.
kintu yIzOH sannidhiM gatvA sa mRta iti dRSTvA tasya pAdau nAbhanjjan|
34 Vattin anime unu inde anyumo ana nikara nini k) no ma tummi nipara numeme inni gbinnan, maye nan mei masuri dibe-dibe.
pazcAd EkO yOddhA zUlAghAtEna tasya kukSim avidhat tatkSaNAt tasmAd raktaM jalanjca niragacchat|
35 De sa ma ira anime, ma cukuno unu imo amaru, u impo amaru ukadundura, ma russi imum me sa ma buka kadundura kani bati shima ihem.
yO janO'sya sAkSyaM dadAti sa svayaM dRSTavAn tasyEdaM sAkSyaM satyaM tasya kathA yuSmAkaM vizvAsaM janayituM yOgyA tat sa jAnAti|
36 Ya wuna anime batti anyenca tize ta Asere, “Ada purrame ni uboo ni inde anyumo a'uboo ameme ba.
tasyaikam asdhyapi na bhaMkSyatE,
37 A tiri tize ta Asere ta guna “Wadi hiri me de sa waa tummi me”.
tadvad anyazAstrEpi likhyatE, yathA, "dRSTipAtaM kariSyanti tE'vidhan yantu tamprati|"
38 Sa awuza timum tigeme, Isuba una nu Arimatiya, de sa ma raa anyumo anu tarsa u Yeso mani (Nihunzi barki biyau bima Yahudawa) ma iki Bilatus batti ma ziki ikizi i Yeso. Bilatus ma nya me, Isubu ma ē ma ziki ikizi me.
arimathIyanagarasya yUSaphnAmA ziSya Eka AsIt kintu yihUdIyEbhyO bhayAt prakAzitO na bhavati; sa yIzO rdEhaM nEtuM pIlAtasyAnumatiM prArthayata, tataH pIlAtEnAnumatE sati sa gatvA yIzO rdEham anayat|
39 Nikodimo ma ē cangi, de sa maa tubi u aye ahira a Yeso in niye, ma ēn unu mai uman ununya umur nan al-ul ugittak wa ino'ukirau.
aparaM yO nikadImO rAtrau yIzOH samIpam agacchat sOpi gandharasEna mizritaM prAyENa panjcAzatsETakamaguruM gRhItvAgacchat|
40 Wa ziki ikizi i Yeso wawu umalti ulubulubu nan umai unya uman me ugino me, bati wa vatti rep nan utanda wa Yahudawa.
tatastE yihUdIyAnAM zmazAnE sthApanarItyanusArENa tatsugandhidravyENa sahitaM tasya dEhaM vastrENAvESTayan|
41 A hira me sa agankirka men uruu ubene wa rani, icau isoo ya rani anyumo uruu me igebe sa daki amu wuna iren ba.
aparanjca yatra sthAnE taM kruzE'vidhan tasya nikaTasthOdyAnE yatra kimapi mRtadEhaM kadApi nAsthApyata tAdRzam EkaM nUtanaM zmazAnam AsIt|
42 Sa ya cukuno uwui ubi bara-bara ba Yahudawa uni, icau me ya raa manu, wa dusa wawu Yeso anyumo me.
yihUdIyAnAm AsAdanadinAgamanAt tE tasmin samIpasthazmazAnE yIzum azAyayan|

< Uyuhana 19 >