< Romani 16 >
1 Vi raccomando Febe, nostra sorella, che è diaconessa della chiesa di Cencrea,
kiṁkrīyānagarīyadharmmasamājasya paricārikā yā phaibīnāmikāsmākaṁ dharmmabhaginī tasyāḥ kr̥tē'haṁ yuṣmān nivēdayāmi,
2 perché la riceviate nel Signore, in modo degno dei santi, e le prestiate assistenza, in qualunque cosa ella possa aver bisogno di voi; poiché ella pure ha prestato assistenza a molti e anche a me stesso.
yūyaṁ tāṁ prabhumāśritāṁ vijñāya tasyā ātithyaṁ pavitralōkārhaṁ kurudhvaṁ, yuṣmattastasyā ya upakārō bhavituṁ śaknōti taṁ kurudhvaṁ, yasmāt tayā bahūnāṁ mama cōpakāraḥ kr̥taḥ|
3 Salutate Prisca ed Aquila, miei compagni d’opera in Cristo Gesù,
aparañca khrīṣṭasya yīśōḥ karmmaṇi mama sahakāriṇau mama prāṇarakṣārthañca svaprāṇān paṇīkr̥tavantau yau priṣkillākkilau tau mama namaskāraṁ jñāpayadhvaṁ|
4 i quali per la vita mia hanno esposto il loro proprio collo; ai quali non io solo ma anche tutte le chiese dei Gentili rendono grazie.
tābhyām upakārāptiḥ kēvalaṁ mayā svīkarttavyēti nahi bhinnadēśīyaiḥ sarvvadharmmasamājairapi|
5 Salutate anche la chiesa che è in casa loro. Salutate il mio caro Epeneto, che è la primizia dell’Asia per Cristo.
aparañca tayō rgr̥hē sthitān dharmmasamājalōkān mama namaskāraṁ jñāpayadhvaṁ| tadvat āśiyādēśē khrīṣṭasya pakṣē prathamajātaphalasvarūpō ya ipēnitanāmā mama priyabandhustamapi mama namaskāraṁ jñāpayadhvaṁ|
6 Salutate Maria, che si è molto affaticata per voi.
aparaṁ bahuśramēṇāsmān asēvata yā mariyam tāmapi namaskāraṁ jñāpayadhvaṁ|
7 Salutate Andronico e Giunio, miei parenti e compagni di prigione, i quali sono segnalati fra gli apostoli, e anche sono stati in Cristo prima di me.
aparañca prēritēṣu khyātakīrttī madagrē khrīṣṭāśritau mama svajātīyau sahabandinau ca yāvāndranīkayūniyau tau mama namaskāraṁ jñāpayadhvaṁ|
8 Salutate Ampliato, il mio diletto nel Signore.
tathā prabhau matpriyatamam āmpliyamapi mama namaskāraṁ jñāpayadhvaṁ|
9 Salutate Urbano, nostro compagno d’opera in Cristo, e il mio caro Stachi.
aparaṁ khrīṣṭasēvāyāṁ mama sahakāriṇam ūrbbāṇaṁ mama priyatamaṁ stākhuñca mama namaskāraṁ jñāpayadhvaṁ|
10 Salutate Apelle, che ha fatto le sue prove in Cristo. Salutate que’ di casa di Aristobulo.
aparaṁ khrīṣṭēna parīkṣitam āpilliṁ mama namaskāraṁ vadata, āriṣṭabūlasya parijanāṁśca mama namaskāraṁ jñāpayadhvaṁ|
11 Salutate Erodione, mio parente. Salutate que’ di casa di Narcisso che sono nel Signore.
aparaṁ mama jñātiṁ hērōdiyōnaṁ mama namaskāraṁ vadata, tathā nārkisasya parivārāṇāṁ madhyē yē prabhumāśritāstān mama namaskāraṁ vadata|
12 Salutate Trifena e Trifosa, che si affaticano nel Signore. Salutate la cara Perside che si è molto affaticata nel Signore.
aparaṁ prabhōḥ sēvāyāṁ pariśramakāriṇyau truphēnātruphōṣē mama namaskāraṁ vadata, tathā prabhōḥ sēvāyām atyantaṁ pariśramakāriṇī yā priyā parṣistāṁ namaskāraṁ jñāpayadhvaṁ|
13 Salutate Rufo, l’eletto nel Signore, e sua madre, che è pur mia.
aparaṁ prabhōrabhirucitaṁ rūphaṁ mama dharmmamātā yā tasya mātā tāmapi namaskāraṁ vadata|
14 Salutate Asincrito, Flegonte, Erme, Patroba, Erma, e i fratelli che son con loro.
aparam asuṁkr̥taṁ phligōnaṁ harmmaṁ pātrabaṁ harmmim ētēṣāṁ saṅgibhrātr̥gaṇañca namaskāraṁ jñāpayadhvaṁ|
15 Salutate Filologo e Giulia, Nereo e sua sorella, e Olimpia, e tutti i santi che son con loro.
aparaṁ philalagō yūliyā nīriyastasya bhaginyalumpā caitān ētaiḥ sārddhaṁ yāvantaḥ pavitralōkā āsatē tānapi namaskāraṁ jñāpayadhvaṁ|
16 Salutatevi gli uni gli altri con un santo bacio. Tutte le chiese di Cristo vi salutano.
yūyaṁ parasparaṁ pavitracumbanēna namaskurudhvaṁ| khrīṣṭasya dharmmasamājagaṇō yuṣmān namaskurutē|
17 Or io v’esorto, fratelli, tenete d’occhio quelli che fomentano le dissensioni e gli scandali contro l’insegnamento che avete ricevuto, e ritiratevi da loro.
hē bhrātarō yuṣmān vinayē'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya yē vicchēdān vighnāṁśca kurvvanti tān niścinuta tēṣāṁ saṅgaṁ varjayata ca|
18 Poiché quei tali non servono al nostro Signor Gesù Cristo, ma al proprio ventre; e con dolce e lusinghiero parlare seducono il cuore de’ semplici.
yatastādr̥śā lōkā asmākaṁ prabhō ryīśukhrīṣṭasya dāsā iti nahi kintu svōdarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalōkānāṁ manāṁsi mōhayanti|
19 Quanto a voi, la vostra ubbidienza è giunta a conoscenza di tutti. Io dunque mi rallegro per voi, ma desidero che siate savi nel bene e semplici per quel che concerne il male.
yuṣmākam ājñāgrāhitvaṁ sarvvatra sarvvai rjñātaṁ tatō'haṁ yuṣmāsu sānandō'bhavaṁ tathāpi yūyaṁ yat satjñānēna jñāninaḥ kujñānē cātatparā bhavētēti mamābhilāṣaḥ|
20 E l’Iddio della pace triterà tosto Satana sotto ai vostri piedi. La grazia del Signor nostro Gesù Cristo sia con voi.
adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adhō marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭō yuṣmāsu prasādaṁ kriyāt| iti|
21 Timoteo, mio compagno d’opera, vi saluta, e vi salutano pure Lucio, Giasone e Sosipatro, miei parenti.
mama sahakārī tīmathiyō mama jñātayō lūkiyō yāsōn sōsipātraścēmē yuṣmān namaskurvvantē|
22 Io, Terzio, che ho scritto l’epistola, vi saluto nel Signore.
aparam ētatpatralēkhakastarttiyanāmāhamapi prabhō rnāmnā yuṣmān namaskarōmi|
23 Gaio, che ospita me e tutta la chiesa, vi saluta. Erasto, il tesoriere della città, e il fratello Quarto vi salutano.
tathā kr̥tsnadharmmasamājasya mama cātithyakārī gāyō yuṣmān namaskarōti| aparam ētannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaikō bhrātā tāvapi yuṣmān namaskurutaḥ|
24 La grazia del nostro Signor Gesù Cristo sia con tutti voi. Amen.
asmākaṁ prabhu ryīśukhrīṣṭā yuṣmāsu sarvvēṣu prasādaṁ kriyāt| iti|
25 Or a Colui che vi può fortificare secondo il mio Evangelo e la predicazione di Gesù Cristo, conformemente alla rivelazione del mistero che fu tenuto occulto fin dai tempi più remoti (aiōnios )
pūrvvakālikayugēṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsēna grahaṇārthaṁ sadātanasyēśvarasyājñayā sarvvadēśīyalōkān jñāpyatē, (aiōnios )
26 ma è ora manifestato, e, mediante le Scritture profetiche, secondo l’ordine dell’eterno Iddio, è fatto conoscere a tutte le nazioni per addurle all’ubbidienza della fede, (aiōnios )
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādō yīśukhrīṣṭamadhi pracāryyatē, tadanusārād yuṣmān dharmmē susthirān karttuṁ samarthō yō'dvitīyaḥ (aiōnios )
27 a Dio solo savio, per mezzo di Gesù Cristo, sia la gloria nei secoli dei secoli. Amen. (aiōn )
sarvvajña īśvarastasya dhanyavādō yīśukhrīṣṭēna santataṁ bhūyāt| iti| (aiōn )