< Apocalisse 3 >

1 E all’angelo della chiesa di Sardi scrivi: Queste cose dice colui che ha i sette Spiriti di Dio e le sette stelle: Io conosco le tue opere: tu hai nome di vivere e sei morto.
aparaṁ sārddisthasamitē rdūtaṁ pratīdaṁ likha, yō jana īśvarasya saptātmanaḥ sapta tārāśca dhārayati sa ēva bhāṣatē, tava kriyā mama gōcarāḥ, tvaṁ jīvadākhyō 'si tathāpi mr̥tō 'si tadapi jānāmi|
2 Sii vigilante e rafferma il resto che sta per morire; poiché non ho trovato le opere tue compiute nel cospetto del mio Dio.
prabuddhō bhava, avaśiṣṭaṁ yadyat mr̥takalpaṁ tadapi sabalīkuru yata īśvarasya sākṣāt tava karmmāṇi na siddhānīti pramāṇaṁ mayā prāptaṁ|
3 Ricordati dunque di quanto hai ricevuto e udito; e serbalo, e ravvediti. Che se tu non vegli, io verrò come un ladro, e tu non saprai a quale ora verrò su di te.
ataḥ kīdr̥śīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cēt prabuddhō na bhavēstarhyahaṁ stēna iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍē upasthāsyāmi tanna jñāsyasi|
4 Ma tu hai alcuni pochi in Sardi che non hanno contaminato le loro vesti; essi cammineranno meco in vesti bianche, perché ne son degni.
tathāpi yaiḥ svavāsāṁsi na kalaṅkitāni tādr̥śāḥ katipayalōkāḥ sārddinagarē 'pi tava vidyantē tē śubhraparicchadai rmama saṅgē gamanāgamanē kariṣyanti yatastē yōgyāḥ|
5 Chi vince sarà così vestito di vesti bianche, ed io non cancellerò il suo nome dal libro della vita, e confesserò il suo nome nel cospetto del Padre mio e nel cospetto dei suoi angeli.
yō janō jayati sa śubhraparicchadaṁ paridhāpayiṣyantē, ahañca jīvanagranthāt tasya nāma nāntardhāpayiṣyāmi kintu matpituḥ sākṣāt tasya dūtānāṁ sākṣācca tasya nāma svīkariṣyāmi|
6 Chi ha orecchio ascolti ciò che lo Spirito dice alle chiese.
yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu|
7 E all’angelo della chiesa di Filadelfia scrivi: Queste cose dice il santo, il verace, colui che ha la chiave di Davide, colui che apre e nessuno chiude, colui che chiude e nessuno apre:
aparañca philādilphiyāsthasamitē rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yēna mōcitē 'paraḥ kō'pi na ruṇaddhi ruddhē cāparaḥ kō'pi na mōcayati sa ēva bhāṣatē|
8 Io conosco le tue opere. Ecco, io ti ho posta dinanzi una porta aperta, che nessuno può chiudere, perché, pur avendo poca forza, hai serbata la mia parola, e non hai rinnegato il mio nome.
tava kriyā mama gōcarāḥ paśya tava samīpē 'haṁ muktaṁ dvāraṁ sthāpitavān tat kēnāpi rōddhuṁ na śakyatē yatastavālpaṁ balamāstē tathāpi tvaṁ mama vākyaṁ pālitavān mama nāmnō 'svīkāraṁ na kr̥tavāṁśca|
9 Ecco, io ti do di quelli della sinagoga di Satana, i quali dicono d’esser Giudei e non lo sono, ma mentiscono; ecco, io li farò venire a prostrarsi dinanzi ai tuoi piedi, e conosceranno ch’io t’ho amato.
paśya yihūdīyā na santō yē mr̥ṣāvādinaḥ svān yihūdīyān vadanti tēṣāṁ śayatānasamājīyānāṁ kāṁścid aham ānēṣyāmi paśya tē madājñāta āgatya tava caraṇayōḥ praṇaṁsyanti tvañca mama priyō 'sīti jñāsyanti|
10 Perché tu hai serbata la parola della mia costanza, anch’io ti guarderò dall’ora del cimento che ha da venire su tutto il mondo, per mettere alla prova quelli che abitano sulla terra.
tvaṁ mama sahiṣṇutāsūcakaṁ vākyaṁ rakṣitavānasi tatkāraṇāt pr̥thivīnivāsināṁ parīkṣārthaṁ kr̥tsnaṁ jagad yēnāgāmiparīkṣādinēnākramiṣyatē tasmād ahamapi tvāṁ rakṣiṣyāmi|
11 Io vengo tosto; tieni fermamente quello che hai, affinché nessuno ti tolga la tua corona.
paśya mayā śīghram āgantavyaṁ tava yadasti tat dhāraya kō 'pi tava kirīṭaṁ nāpaharatu|
12 Chi vince io lo farò una colonna nel tempio del mio Dio, ed egli non ne uscirà mai più; e scriverò su lui il nome del mio Dio e il nome della città del mio Dio, della nuova Gerusalemme che scende dal cielo d’appresso all’Iddio mio, ed il mio nuovo nome.
yō janō jayati tamahaṁ madīyēśvarasya mandirē stambhaṁ kr̥tvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyēśvarasya nāma madīyēśvarasya puryyā api nāma arthatō yā navīnā yirūśānam purī svargāt madīyēśvarasya samīpād avarōkṣyati tasyā nāma mamāpi nūtanaṁ nāma lēkhiṣyāmi|
13 Chi ha orecchio ascolti ciò che lo Spirito dice alle chiese.
yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu|
14 E all’angelo della chiesa di Laodicea scrivi: Queste cose dice l’Amen, il testimone fedele e verace, il principio della creazione di Dio:
aparañca lāyadikēyāsthasamitē rdūtaṁ pratīdaṁ likha, ya āmēn arthatō viśvāsyaḥ satyamayaśca sākṣī, īśvarasya sr̥ṣṭērādiścāsti sa ēva bhāṣatē|
15 Io conosco le tue opere: tu non sei né freddo né fervente. Oh fossi tu pur freddo o fervente!
tava kriyā mama gōcarāḥ tvaṁ śītō nāsi taptō 'pi nāsīti jānāmi|
16 Così, perché sei tiepido, e non sei né freddo né fervente, io ti vomiterò dalla mia bocca.
tava śītatvaṁ taptatvaṁ vā varaṁ bhavēt, śītō na bhūtvā taptō 'pi na bhūtvā tvamēvambhūtaḥ kadūṣṇō 'si tatkāraṇād ahaṁ svamukhāt tvām udvamiṣyāmi|
17 Poiché tu dici: Io son ricco, e mi sono arricchito, e non ho bisogno di nulla e non sai che tu sei infelice fra tutti, e miserabile e povero e cieco e nudo,
ahaṁ dhanī samr̥ddhaścāsmi mama kasyāpyabhāvō na bhavatīti tvaṁ vadasi kintu tvamēva duḥkhārttō durgatō daridrō 'ndhō nagnaścāsi tat tvayā nāvagamyatē|
18 io ti consiglio di comprare da me dell’oro affinato col fuoco, affinché tu arricchisca; e delle vesti bianche, affinché tu ti vesta e non apparisca la vergogna della tua nudità; e del collirio per ungertene gli occhi, affinché tu vegga.
tvaṁ yad dhanī bhavēstadarthaṁ mattō vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśēta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dr̥ṣṭiḥ prasannā bhavēt tadarthaṁ cakṣurlēpanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā|
19 Tutti quelli che amo, io li riprendo e li castigo; abbi dunque zelo e ravvediti.
yēṣvahaṁ prīyē tān sarvvān bhartsayāmi śāsmi ca, atastvam udyamaṁ vidhāya manaḥ parivarttaya|
20 Ecco, io sto alla porta e picchio: se uno ode la mia voce ed apre la porta, io entrerò da lui e cenerò con lui ed egli meco.
paśyāhaṁ dvāri tiṣṭhan tad āhanmi yadi kaścit mama ravaṁ śrutvā dvāraṁ mōcayati tarhyahaṁ tasya sannidhiṁ praviśya tēna sārddhaṁ bhōkṣyē sō 'pi mayā sārddhaṁ bhōkṣyatē|
21 A chi vince io darò di seder meco sul mio trono, come anch’io ho vinto e mi son posto a sedere col Padre mio sul suo trono
aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yō janō jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upavēśayiṣyāmi|
22 Chi ha orecchio ascolti ciò che lo Spirito dice alle chiese.
yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānam ātmanaḥ kathāṁ śr̥ṇōtu|

< Apocalisse 3 >