< Giovanni 13 >
1 Prima della festa di Pasqua Gesù, sapendo che era giunta la sua ora di passare da questo mondo al Padre, dopo aver amato i suoi che erano nel mondo, li amò sino alla fine.
nistārotsavasya kiñcitkālāt pūrvvaṁ pṛthivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣobhūd iti jñātvā yīśurāprathamād yeṣu jagatpravāsiṣvātmīyalokeṣa prema karoti sma teṣu śeṣaṁ yāvat prema kṛtavān|
2 Mentre cenavano, quando gia il diavolo aveva messo in cuore a Giuda Iscariota, figlio di Simone, di tradirlo,
pitā tasya haste sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyetāni jñātvā rajanyāṁ bhojane sampūrṇe sati,
3 Gesù sapendo che il Padre gli aveva dato tutto nelle mani e che era venuto da Dio e a Dio ritornava,
yadā śaitān taṁ parahasteṣu samarpayituṁ śimonaḥ putrasya īṣkāriyotiyasya yihūdā antaḥkaraṇe kupravṛttiṁ samārpayat,
4 si alzò da tavola, depose le vesti e, preso un asciugatoio, se lo cinse attorno alla vita.
tadā yīśu rbhojanāsanād utthāya gātravastraṁ mocayitvā gātramārjanavastraṁ gṛhītvā tena svakaṭim abadhnāt,
5 Poi versò dell'acqua nel catino e cominciò a lavare i piedi dei discepoli e ad asciugarli con l'asciugatoio di cui si era cinto.
paścād ekapātre jalam abhiṣicya śiṣyāṇāṁ pādān prakṣālya tena kaṭibaddhagātramārjanavāsasā mārṣṭuṁ prārabhata|
6 Venne dunque da Simon Pietro e questi gli disse: «Signore, tu lavi i piedi a me?».
tataḥ śimonpitarasya samīpamāgate sa uktavān he prabho bhavān kiṁ mama pādau prakṣālayiṣyati?
7 Rispose Gesù: «Quello che io faccio, tu ora non lo capisci, ma lo capirai dopo».
yīśuruditavān ahaṁ yat karomi tat samprati na jānāsi kintu paścāj jñāsyasi|
8 Gli disse Simon Pietro: «Non mi laverai mai i piedi!». Gli rispose Gesù: «Se non ti laverò, non avrai parte con me». (aiōn )
tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālaye tarhi mayi tava kopyaṁśo nāsti| (aiōn )
9 Gli disse Simon Pietro: «Signore, non solo i piedi, ma anche le mani e il capo!».
tadā śimonpitaraḥ kathitavān he prabho tarhi kevalapādau na, mama hastau śiraśca prakṣālayatu|
10 Soggiunse Gesù: «Chi ha fatto il bagno, non ha bisogno di lavarsi se non i piedi ed è tutto mondo; e voi siete mondi, ma non tutti».
tato yīśuravadad yo jano dhautastasya sarvvāṅgapariṣkṛtatvāt pādau vinānyāṅgasya prakṣālanāpekṣā nāsti| yūyaṁ pariṣkṛtā iti satyaṁ kintu na sarvve,
11 Sapeva infatti chi lo tradiva; per questo disse: «Non tutti siete mondi».
yato yo janastaṁ parakareṣu samarpayiṣyati taṁ sa jñātavāna; ataeva yūyaṁ sarvve na pariṣkṛtā imāṁ kathāṁ kathitavān|
12 Quando dunque ebbe lavato loro i piedi e riprese le vesti, sedette di nuovo e disse loro: «Sapete ciò che vi ho fatto?
itthaṁ yīśusteṣāṁ pādān prakṣālya vastraṁ paridhāyāsane samupaviśya kathitavān ahaṁ yuṣmān prati kiṁ karmmākārṣaṁ jānītha?
13 Voi mi chiamate Maestro e Signore e dite bene, perché lo sono.
yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyameva vadatha yatohaṁ saeva bhavāmi|
14 Se dunque io, il Signore e il Maestro, ho lavato i vostri piedi, anche voi dovete lavarvi i piedi gli uni gli altri.
yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|
15 Vi ho dato infatti l'esempio, perché come ho fatto io, facciate anche voi.
ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ekaṁ panthānaṁ darśitavān|
16 In verità, in verità vi dico: un servo non è più grande del suo padrone, né un apostolo è più grande di chi lo ha mandato.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabho rdāso na mahān prerakācca prerito na mahān|
17 Sapendo queste cose, sarete beati se le metterete in pratica.
imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|
18 Non parlo di tutti voi; io conosco quelli che ho scelto; ma si deve adempiere la Scrittura: Colui che mangia il pane con me, ha levato contro di me il suo calcagno.
sarvveṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, ye mama manonītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yo bhuṅkte matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa eṣa mānavaḥ|yadetad dharmmapustakasya vacanaṁ tadanusāreṇāvaśyaṁ ghaṭiṣyate|
19 Ve lo dico fin d'ora, prima che accada, perché, quando sarà avvenuto, crediate che Io Sono.
ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāso jāyate tadarthaṁ etādṛśaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|
20 In verità, in verità vi dico: Chi accoglie colui che io manderò, accoglie me; chi accoglie me, accoglie colui che mi ha mandato».
ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā preritaṁ janaṁ yo gṛhlāti sa māmeva gṛhlāti yaśca māṁ gṛhlāti sa matprerakaṁ gṛhlāti|
21 Dette queste cose, Gesù si commosse profondamente e dichiarò: «In verità, in verità vi dico: uno di voi mi tradirà».
etāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam eko jano māṁ parakareṣu samarpayiṣyati|
22 I discepoli si guardarono gli uni gli altri, non sapendo di chi parlasse.
tataḥ sa kamuddiśya kathāmetāṁ kathitavān ityatra sandigdhāḥ śiṣyāḥ parasparaṁ mukhamālokayituṁ prārabhanta|
23 Ora uno dei discepoli, quello che Gesù amava, si trovava a tavola al fianco di Gesù.
tasmin samaye yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|
24 Simon Pietro gli fece un cenno e gli disse: «Dì, chi è colui a cui si riferisce?».
śimonpitarastaṁ saṅketenāvadat, ayaṁ kamuddiśya kathāmetām kathayatīti pṛccha|
25 Ed egli reclinandosi così sul petto di Gesù, gli disse: «Signore, chi è?».
tadā sa yīśo rvakṣaḥsthalam avalambya pṛṣṭhavān, he prabho sa janaḥ kaḥ?
26 Rispose allora Gesù: «E' colui per il quale intingerò un boccone e glielo darò». E intinto il boccone, lo prese e lo diede a Giuda Iscariota, figlio di Simone.
tato yīśuḥ pratyavadad ekakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saeva saḥ; paścāt pūpakhaṇḍamekaṁ majjayitvā śimonaḥ putrāya īṣkariyotīyāya yihūdai dattavān|
27 E allora, dopo quel boccone, satana entrò in lui. Gesù quindi gli disse: «Quello che devi fare fallo al più presto».
tasmin datte sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|
28 Nessuno dei commensali capì perché gli aveva detto questo;
kintu sa yenāśayena tāṁ kathāmakathāyat tam upaviṣṭalokānāṁ kopi nābudhyata;
29 alcuni infatti pensavano che, tenendo Giuda la cassa, Gesù gli avesse detto: «Compra quello che ci occorre per la festa», oppure che dovesse dare qualche cosa ai poveri.
kintu yihūdāḥ samīpe mudrāsampuṭakasthiteḥ kecid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ kretuṁ vā daridrebhyaḥ kiñcid vitarituṁ kathitavān|
30 Preso il boccone, egli subito uscì. Ed era notte.
tadā pūpakhaṇḍagrahaṇāt paraṁ sa tūrṇaṁ bahiragacchat; rātriśca samupasyitā|
31 Quand'egli fu uscito, Gesù disse: «Ora il Figlio dell'uomo è stato glorificato, e anche Dio è stato glorificato in lui.
yihūde bahirgate yīśurakathayad idānīṁ mānavasutasya mahimā prakāśate teneśvarasyāpi mahimā prakāśate|
32 Se Dio è stato glorificato in lui, anche Dio lo glorificherà da parte sua e lo glorificherà subito.
yadi teneśvarasya mahimā prakāśate tarhīśvaropi svena tasya mahimānaṁ prakāśayiṣyati tūrṇameva prakāśayiṣyati|
33 Figlioli, ancora per poco sono con voi; voi mi cercherete, ma come ho gia detto ai Giudei, lo dico ora anche a voi: dove vado io voi non potete venire.
he vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āse, tataḥ paraṁ māṁ mṛgayiṣyadhve kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyebhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|
34 Vi do un comandamento nuovo: che vi amiate gli uni gli altri; come io vi ho amato, così amatevi anche voi gli uni gli altri.
yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīye yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|
35 Da questo tutti sapranno che siete miei discepoli, se avrete amore gli uni per gli altri».
tenaiva yadi parasparaṁ prīyadhve tarhi lakṣaṇenānena yūyaṁ mama śiṣyā iti sarvve jñātuṁ śakṣyanti|
36 Simon Pietro gli dice: «Signore, dove vai?». Gli rispose Gesù: «Dove io vado per ora tu non puoi seguirmi; mi seguirai più tardi».
śimonapitaraḥ pṛṣṭhavān he prabho bhavān kutra yāsyati? tato yīśuḥ pratyavadat, ahaṁ yatsthānaṁ yāmi tatsthānaṁ sāmprataṁ mama paścād gantuṁ na śaknoṣi kintu paścād gamiṣyasi|
37 Pietro disse: «Signore, perché non posso seguirti ora? Darò la mia vita per te!».
tadā pitaraḥ pratyuditavān, he prabho sāmprataṁ kuto hetostava paścād gantuṁ na śaknomi? tvadarthaṁ prāṇān dātuṁ śaknomi|
38 Rispose Gesù: «Darai la tua vita per me? In verità, in verità ti dico: non canterà il gallo, prima che tu non m'abbia rinnegato tre volte».
tato yīśuḥ pratyuktavān mannimittaṁ kiṁ prāṇān dātuṁ śaknoṣi? tvāmahaṁ yathārthaṁ vadāmi, kukkuṭaravaṇāt pūrvvaṁ tvaṁ tri rmām apahnoṣyase|