Aionian Verses

Hangi kumuila wihi ni shumuloilwe muluna akwe ukutula ukole mubii wa ulamulwa. Hangi muntu wihi nukumuila umunyandugu wakwe kina shufaile! ukutula mubii wianza. Nuyu wihi nuilunga uwe wimupungu, ukutula mubii wa moto wamu jehanamu. (Geenna g1067)
kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātre kupyati, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbodhaṁ vadati, sa mahāsabhāyāṁ daṇḍārho bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārho bhaviṣyati| (Geenna g1067)
Ang'wi iliho lako nila mukono wako nua kigoha lenda kutwala muibe, liheje uligume kule nuewe, ikatula bahu muili unino ugung'we unukulu uguneke kugung'wa ku jehanamu. (Geenna g1067)
tasmāt tava dakṣiṇaṁ netraṁ yadi tvāṁ bādhate, tarhi tannetram utpāṭya dūre nikṣipa, yasmāt tava sarvvavapuṣo narake nikṣepāt tavaikāṅgasya nāśo varaṁ| (Geenna g1067)
Ang'we umukono wa kigoha inda nsoko akukumpa uteme ugume kuli, sunga umuili nungiza uleke kugung'wa ku jehanamu. (Geenna g1067)
yadvā tava dakṣiṇaḥ karo yadi tvāṁ bādhate, tarhi taṁ karaṁ chittvā dūre nikṣipa, yataḥ sarvvavapuṣo narake nikṣepāt ekāṅgasya nāśo varaṁ| (Geenna g1067)
Leki kuogopi ao nibulaga umuili inkolo amileke mpanga, ingigwa ogopi uyu nukubulaga umuili ninkolo amutwale kuulungu. (Geenna g1067)
ye kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tebhyo mā bhaiṣṭa; yaḥ kāyātmānau niraye nāśayituṁ, śaknoti, tato bibhīta| (Geenna g1067)
Uewe Kapernaumu, usigile uzeukigwa mpaka kigulu? Ata uzesimigwa mpaka kuulungu. Anga ize intendo ninkulu aizeyilumilwe ku Sodoma, anga naiyitendekile kitalako, aizeikole sunga ni lelo. (Hadēs g86)
aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatosi, kintu narake nikṣepsyase, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidomnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat| (Hadēs g86)
Muntu wihi nuipiula ukani la ng'wana wang'wa Adamu, wilekilwa imilandu ingi gwa uyu nuipiula inkani ya ng'waung'welu nuanso shawilekelwa imilandu, muunkumbigulu uwu nuo nuuzile. (aiōn g165)
yo manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknoti, kintu yaḥ kaścit pavitrasyātmano viruddhāṁ kathāṁ kathayati nehaloke na pretya tasyāparādhasya kṣamā bhavituṁ śaknoti| (aiōn g165)
Uyu nautemewe mumiti na mija yuyu nuwija ulukani, kunu akazutyatile makani umunkumbigulu akalutunyiilya ulukani lang'wi Tunda lakahita kuluga indya ninza. (aiōn g165)
aparaṁ kaṇṭakānāṁ madhye bījānyuptāni tadartha eṣaḥ; kenacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyate, tena sā mā viphalā bhavati| (aiōn g165)
Nuogoli mpelu aunkumbigulu niaogoli ia malaika. (aiōn g165)
vanyayavasāni pāpātmanaḥ santānāḥ| yena ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śeṣaḥ, karttakāḥ svargīyadūtāḥ| (aiōn g165)
Anga iapungu niilingiilwa nukusonswa umoto. Iti uu izitula mpelu aunkumbigulu. (aiōn g165)
yathā vanyayavasāni saṁgṛhya dāhyante, tathā jagataḥ śeṣe bhaviṣyati; (aiōn g165)
Izizatula iti kumpolo ihi, aziza kumutemanula muantu niabi, kupuma muantu nia tai. (aiōn g165)
tathaiva jagataḥ śeṣe bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pṛthak kṛtvā vahnikuṇḍe nikṣepsyanti, (aiōn g165)
Nene kuila uewe Petro numigulya nigwe iliite ukulizenga itekeelo lane. Ni moma nakuulungu shakulilemya. (Hadēs g86)
ato'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyopari svamaṇḍalīṁ nirmmāsyāmi, tena nirayo balāt tāṁ parājetuṁ na śakṣyati| (Hadēs g86)
Ang'wi umukono wako numugulu weenda kukinyila, Uteme uugume kuli nu ewe, hangi ikutula iza kitalako kingila kuupanga uzewimugila umukono ang'wi wimlema, kukila kungungwa kumoto uzazitite umikono nimigulu ihi. (aiōnios g166)
tasmāt tava karaścaraṇo vā yadi tvāṁ bādhate, tarhi taṁ chittvā nikṣipa, dvikarasya dvipadasya vā tavānaptavahnau nikṣepāt, khañjasya vā chinnahastasya tava jīvane praveśo varaṁ| (aiōnios g166)
Ang'wi iliho liko likutosha lipe uligume kuli nuewewe, ukutula iza uewe kingila ni liho lingwi kukola kwingila ni miho abiilikunu endu soswe moto. (Geenna g1067)
aparaṁ tava netraṁ yadi tvāṁ bādhate, tarhi tadapyutpāvya nikṣipa, dvinetrasya narakāgnau nikṣepāt kāṇasya tava jīvane praveśo varaṁ| (Geenna g1067)
Muntu ung'wi akaza kung'wa Yesu akalunga, ''mumanyisi, kintuni nikiza nini humile kituma sunga mpanlike utemi nuakali nakali. (aiōnios g166)
aparam eka āgatya taṁ papraccha, he paramaguro, anantāyuḥ prāptuṁ mayā kiṁ kiṁ satkarmma karttavyaṁ? (aiōnios g166)
Sunga ung'wi anyu naulekile ito lakwe, aluna niagoha, nawa niasungu, Tata, ia, ana ang'wi mugunda kunsoko a lina lane, ukusingiilya kukila igana, nu kusala uutemi nuakali nakali. (aiōnios g166)
anyacca yaḥ kaścit mama nāmakāraṇāt gṛhaṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa teṣāṁ śataguṇaṁ lapsyate, anantāyumo'dhikāritvañca prāpsyati| (aiōnios g166)
Wikaleona ikota mumpelompelo anzila. Wikalehanga, kuite shanga wikalya angakentu, mung'wanso inge ematutu du. Akauele, Itule tile inkali kung'waako lukulu hange. ''Hange itungu lelo imtini wekuma (aiōn g165)
tato mārgapārśva uḍumbaravṛkṣamekaṁ vilokya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ provāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tena tatkṣaṇāt sa uḍumbaramāhīruhaḥ śuṣkatāṁ gataḥ| (aiōn g165)
Ukae wanyu aandeki neafalisayo, ateele! Mukuputa itumbe labahali nukumutenda umuntu ung'wi wahuele kuaya nemukumanyisa. hangi nuekatenda anga unyenye, mukumulenda kabiili muntu nue [kumoto] jehanamu anga uu uuyenye nemile. (Geenna g1067)
kañcana prāpya svato dviguṇanarakabhājanaṁ taṁ kurutha| (Geenna g1067)
Unye nzoka, akete vipilibao, muuekile ule uulamuli nuakujehanamu? (Geenna g1067)
re bhujagāḥ kṛṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhve| (Geenna g1067)
Hange pawikikie mulugulu nula Mizeituni, iamanyisigwa akwe ekamuhanga akeze ipihie nukulunga, “Kuite imakani aya akupumela nale? Kentu ke nekikutula kelingasiilyo kakuza kung'waako ne mpelo aunkumbigulu? (aiōn g165)
anantaraṁ tasmin jaitunaparvvatopari samupaviṣṭe śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, etā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu| (aiōn g165)
Kuite ukuaela awa neakole umukono wakwe nuankege; Hegi kitalane unye nemukete emasatiko, Longoli kumoto nua kulenakale naeuandalewe kunsoko ang'wa shetani neamalaeka akwe; (aiōnios g166)
paścāt sa vāmasthitān janān vadiṣyati, re śāpagrastāḥ sarvve, śaitāne tasya dūtebhyaśca yo'nantavahnirāsādita āste, yūyaṁ madantikāt tamagniṁ gacchata| (aiōnios g166)
Awaite inzu kuazabu akale nakale kuite awa neatai upanga wakale na kale.'' (aiōnios g166)
paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhoktuṁ yāsyanti| (aiōnios g166)
Amanyisi kumaamba emakani ehi naenumuie, Goza unenkole palung'wi nunyenye mahiku ehi. mpaka empelo aunkumbigulu. (aiōn g165)
paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti| (aiōn g165)
kuiti wihi nuika mukuna u Ng'wau Ng'welu shanga ukulekelwa lukulu, ila ukete ugazi nua mulandu nua kali na kali.” (aiōn g165, aiōnios g166)
kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sonantadaṇḍasyārho bhaviṣyati| (aiōn g165, aiōnios g166)
Mark 4:18 (mārkaḥ 4:18)
(parallel missing)
ye janāḥ kathāṁ śṛṇvanti kintu sāṁsārikī cintā dhanabhrānti rviṣayalobhaśca ete sarvve upasthāya tāṁ kathāṁ grasanti tataḥ mā viphalā bhavati (aiōn g165)
Kuiti unyong'wa nu ihi. ukongelwa nua nsao, ni nsula a makani mangiiza, wi ingiila nu kulutunyiilya u lukani, nu kuleng'wa kupaa inkali. (aiōn g165)
(parallel missing)
Anga u mukono nuako ukusashe uteme. Ingi ibahu kingila mu upanga bila mukono kukila kingila mu ulamulwa uze ukete mikono ihi. Mu moto ni “shanga wimimaa. (Geenna g1067)
(parallel missing)
Mark 9:44 (mārkaḥ 9:44)
(parallel missing)
yasmāt yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin anirvvāṇānalanarake karadvayavastava gamanāt karahīnasya svargapraveśastava kṣemaṁ| (Geenna g1067)
Anga u mugulu ukusashe, udumule. Ingi iziza kigila mu upanga wize wimulema, kukila kugung'wa mu ulamulwa ni migulu ibiili. (Geenna g1067)
(parallel missing)
Mark 9:46 (mārkaḥ 9:46)
(parallel missing)
yato yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin 'nirvvāṇavahnau narake dvipādavatastava nikṣepāt pādahīnasya svargapraveśastava kṣemaṁ| (Geenna g1067)
Anga ize i liho likusashe lipe. Ingi iziza kitalako kingila mu Utemi nuang'wa Itunda uze ukete liho ling'wi, kukila kutula ni miho abiili hangi ugung'we ku ulungu. (Geenna g1067)
(parallel missing)
Mark 9:48 (mārkaḥ 9:48)
(parallel missing)
tasmina 'nirvvāṇavahnau narake dvinetrasya tava nikṣepād ekanetravata īśvararājye praveśastava kṣemaṁ| (Geenna g1067)
Hangi nai wakandya muhinzo nuakwe muntu ung'wi ai umu mankiie hangi akatugama ntongeela akwe, aka mukolya, “Ng'walimu Mukende, nitume ntuni iti nihume kusala u upanga nua kali na kali?” (aiōnios g166)
atha sa vartmanā yāti, etarhi jana eko dhāvan āgatya tatsammukhe jānunī pātayitvā pṛṣṭavān, bhoḥ paramaguro, anantāyuḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios g166)
naize shanga ukusingiilya nkua igana ikilo a itungili papa mi ihi; Ito, heu, muluna musungu, nyinya, ana, nu mugunda, ku lwago, nu unkumbigulu nu upembilye, upanga mua kali na kali. (aiōn g165, aiōnios g166)
gṛhabhrātṛbhaginīpitṛmātṛpatnīsantānabhūmīnāmiha śataguṇān pretyānantāyuśca na prāpnoti tādṛśaḥ kopi nāsti| (aiōn g165, aiōnios g166)
Ai u utambuie, “Kutili wihi nuikalya i nkali kupuma kitaalako hangi.” Hangi i amanyisigwa akwe akija. (aiōn g165)
adyārabhya kopi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ| (aiōn g165)
Ukutula mutemi numukulu mukoo wang'wa Yakobo mpaka impelo utemi wakwe ugilangampelo. (aiōn g165)
tathā sa yākūbo vaṁśopari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyānto na bhaviṣyati| (aiōn g165)
Luke 1:54 (lūkaḥ 1:54)
(parallel missing)
ibrāhīmi ca tadvaṁśe yā dayāsti sadaiva tāṁ| smṛtvā purā pitṛṇāṁ no yathā sākṣāt pratiśrutaṁ| (aiōn g165)
(anga nai uatambuie i atata itu) u Abrahamu nu ulelwa nuakwa ga ikali na kali.” (aiōn g165)
(parallel missing)
Anga na ulungile mulomo wakinya kidagu naiakoli matungo ao na kale. (aiōn g165)
(parallel missing)
Luke 1:73 (lūkaḥ 1:73)
(parallel missing)
sṛṣṭeḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
Ikalongoleka kumupepelya leka kuuzunsa kweni mikombo. (Abyssos g12)
atha bhūtā vinayena jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān| (Abyssos g12)
Ue kapernaumu, usigile uzihumbulwa upike kilundo? Uzesimigwa pihi kujehanamu. (Hadēs g86)
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
Goza akimika mumanyisi ung'wi nua unonelya nua kiyahudi, akawiugema uyesu akamuila nitume ntumi nihume kusala utemi nua kiguhe. (aiōnios g166)
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
Kuite kumulingasa nuakumwogopa. Mogopi uyo kunsoko kukila kina wabulaga, ukite uhumi wakuguma kujehanamu. Ee kumuila unye, mwogopi nuanso. (Geenna g1067)
tarhi kasmād bhetavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣeptuṁ śaknoti tasmādeva bhayaṁ kuruta, punarapi vadāmi tasmādeva bhayaṁ kuruta| (Geenna g1067)
Umukulu nuanso wikamulumbilya umuandiki dhalimu kunsoko naumutende kuelewa. Kuite ina aukumbigulu uwu akete uelewe wedu ituma kuhugu neantu nkeka ao kulila neele eana neawelu. (aiōn g165)
tenaiva prabhustamayathārthakṛtam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānebhya etatsaṁsārasya santānā varttamānakāle'dhikabuddhimanto bhavanti| (aiōn g165)
Nunene kumuila mitendele kehumba shuya kunsao ya ubee nsoko anga ahita kigela amusingilye mulikalo lukale. (aiōnios g166)
ato vadāmi yūyamapyayathārthena dhanena mitrāṇi labhadhvaṁ tato yuṣmāsu padabhraṣṭeṣvapi tāni cirakālam āśrayaṁ dāsyanti| (aiōnios g166)
Nukung'wanso kuulungu naukole mulwago wikahumbu imiho akwe wekamuona u Ibrahimu kukule nu Lazaro mukikua kakwe. (Hadēs g86)
paścāt sa dhanavānapi mamāra, taṁ śmaśāne sthāpayāmāsuśca; kintu paraloke sa vedanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkroḍa iliyāsarañca vilokya ruvannuvāca; (Hadēs g86)
Mutawa ung'wi aumukoilye, wikalunga, 'Mwalimu namuza ntende ule nuusale upanga wakale nakale? (aiōnios g166)
aparam ekodhipatistaṁ papraccha, he paramaguro, anantāyuṣaḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios g166)
kuite shanga ukupokela nedu kukela muunkumbigulu uwu, numuunkumbigulu uwu nuuzile upanga wakale na kale. (aiōn g165, aiōnios g166)
iha kāle tato'dhikaṁ parakāle 'nantāyuśca na prāpsyati loka īdṛśaḥ kopi nāsti| (aiōn g165, aiōnios g166)
Uyesu wikaaela, ''Eana aunkumbigulu etena nukutenwa. (aiōn g165)
tadā yīśuḥ pratyuvāca, etasya jagato lokā vivahanti vāgdattāśca bhavanti (aiōn g165)
Awa neagombigwe kupokela uiiuki nuashi nukingila muupanga wakalenakale shangaitena nukutenwa. (aiōn g165)
kintu ye tajjagatprāptiyogyatvena gaṇitāṁ bhaviṣyanti śmaśānāccotthāsyanti te na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
iti kina ihi ni ika muhuiila alije u upanga nua kali na kali. (aiōnios g166)
tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
Ku ndogoelyo iyi Itunda ai u uloelwe u unkumbigulu, kina akamupumya u ng'wana nu akwe nu ing'wene, iti kina muntu wihi nu muhuiie waleke kulimila ila watule nu upanga nua kali na kali. (aiōnios g166)
īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
Nuanso numuhuiie uNg'wana ukete u upanga nua kali na kali, Kuiti ku ng'waakwe ni shanga ukumukulya uNg'wana shanga ukuihenga u upanga nua kali na kali, ila ikuo ni lang'wa Itunda liambinkanaa migulya akwe. (aiōnios g166)
yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
kuiti nuanso nuikang'wa imazi ni nikaminkiilya shanga ukuhung'wa inyota hangi. Badala akwe imazi ni nikaminkiilya akutula ndiilyo nikuhuma ikali na kali.” (aiōn g165, aiōnios g166)
kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati| (aiōn g165, aiōnios g166)
Nuanso nui ogolaa wisingiilya i kinyamulimo nu kilingiila inkali kunsoko a upanga nua kali na kali, iti kina nuanso nuitemelaa nu ng'wenso nui ogolaa alowe palung'wi. (aiōnios g166)
yaśchinatti sa vetanaṁ labhate anantāyuḥsvarūpaṁ śasyaṁ sa gṛhlāti ca, tenaiva vaptā chettā ca yugapad ānandataḥ| (aiōnios g166)
Huiili, huiili nuanso nuijaa lukani lane nu kumuhuiila nuanso nai undagiiye ukete u upanga nua kali na kali hangi shanga ukulamulwa, Badala akwe, wakilaa kupuma mu ushi nu kingila mu upanga. (aiōnios g166)
yuṣmānāhaṁ yathārthataraṁ vadāmi yo jano mama vākyaṁ śrutvā matprerake viśvasiti sonantāyuḥ prāpnoti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnoti| (aiōnios g166)
Mukuulingula u ukilisigwa ize musigile mukati akwe umoli upanga nua kali na kali, ni ayo u ukilisigwa akukuiila inkani ni ane hangi. (aiōnios g166)
dharmmapustakāni yūyam ālocayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhve taddharmmapustakāni madarthe pramāṇaṁ dadati| (aiōnios g166)
kitumili u mulimo u ludya nulibipaa, ila itumili u ludya ni likiee ikali na kali ulo niiza ung'wana nu ang'wa adamu wika minkiilya, ku nsoko Itunda uikile ugomola migulya akwe.” (aiōnios g166)
kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādṛśaṁ bhakṣyaṁ manujaputro yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt| (aiōnios g166)
Ku nsoko uwu wuwo ulowa nuang'wa Tata nu ane, kina wihi numugozee ung'wana nu kumuhuiilaa walije u upanga nua kali na kali; nu nene nikamuusha u luhiku nula mpelo. (aiōnios g166)
yaḥ kaścin mānavasutaṁ vilokya viśvasiti sa śeṣadine mayotthāpitaḥ san anantāyuḥ prāpsyati iti matprerakasyābhimataṁ| (aiōnios g166)
Huiili, huiili nuanso nuhuiie ukete u upanga nua kali na kali. (aiōnios g166)
ahaṁ yuṣmān yathārthataraṁ vadāmi yo jano mayi viśvāsaṁ karoti sonantāyuḥ prāpnoti| (aiōnios g166)
Unene ingi mukate nuikiee naza usimile kupuma kilunde. Anga muntu wihi walye ipuli nila mukate uwu, ukikie ikali na kali. Mukate ninikau pumya ingi muili nuane ku nsoko a upanga nua unkumbigulu.” (aiōn g165)
yajjīvanabhakṣyaṁ svargādāgacchat sohameva idaṁ bhakṣyaṁ yo jano bhuṅktte sa nityajīvī bhaviṣyati| punaśca jagato jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadeva mayā vitaritaṁ bhakṣyam| (aiōn g165)
Wihi nuilizaa u muili nuane nu kung'wa isakami ane ukete u upanga nua kali na kali, nu nene nikamuusha u luhiku nula mpelo. (aiōnios g166)
yo mamāmiṣaṁ svādati mama sudhirañca pivati sonantāyuḥ prāpnoti tataḥ śeṣe'hni tamaham utthāpayiṣyāmi| (aiōnios g166)
Uwu wuwo mukate nuisimaa kupuma kilunde, shanga anga iti ia tata nai alie akasha. Nuanso nui ulizaa u mukate uwu ukikie ikali na kali. (aiōn g165)
yadbhakṣyaṁ svargādāgacchat tadidaṁ yanmānnāṁ svāditvā yuṣmākaṁ pitaro'mriyanta tādṛśam idaṁ bhakṣyaṁ na bhavati idaṁ bhakṣyaṁ yo bhakṣati sa nityaṁ jīviṣyati| (aiōn g165)
uSimioni Petro akamusukiilya, “Mukulu kulongole kung'wa nyenyu ku iti uewe ukete makani a upanga nua kali na kali. (aiōnios g166)
tataḥ śimon pitaraḥ pratyavocat he prabho kasyābhyarṇaṁ gamiṣyāmaḥ? (aiōnios g166)
uMutung'waa shanga wikiee mito matungo ihi; ung'wana wikiee mahiku ihi. (aiōn g165)
dāsaśca nirantaraṁ niveśane na tiṣṭhati kintu putro nirantaraṁ tiṣṭhati| (aiōn g165)
Huiili, huiili, kumuili, anga itule wihi ukuluamba u lukani lane, shanga ukihenga insha lukulu.” (aiōn g165)
ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yo naro madīyaṁ vācaṁ manyate sa kadācana nidhanaṁ na drakṣyati| (aiōn g165)
Ayahudi akamutambuila, “Itungili kalingaa kina ukete hing'wi. Abrahamu ni anyakidagu ai akule; kuiti ukiligitya, 'Anga itule u muntu ukuluamba u lukani nu lane, shanga ukululya insha'. (aiōn g165)
yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvve mṛtāḥ kintu tvaṁ bhāṣase yo naro mama bhāratīṁ gṛhlāti sa jātu nidhānāsvādaṁ na lapsyate| (aiōn g165)
Puma kandya ku unkumbigulu ikili kukaya nangaluu kigigwa kina wihi umapitilye miho a muntu nai utugilwe mupoku. (aiōn g165)
kopi manuṣyo janmāndhāya cakṣuṣī adadāt jagadārambhād etādṛśīṁ kathāṁ kopi kadāpi nāśṛṇot| (aiōn g165)
Ni yinkiiye u upanga nua kali na kali; shanga yukulimila nangaluu, hangi kutili ga nung'wi nuika isapula kupuma mu mikono ane. (aiōn g165, aiōnios g166)
ahaṁ tebhyo'nantāyu rdadāmi, te kadāpi na naṁkṣyanti kopi mama karāt tān harttuṁ na śakṣyati| (aiōn g165, aiōnios g166)
nu ng'wenso nuikie nu kunihuiila unene shanga ukusha, uhuiie ulu?” (aiōn g165)
yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi? (aiōn g165)
Nuanso nululoilwe u likalo nu lakwe ukululimilya; ila nuanso nu lubipiwe u likalo nu lakwe mu unkumbigulu uwu uku uhuja ga u upanga nua kali na kali. (aiōnios g166)
yo jane nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu ye jana ihaloke nijaprāṇān apriyān jānāti senantāyuḥ prāptuṁ tān rakṣiṣyati| (aiōnios g166)
Ianza likasukiilya, “Usese kigulye mi lagiilyo nia kina uKristo ukikie i kali na kali. Nu ewe kuligitya uli, 'Ng'wana nuang'wa Adamu kusinja wanyansulwe migulya'? uyu u ng'wana nua muntu ingi nyenyu?” (aiōn g165)
tadā lokā akathayan sobhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthe śrutam asmābhiḥ, tarhi manuṣyaputraḥ protthāpito bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputroyaṁ kaḥ? (aiōn g165)
Nu nene ningile nia kina ilagiilyo nilakwe ingi upanga nua kali na kali; ila nanso nikuligitya unene - anga uTata nai umbiie, uu gwa kulingitya kitalao.” (aiōnios g166)
tasya sājñā anantāyurityahaṁ jānāmi, ataevāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| (aiōnios g166)
uPetro akamutambuila, “Shanga ukunkalalya imigulu ane nanguluu.” uYesu akamusukiilya “Anga itule shanga kuukalalya, shanga ukutula ni kipango palung'wi nu nene,” (aiōn g165)
tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālaye tarhi mayi tava kopyaṁśo nāsti| (aiōn g165)
Hangi nika mulompa uTata, Nu ng'wenso ukuminkiilya u muaiilya mungiiza iti kina ahume kutula palung'wi nu nyenye i kali na kali. (aiōn g165)
tato mayā pituḥ samīpe prārthite pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramekaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ preṣayiṣyati| (aiōn g165)
anga iti nai uminkiiye i ngulu migulya a yihi ni ikete u muili iti ainkiilye u upanga nua kali na kali awo ihi nai uminkiiye (aiōnios g166)
tvaṁ yollokān tasya haste samarpitavān sa yathā tebhyo'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān| (aiōnios g166)
Uwu wuwo upanga nua kali na kali; kina akulinge u ewe, Itunda nua tai hangi wing'wene, nu ng'wenso nai umulagiiye, uYesu Kristo. (aiōnios g166)
yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati| (aiōnios g166)
Shanga ukuleka u umi nuane ulongole ku ulungu, ang'wi shanga ukulekela u Ng'welu nuako kihenga i kiolu. (Hadēs g86)
paraloke yato hetostvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| evaṁ jīvanamārgaṁ tvaṁ māmeva darśayiṣyasi| (Hadēs g86)
Ai wakayaa kihenga, hangi akaligitya kutula wiukigwa nuang'wa Kristo, 'ang'wi aiwatulaa shanga ulekilwe ku ulungu, ang'wi muili nuakwe shanga ai uoile.' (Hadēs g86)
iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānena khrīṣṭotthāne kathāmimāṁ kathayāmāsa yathā tasyātmā paraloke na tyakṣyate tasya śarīrañca na kṣeṣyati; (Hadēs g86)
uNg'wenso yuyo niiza kusinja i ilunde limusingiilye kupikiila itungo nila kusukiiligwa i intu yihi, naiza Itunda ai uligitilye ikali ku malangu a anyakidagu ni elu. (aiōn g165)
kintu jagataḥ sṛṣṭimārabhya īśvaro nijapavitrabhaviṣyadvādigaṇona yathā kathitavān tadanusāreṇa sarvveṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tena svarge vāsaḥ karttavyaḥ| (aiōn g165)
Kuiti uPaulo nu Barnaba ai atambue ku ukamatiku nu kuligitya, “Ai yatulaa ingulu kina lukani nu lang'wa Itunda luganulwe hanza kitalanyu. Kunsoko mukulu suntiilya kuli kupuma kitalanyu nu kiona kina shanga muhiiye kutula nu upanga nua kali na kali, kendegeeli kuapilukila i anyaingu. (aiōnios g166)
tataḥ paulabarṇabbāvakṣobhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇena yūyaṁ svān anantāyuṣo'yogyān darśayatha, etatkāraṇād vayam anyadeśīyalokānāṁ samīpaṁ gacchāmaḥ| (aiōnios g166)
Anya ingu na akija ili, ai iloile nu kulu lumbiilya u lukani nula Mukulu. Idu nai aholanigwe ku upanga nua kali na kali ai ahuiie. (aiōnios g166)
tadā kathāmīdṛśīṁ śrutvā bhinnadeśīyā āhlāditāḥ santaḥ prabhoḥ kathāṁ dhanyāṁ dhanyām avadan, yāvanto lokāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan te vyaśvasan| (aiōnios g166)
Iti uu nuiligityaa u Mukulu nai witumile i makani aya nakumukile puma ikali nia kali. (aiōn g165)
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn g165)
Inkani yakwe nishayigela kiisa, yigee kupuma naukuumbwa unkumbigulu. Amanyikile kukiila maintu naakumbwa. Imakanu aya au humi wakwe nuamahiku ihi nung'wandyo wakwe. (aïdios g126)
phalatastasyānantaśaktīśvaratvādīnyadṛśyānyapi sṛṣṭikālam ārabhya karmmasu prakāśamānāni dṛśyante tasmāt teṣāṁ doṣaprakṣālanasya panthā nāsti| (aïdios g126)
Romans 1:24 (romiṇaḥ 1:24)
(parallel missing)
itthaṁ ta īśvarasya satyatāṁ vihāya mṛṣāmatam āśritavantaḥ saccidānandaṁ sṛṣṭikarttāraṁ tyaktvā sṛṣṭavastunaḥ pūjāṁ sevāñca kṛtavantaḥ; (aiōn g165)
Kunsoko aiapiue itai ang'wi Tunda kutula uteele, ikatula makulu nukumatumikila imaintu kukila Itunda nauaumbile nuikuligwa mahiku ihi. Amina. (aiōn g165)
(parallel missing)
Awa naituma iza intendo yao yaapeza lukumo luza ikolyo nukuhita kugazika. Uzeapa utemi wamahiku ihi. (aiōnios g166)
vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati| (aiōnios g166)
Iyi ingi aipumie kina, anga imilandu naihoile utemi wa insha, uuingi nuukende uhumile kuhola utemi kukiila tai kunsoko a upanga nuakilunde kukiila Yesu Kilisto Mukulu witu. (aiōnios g166)
tena mṛtyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyenānugrahasya rājatvaṁ bhavati| (aiōnios g166)
Kululo itungili mapegwa uulekelwa mahega mumilandu hangi matula meitumi kung'wi Tunda, mkete ndya kukiila wigigwa wang'wi Tunda nukupikiila upana nua kali nakali. (aiōnios g166)
kintu sāmprataṁ yūyaṁ pāpasevāto muktāḥ santa īśvarasya bhṛtyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āste| (aiōnios g166)
Kunsoko ikipegwa kamilandu ingi nsha nuuza wang'wi Tunda upanga nuakali nakali kung'wa Yesu Kilisto Mukulu wetu. (aiōnios g166)
yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste| (aiōnios g166)
Nianso atongeeli nu Kilisto uzile kua ikulyo kuutugala umuili uwu. Nuanso Tunda wa maintu ihi. Hangi akuligwe mahiku ihi. Amina. (aiōn g165)
tat kevalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvaro yaḥ khrīṣṭaḥ so'pi śārīrikasambandhena teṣāṁ vaṁśasambhavaḥ| (aiōn g165)
Iyi ingi kumusimya u Kilisto pihi. Hangi uleke kulunga, “Nyenyu nukusima mikombo?” (Iyi kumuhumbula u Kilisto kupuma kuashi) (Abyssos g12)
ko vā pretalokam avaruhya khrīṣṭaṁ mṛtagaṇamadhyād āneṣyatīti vāk manasi tvayā na gaditavyā| (Abyssos g12)
Kunsoko Itunda ualungile iantuihi muubi, ingi ahume kuahumila ikinya uwayi. (eleēsē g1653)
īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati| (eleēsē g1653)
Kunsoko maintu ihi apumie kitalakwe ikoli kua uhumi wakwe, hangi ukusuka kitalakwe, ukulu ukuli kitalakwe ikali na kali. Amina. (aiōn g165)
yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti| (aiōn g165)
Hangi leki kulyatiili na munkumbigulu uwu, ingi mupiulwe nukutula miapya ni masigo anyu. Itumi uu muhume kulinga ulowa wang'wi Tunda nuziza, nakumuloilya nuukondanili. (aiōn g165)
aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇo bhavata, tata īśvarasya nideśaḥ kīdṛg uttamo grahaṇīyaḥ sampūrṇaśceti yuṣmābhiranubhāviṣyate| (aiōn g165)
Itungili kitalakwe yuyu nukete uhumi nuakuimisha mulukani numuma manyiso nang'wa Yesu Kilisto, nukunukuilwa nuaunkunku uo naupihiluwe kumatungo malipu. (aiōnios g166)
pūrvvakālikayugeṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsena grahaṇārthaṁ sadātanasyeśvarasyājñayā sarvvadeśīyalokān jñāpyate, (aiōnios g166)
Kulilo itungili yakondigwa kukunukulwa nukumanyika nukandikwa nianyakidagu aya namalagiilyo ang'wi Tunda nua mahiku ihi, nukua ikulyo la uhuili muma hi ihi? (aiōnios g166)
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādo yīśukhrīṣṭamadhi pracāryyate, tadanusārād yuṣmān dharmme susthirān karttuṁ samartho yo'dvitīyaḥ (aiōnios g166)
Itunda wingwena nuama hala akwe. Ukulu utite ng'wenso kukiila Yesu Kristo ikali na kali Amina. (aiōn g165)
sarvvajña īśvarastasya dhanyavādo yīśukhrīṣṭena santataṁ bhūyāt| iti| (aiōn g165)
Ukolipe umuntu nukete ikulyo? Ukolipe nukete umanyisi? Ukolipe umutambuli umupepeli nuamuunkumbigulu uwu? Itee, Itunda shamaaupiunene ikulyo nilamuunkumbigulu uwu kutula upugu? (aiōn g165)
jñānī kutra? śāstrī vā kutra? ihalokasya vicāratatparo vā kutra? ihalokasya jñānaṁ kimīśvareṇa mohīkṛtaṁ nahi? (aiōn g165)
Itungo ile kuulitambula ikulyo muantu niakulu, kuite singa ikulyo nikumihe eye, ang'wi nilaatemi niamatungo aya, niakukila. (aiōn g165)
vayaṁ jñānaṁ bhāṣāmahe tacca siddhalokai rjñānamiva manyate, tadihalokasya jñānaṁ nahi, ihalokasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi; (aiōn g165)
Kuleke ite gwa, kuuletambula ikulyo lang'wi Tunda mutai nipihile, ikulyo nelipihile Itunda naulisague naeakili apike imatungo naukulu witu. (aiōn g165)
kintu kālāvasthāyāḥ pūrvvasmād yat jñānam asmākaṁ vibhavārtham īśvareṇa niścitya pracchannaṁ tannigūḍham īśvarīyajñānaṁ prabhāṣāmahe| (aiōn g165)
Kutile wehi nuautemi kumatungo aye nuleine ikulyo ele, anga aieze alengile kumatungo nanso, singa aieze maja Umukulu nuaukulu. (aiōn g165)
ihalokasyādhipatīnāṁ kenāpi tat jñānaṁ na labdhaṁ, labdhe sati te prabhāvaviśiṣṭaṁ prabhuṁ kruśe nāhaniṣyan| (aiōn g165)
Umuntu waleke kukongela ung'wenso, ang'wi wehi mitalanyu uine ukete ikulyo mumatungo aya, watule anga “mupungu,” uu ukutula nikulyo. (aiōn g165)
kopi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cedihalokasya jñānena jñānavānahamiti budhyate tarhi sa yat jñānī bhavet tadarthaṁ mūḍho bhavatu| (aiōn g165)
Kuite angeze indya yukusasha kumumelya ukaka ang'wi udada, shakulya inyama kwee, nsoko ndeke kumusasha ukaka ang'wi udada wane wagwe. (aiōn g165)
ato hetoḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavet tarhyahaṁ yat svabhrātu rvighnajanako na bhaveyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhokṣye| (aiōn g165)
Inge imakani aya aeatendekile anga ilengasiilyo yitu. Akaandekwa nsoko akukenela usese - nekupikewe nempelo nakali. (aiōn g165)
tān prati yānyetāni jaghaṭire tānyasmākaṁ nidarśanāni jagataḥ śeṣayuge varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ| (aiōn g165)
Isha, uu duli wako umolepi? Isha ukolepi uwai wako? (Hadēs g86)
mṛtyo te kaṇṭakaṁ kutra paraloka jayaḥ kka te|| (Hadēs g86)
Kuusaguli wao nuao, itunda nuaunkumbigulu uwu uapokuuye uulengi wao neshaukuie. Uwigeeli wakwe, shanga akuone uwelu wautananti nua ukulu wang'wa Kilisto, nekilingasiilyo kang'wi Tunda. (aiōn g165)
yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti| (aiōn g165)
Kuugeng'wi uwu nuukupe, ulwago ulu lupepeele lukuunoneelya usese kunsoko aukale nuulito nuankulu nuukeile ugemeeli wehi. (aiōnios g166)
kṣaṇamātrasthāyi yadetat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyenāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati, (aiōnios g166)
Kunsoko shakugozile imaintu nigee, inge kunsoko amaintu neshangaigee. Imaintu nekuhumile kumaone itungo udu, inge imaintu neshangaigee. Imaintu nekuhumile kumaona itungo udu, inge imaintu neshanga igee akale. (aiōnios g166)
yato vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yato hetoḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ| (aiōnios g166)
Kulengile kene anga umuula nuaunkumbigulu nekikie mung'wanso wibipa, kukete ito kupuma kung'wi Tunda. Inge ito neshalenonigwe kumekono akiuntu, inge ito lakale, umonulinde. (aiōnios g166)
aparam asmākam etasmin pārthive dūṣyarūpe veśmani jīrṇe satīśvareṇa nirmmitam akarakṛtam asmākam anantakālasthāyi veśmaikaṁ svarge vidyata iti vayaṁ jānīmaḥ| (aiōnios g166)
Anga uu niandekile: “Wauhola ugole wake nukuapa iahimbe. Itai akwe isaga ikale.” (aiōn g165)
etasmin likhitamāste, yathā, vyayate sa jano rāyaṁ durgatebhyo dadāti ca| nityasthāyī ca taddharmmaḥ (aiōn g165)
Itunda nu Tata nu Yesu nu Mukulu nuanso nuekuligwa ikale, ulengile hene unene singa kukongela (kulongopa). (aiōn g165)
mayā mṛṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyo'smākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro jānāti| (aiōn g165)
Nai wipumilye mukola kunsoko a milandu itu iti kina akugune ni matungo aya na ubii. Kupuumila nu ulowa nuang'wa Itunda witu hangi Tata. (aiōn g165)
asmākaṁ tāteśvaresyecchānusāreṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yo (aiōn g165)
Kitalakwe itule ikulyo i kali na kali. (aiōn g165)
yīśurasmākaṁ pāpahetorātmotsargaṁ kṛtavān sa sarvvadā dhanyo bhūyāt| tathāstu| (aiōn g165)
Kila nui temelaa imbeu mu upumuumo nuakwe nua milandu, wikagola u ubepigwa ku iti nuanso nuitemela imbeu ku ng'wau ng'welu, wikaogola upanga nua kali na kali kupuma kung'wa ng'wau ng'welu. (aiōnios g166)
svaśarīrārthaṁ yena bījam upyate tena śarīrād vināśarūpaṁ śasyaṁ lapsyate kintvātmanaḥ kṛte yena bījam upyate tenātmato'nantajīvitarūpaṁ śasyaṁ lapsyate| (aiōnios g166)
Ai umikalinsilye Yesu shanga kintu ku itungo ili ku iti ku itungo nilipembilye ga. (aiōn g165)
adhipatitvapadaṁ śāsanapadaṁ parākramo rājatvañcetināmāni yāvanti padānīha loke paraloke ca vidyante teṣāṁ sarvveṣām ūrddhve svarge nijadakṣiṇapārśve tam upaveśitavān, (aiōn g165)
Ephesians 2:1 (iphiṣiṇaḥ 2:1)
(parallel missing)
purā yūyam aparādhaiḥ pāpaiśca mṛtāḥ santastānyācaranta ihalokasya saṁsārānusāreṇākāśarājyasyādhipatim (aiōn g165)
Ai ituile mu aya kina hanza ai mulongolekile kuniganiila ni matungo na unkumbigulu uwu, ai matulaa mukugendeela ku kuutyata u utemi nua ngulu nia migulya. Iyi yiyo nkolo akwe nuitumaa umulimo mu ana nia kupihika. (aiōn g165)
(parallel missing)
Ai ukuzipilye izi iti mu matungo nazile ahume ku ulagiila u ugoli ukulu nua ukende nuakwe. Wikulagiila usese izi ku nzila a ukende nu akwe mukati ang'wa Kristo Yesu. (aiōn g165)
itthaṁ sa khrīṣṭena yīśunāsmān prati svahitaiṣitayā bhāviyugeṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati| (aiōn g165)
Utakiwe kuatanantilya antu ihi migulya a ntuni inge isigo la ng'wi Itunda nua kimpinyimpinyi. Uwu ige isigo naza latulaa lipihilwe ku miaka idu na kiile, hangi Itunda niiza uiumbile i intu yihi. (aiōn g165)
kālāvasthātaḥ pūrvvasmācca yo nigūḍhabhāva īśvare gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| (aiōn g165)
Aya aza azepumila kukiila isigo ni la kali na kali naza likondaniiye mukati ang'wa Kristo Yesu mukulu nu itu. (aiōn g165)
(parallel missing)
Ephesians 3:12 (iphiṣiṇaḥ 3:12)
(parallel missing)
prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manorathaṁ kṛtavān| (aiōn g165)
Kung'waakwe ng'wenso itule ikulyo mukati i Itekeelo nu mung'wa Kristo Yesu ku ulelwa wihi nua kali ni kali. Amina (aiōn g165)
khrīṣṭayīśunā samite rmadhye sarvveṣu yugeṣu tasya dhanyavādo bhavatu| iti| (aiōn g165)
Kunsoko i mbita itu shanga a sakami ang'wi a nyama, ila inge kikilya nu utemi ni ngulu nia ng'wau ng'welu ni ahumi nia unkumbigulu nua ubii ni kiti, kikilya nia hing'wi mu nkika nia kilunde. (aiōn g165)
yataḥ kevalaṁ raktamāṁsābhyām iti nahi kintu kartṛtvaparākramayuktaistimirarājyasyehalokasyādhipatibhiḥ svargodbhavai rduṣṭātmabhireva sārddham asmābhi ryuddhaṁ kriyate| (aiōn g165)
Ilungile kung'wi Tunda nu Tata witu ukule ukulu wakale na kale hueli. (aiōn g165)
asmākaṁ piturīśvarasya dhanyavādo'nantakālaṁ yāvad bhavatu| āmen| (aiōn g165)
Uwu ingi tainua ki nkunku nai watulaa upihilwe ku myaka idu nu ku ulelwa. Kuiti itungili wakunukulwa ku ihi ni ahuiie mu ng'waakwe' (aiōn g165)
tat nigūḍhaṁ vākyaṁ pūrvvayugeṣu pūrvvapuruṣebhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralokānāṁ sannidhau tena prākāśyata| (aiōn g165)
Akagisha ku ulimiligwa nua kali na kali aze atuile abaguwe nu ukoli nua Mukulu ni ikulyo nila ngulu niakwe. (aiōnios g166)
te ca prabho rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyante, (aiōnios g166)
Itungili, uMukulu nuitu uYesu Kristo mukola, nu Itunda Tata nuitu nai ukuloilwe nu kuinkiilya ipoeelya nila kali na kali nu ugimya nu ukende ku nsoko a likalo nu lupembilye kukiila ukende, (aiōnios g166)
asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān (aiōnios g166)
Kuite kunsoko eye une aepegilwe ukende nuukati ane unene, kanziilya ehi, u Yesu Kilisto wigeelye ugimya wehi. Autendile ite anga kilingasiilyo kuehi neikamuhuela nuanso kunsoko aupanga nuakale. (aiōnios g166)
teṣāṁ pāpināṁ madhye'haṁ prathama āsaṁ kintu ye mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti teṣāṁ dṛṣṭānte mayi prathame yīśunā khrīṣṭena svakīyā kṛtsnā cirasahiṣṇutā yat prakāśyate tadarthamevāham anukampāṁ prāptavān| (aiōnios g166)
Nitungeli kumutemi numugila empelo, nisingaukusha nisingukigela, Itunda ung'wenso, itule ikulyo nuukulu nuakale nakale. Hueli. (aiōn g165)
anādirakṣayo'dṛśyo rājā yo'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmen| (aiōn g165)
Ikue embita nenza nauhueli. Ambiela upanga nuakale nuilangiwe. Inge aensoko seye kina aupumilye uwihengi ntongeela aakueli udu kuiiki nekiza. (aiōnios g166)
viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūto 'bhavaḥ, bahusākṣiṇāṁ samakṣañcottamāṁ pratijñāṁ svīkṛtavān| (aiōnios g166)
Ung'wenso du ukikie nikale hange nuikie muwelu nishawihugelwe. Kutile umuntu nuhumilekumuona hange nuhumile kumugoza. Kung'waakwe itule ikulyo nuuhumi nuakale. Huela. (aiōnios g166)
amaratāyā advitīya ākaraḥ, agamyatejonivāsī, marttyānāṁ kenāpi na dṛṣṭaḥ kenāpi na dṛśyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmen| (aiōnios g166)
Aile iagole niamunkumbigulu uwu alekekikumbula, hange aheje uuhueli muugole, nesinga watai. Kuleka nianso, yeanonee kue kumuhuela Itunda. Nuikupeza uugole wihi nuatai nsoko kulowe. (aiōn g165)
ihaloke ye dhaninaste cittasamunnatiṁ capale dhane viśvāsañca na kurvvatāṁ kintu bhogārtham asmabhyaṁ pracuratvena sarvvadātā (aiōn g165)
Inge Itunda aukugunile nukuitanga uitangi nuutakatifu. Shanga aewitumile itensoko amelimo itu inge angaukende nuunonelya wakwe nuanso. Aukupee imakani aya mung'wa Kilisto Yesu aeakili imatungo kanza. (aiōnios g166)
so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi, (aiōnios g166)
Kuite gwa, nigigimieye imakani ehi kunsoko aawa ni Tunda auasague, ingegwa nienso gaa alije uuguni nuukole mung'wa Yesu Kilisto palung'wi nuukulu nuakali. (aiōnios g166)
khrīṣṭena yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaṁ teṣāṁ nimittaṁ sarvvāṇyetāni sahe| (aiōnios g166)
Kunsoko u Dema wandeka, uuloilwe uunkumbigulu nuilugele hange wendile ku Thesalonike, u Kreseni wikenda ku Galatia, nu Tito wikenda ku Dalmatia. (aiōn g165)
yato dīmā aihikasaṁsāram īhamāno māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān| (aiōn g165)
Umukulu ukuniheja muntendo yehi numbi nukunguna kunsoko autemi wakwe nuakilunde. Ukulu ulule ukole kung'waakwe ikale nikale Huela. (aiōn g165)
aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ netuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmen| (aiōn g165)
Titus 1:1 (tītaḥ 1:1)
(parallel missing)
anantajīvanasyāśāto jātāyā īśvarabhakte ryogyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalokai rlabhyate tadarthaṁ (aiōnios g166)
Akole muuhuili wa upanga wa kale nakale sunga Itunda nisingawiligitya uteele aulagile kuupuma ikale. (aiōnios g166)
(parallel missing)
Ikumanyisa kuhita imakani nisinga ang'wi Tunda ninsula aunkumbigulu. Ikumanyisa kikie muupolo, mutai nimunzila ang'wi Tunda mumatungo aya. (aiōn g165)
sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkṛtya vinītatvena nyāyeneśvarabhaktyā cehaloke āyu ryāpayāmaḥ, (aiōn g165)
Aie witumile eti kunsoko, kuaiiligwe tai, kuukende wakwe, kutule palungwi muupanga wa tai nuwakalenakale. (aiōnios g166)
itthaṁ vayaṁ tasyānugraheṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇo jātāḥ| (aiōnios g166)
Ang'we nsoko aubague nuewe kumatungo aituile ite nsoko utule palong'we nong'wenso matungo ehi. (aiōnios g166)
ko jānāti kṣaṇakālārthaṁ tvattastasya vicchedo'bhavad etasyāyam abhiprāyo yat tvam anantakālārthaṁ taṁ lapsyase (aiōnios g166)
Kuiti mu mahiku aya nikukete, Itunda witambuuye nu sese kukiila Ng'wana, naiiza ai umuikile kutula musali nua intu yihi, hangi naiiza kukiila ng'wenso ai umbile ga nu unkumbigulu. (aiōn g165)
sa etasmin śeṣakāle nijaputreṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kṛtavān tenaiva ca sarvvajaganti sṛṣṭavān| (aiōn g165)
Kuiti kutula Ng'wana wiligitya, “Ituntu nilako nila ukulu, Itunda, ingi la kali na kali. Mulanga nua utemi nuako ingi mulanga nua tai ane. (aiōn g165)
kintu putramuddiśya tenoktaṁ, yathā, "he īśvara sadā sthāyi tava siṁhāsanaṁ bhavet| yāthārthyasya bhaveddaṇḍo rājadaṇḍastvadīyakaḥ| (aiōn g165)
Ingi anga nuiligityaa ga nu kipatyoo ingiiza, “Uewe ingi wi kuhani kali na kali ze yakilaa i pyani ang'wa Melkizedeki. (aiōn g165)
tadvad anyagīte'pīdamuktaṁ, tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ| (aiōn g165)
Ai ukondaniigwe nu ku nzila iyi ai utendekile ku kila u muntu nu muhuiie ku nsoko a uguniki nua kali na kali. (aiōnios g166)
itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat| (aiōnios g166)
ang'wi i kitako nika umanyisigwa nua wogigwa, nu kuaikiilya i mikono, u ukigwa mu ashi, nu ulamulwa nua kali na kali. (aiōnios g166)
anantakālasthāyivicārājñā caitaiḥ punarbhittimūlaṁ na sthāpayantaḥ khrīṣṭaviṣayakaṁ prathamopadeśaṁ paścātkṛtya siddhiṁ yāvad agrasarā bhavāma| (aiōnios g166)
hangi naza alulyaa u uziza nua lukani nulang'wa Itunda nu ku ngulu niyi tungo nilipembilye, (aiōn g165)
īśvarasya suvākyaṁ bhāvikālasya śaktiñcāsvaditavantaśca te bhraṣṭvā yadi (aiōn g165)
uYesu ai wingie nkika iyo anga mutongeeli nuitu, nai wakondya kutulika kuhani nu mukulu ga i kali na kali ze yakilaa i ntendo nuang'wa Melkizedeki. (aiōn g165)
tatraivāsmākam agrasaro yīśuḥ praviśya malkīṣedakaḥ śreṇyāṁ nityasthāyī yājako'bhavat| (aiōn g165)
Iti gwa u ukilisigwa uku kuiila kutula nuanso; “Uewe ingi wi kuhani kali na kali ze yakilaa i ntendo ang'wa Melkizedeki.” (aiōn g165)
yata īśvara idaṁ sākṣyaṁ dattavān, yathā, "tvaṁ maklīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" (aiōn g165)
Kuiti Itunda ai uhoile ilapo itungo nai uligitilye kutula uYesu, “Mukulu ulapile hangi shanga ukukaila i masigo akwe,' u ewe ingi wi kuhani i kali na kali.” (aiōn g165)
(parallel missing)
Hebrews 7:22 (ibriṇaḥ 7:22)
(parallel missing)
"parameśa idaṁ śepe na ca tasmānnivartsyate| tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" (aiōn g165)
Kuiti ku nsoko uYesu wikii i kali na kali, u kuhani nuakwe shanga wikailika. (aiōn g165)
kintvasāvanantakālaṁ yāvat tiṣṭhati tasmāt tasya yājakatvaṁ na parivarttanīyaṁ| (aiōn g165)
Ku ilagiilyo wiaholaa antu nia nementaalu kutula akuhani ni akulu, kuiti lukani nu li lapo, nai luzile ze yakilaa ilagiilyo, ai umuhoile ung'wana, nai umuikile kutula mukaminkiilu i kali na kali. (aiōn g165)
yato vyavasthayā ye mahāyājakā nirūpyante te daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktena vākyena yo mahāyājako nirūpitaḥ so 'nantakālārthaṁ siddhaḥ putra eva| (aiōn g165)
Ai yatulaa shanga ku sakami a mbuli nu mudama, ila ku sakami akwe mukola kina uKristo ai wingie nkika ni nzelu ikilo nkua ing'wi ku kila ung'wi nu ku kuiila u uguniki nuitu nua kali na kali. (aiōnios g166)
chāgānāṁ govatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakṛtva eva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān| (aiōnios g166)
itii shanga ikilo itungili isakami naiza kukiila Ng'wau Ng'welu nua kali na kali ai wipumile u mukola bila kinkwaatya kung'wa Itunda, ku oja i masigo itu kupuma mu ntendo ni yikule kumuaiilya Itunda ni mupanga? (aiōnios g166)
tarhi kiṁ manyadhve yaḥ sadātanenātmanā niṣkalaṅkabalimiva svameveśvarāya dattavān, tasya khrīṣṭasya rudhireṇa yuṣmākaṁ manāṁsyamareśvarasya sevāyai kiṁ mṛtyujanakebhyaḥ karmmabhyo na pavitrīkāriṣyante? (aiōnios g166)
Ku nsoko yiyo, uKristo ingi mutuung'wa nui ilagiilyo ni iziila. Iyi yiyo nsoko i nsha a alekee ilyuuku ihi ni aile i ilago nila ng'wandyo kupuma mu utumuli nua milandu ao, iti kina ihi nazaitangilwe ni Itunda ahume kusingiilya ilago nila usali nuao nua kali na kali. (aiōnios g166)
sa nūtananiyamasya madhyastho'bhavat tasyābhiprāyo'yaṁ yat prathamaniyamalaṅghanarūpapāpebhyo mṛtyunā muktau jātāyām āhūtalokā anantakālīyasampadaḥ pratijñāphalaṁ labheran| (aiōnios g166)
anga ize iyo ai tai, uugwa aza izeetula kusinja kitalakwe kagigwa nkua idu ikilo puma u ng'wandyo nua unkumbigulu. Kuiti itungili ingi nkua ing'wi kupikiila i mpelo a myaka nai wikunukue kuuheja u mulandu ku ipolya ni lakwe mukola. (aiōn g165)
karttavye sati jagataḥ sṛṣṭikālamārabhya bahuvāraṁ tasya mṛtyubhoga āvaśyako'bhavat; kintvidānīṁ sa ātmotsargeṇa pāpanāśārtham ekakṛtvo jagataḥ śeṣakāle pracakāśe| (aiōn g165)
Ku uhuiili kulingile kina u unkumbigulu ai u umbilwe ku ilagiilyo nilang'wa Itunda, iti kina iko ni ki kigela shanga ai kizipigwe kupumiila ni intu naiiza ai yatulaa yukigeeleka. (aiōn g165)
aparam īśvarasya vākyena jagantyasṛjyanta, dṛṣṭavastūni ca pratyakṣavastubhyo nodapadyantaitad vayaṁ viśvāsena budhyāmahe| (aiōn g165)
uYesu Kristo ingi ng'wenso igulo, lelo, hangi ga ni kali na kali. (aiōn g165)
yīśuḥ khrīṣṭaḥ śvo'dya sadā ca sa evāste| (aiōn g165)
Itungili Itunda nua ulyuuku, nai iza umuletile hangi kupuma mu ashi u mudimi nu mukulu nua nkolo, Mukulu nuitu uYesu, ku sakami a ilago nila kali na kali. (aiōnios g166)
anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro (aiōnios g166)
Ukuminkiilya u uhumi ku kila ikani niza kituma u ulowa nuakwe, wazituma i milimo mukati itu nikoli miziza ni iloeeye mu miho akwe, kukiila uYesu Kristo, kitalakwe itule ikulyo i kali na kali. Amina. (aiōn g165)
nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen| (aiōn g165)
Ululime nulwensogaa moto, ukumbigulu wa ulugu, uikilwe mumo muingo ya miile itu, inge wikanza umwiili wihi hangi wiikwa migulya mumoto munzila yalikalo, nuwenso wikansoswa numoto nuwakuulungu. (Geenna g1067)
rasanāpi bhaved vahniradharmmarūpapiṣṭape| asmadaṅgeṣu rasanā tādṛśaṁ santiṣṭhati sā kṛtsnaṁ dehaṁ kalaṅkayati sṛṣṭirathasya cakraṁ prajvalayati narakānalena jvalati ca| (Geenna g1067)
Malelwa kulukangala laka biili, singa kumbeu nigazika, ingi kupuma kumbeu nisinga igazika, kukiila upanga nulukani lang'wi Tunda nulusagiie. (aiōn g165)
yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakena nityasthāyinā vākyena punarjanma gṛhītavantaḥ| (aiōn g165)
Kululo ulukani la mukulu lisiga ikalinakali ulu ailukani nailutanantigwe kitalanyu. (aiōn g165)
kintu vākyaṁ pareśasyānantakālaṁ vitiṣṭhate| tadeva ca vākyaṁ susaṁvādena yuṣmākam antike prakāśitaṁ| (aiōn g165)
Ang'wi umuntu ukuligitya itule anga nkani yang'wi Tunda, ang'wi umuntu ikituma, itule anga uhumi nupewe ni Tunda, ingi gwa kwa nkani yehi ahume kukuligwa kukiila Yesu Kilisto. Ukulu nuuhumi utule nungwenso ikali na kali. Amina. (aiōn g165)
yo vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakaroti sa īśvaradattasāmarthyādivopakarotu| sarvvaviṣaye yīśukhrīṣṭeneśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmena| (aiōn g165)
Ni Tunda nuaukende wihi auitangile kingila muukulu wakwe nuakalinakali kung'wa Kilisto anga magig'wa matungo makupi, ng'wenso ukumimisha nukumupa ingulu. (aiōnios g166)
kṣaṇikaduḥkhabhogāt param asmabhyaṁ khrīṣṭena yīśunā svakīyānantagauravadānārthaṁ yo'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karotu| (aiōnios g166)
Uutemi utule nung'wenso kitalakwe mahiku ihi. Amina. (aiōn g165)
tasya gauravaṁ parākramaścānantakālaṁ yāvad bhūyāt| āmen| (aiōn g165)
Iti gwa mukiligiilya widu nua mulango nua kingiila mu utemi nua kali na kali nua Mukulu witu hangi muguni uYesu kilisto. (aiōnios g166)
yato 'nena prakāreṇāsmākaṁ prabhostrātṛ ryīśukhrīṣṭasyānantarājyasya praveśena yūyaṁ sukalena yojayiṣyadhve| (aiōnios g166)
Ndogoelyo Itunda shanga ai ualekile ia malaika nai apilukile. Ila ai uagumile ku ulungu iti atungwe i minyororo kupikiila ulamulwa nui ika ahangiilya. (Tartaroō g5020)
īśvaraḥ kṛtapāpān dūtān na kṣamitvā timiraśṛṅkhalaiḥ pātāle ruddhvā vicārārthaṁ samarpitavān| (Tartaroō g5020)
Kuiti mukule mu ukende nu uhugu nua Mukulu hangi muguni uYesu Kilisto, NI itungili ikulyo likoli nu ng'wenso itungili ni kali na kali. Amina. (aiōn g165)
kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen| (aiōn g165)
Nu uwo u upanga ai witumilwe kukumuka ng'walye, hangi kuihengile, nu ku uloeela, nu kuatanantilya u upanga nua kali na kali, naza ukoli kung'wa Tata hangi ai uzepigwe kukumuka kitaitu. (aiōnios g166)
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dṛṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpe prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios g166)
Ihi ni nsula niakwe ikilaa, Ila nuanso nuitumaa u ulowa nuang'wa Itunda nuanso nikie ikali na kali. (aiōn g165)
saṁsārastadīyābhilāṣaśca vyatyeti kintu ya īśvarasyeṣṭaṁ karoti so 'nantakālaṁ yāvat tiṣṭhati| (aiōn g165)
Ni ili ingi ilago nai ukinkiiye usese; Upanga nua kali na kali. (aiōnios g166)
sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ| (aiōnios g166)
Muntu wihi niiza umubipiwe u muluna nuakwe ingi mubulagi. Hangi mulingile kina u upanga nua kali na kali shanga wikie mukati a mubulagi. (aiōnios g166)
yaḥ kaścit svabhrātaraṁ dveṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantare nāvatiṣṭhate tad yūyaṁ jānītha| (aiōnios g166)
Nu ukuiili ingi wuwu - kina Itunda ai ukinkiiye upanga nua kali na kali, nu upanga uwu umoli mukati a Ng'wana nuakwe. (aiōnios g166)
tacca sākṣyamidaṁ yad īśvaro 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putre vidyate| (aiōnios g166)
Nu mukilisiiye aya muhume kulinga kina mukete upanga nua kali na kali - nu nyenye ni muhuiie mu lina ni la Ng'wana nuang'wa Itunda. (aiōnios g166)
īśvaraputrasya nāmni yuṣmān pratyetāni mayā likhitāni tasyābhiprāyo 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyeśvaraputrasya nāmni viśvaseta ca| (aiōnios g166)
Ku iti kulingile kina uNg'wana nuang'wa Itunda ai uzile hangi wakinkiiye u ulingi, kina kumulingile nuanso nua tai ni kina kumoli mukati akwe nuanso nua tai, ga nu mu Ng'wana nuakwe uYesu Kristo. Ingi Itunda nua tai nu upanga nua kali na kali. (aiōnios g166)
aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti| (aiōnios g166)
kunsoko a tai ni moli mukati itu hangi ni ikikie palung'wi nu sese i kali na kali. (aiōn g165)
satyamatād yuṣmāsu mama premāsti kevalaṁ mama nahi kintu satyamatajñānāṁ sarvveṣāmeva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn g165)
Nu malaika naza shanga asungilye u ukulu nuao akola kuiti akaleka u likalo nu lao Itunda waaikile mu minyololo a kali na kali, mukati a kiti, kunsoko a ulamulwa nua luhiku ulo nu lukulu. (aïdios g126)
ye ca svargadūtāḥ svīyakartṛtvapade na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramaye 'dhaḥsthāne sadāsthāyibhi rbandhanairabadhnāt| (aïdios g126)
Anga iti iSodoma ni Gomora ni isali ni yiipilimikiiye, naiza yiingiye inkola mu usambo nu kutyata nsula ni shanga nia upuumo. Ai alagiiwe anga mpyani a awo naza agisha mu ulamulwa nua moto nua kali na kali. (aiōnios g166)
aparaṁ sidomam amorā tannikaṭasthanagarāṇi caiteṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kṛtavanto viṣamamaithunasya ceṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dṛṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjate| (aiōnios g166)
Ingi maingu a luzi akete iyogo azepumya i minyala ao akola, Ingi nzota ni yikupilimikiilya niiza u wilwaalu nua kiti uikilwe kunsoko ao ikali na kali (aiōn g165)
svakīyalajjāpheṇodvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghoratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti| (aiōn g165)
ikendegeeli mu ulowa nuang'wa Itunda nu kulindiila u ukende nua Mukulu itu uYesu kilisto niiza wi wikupeza u upanga nua kali na kali. (aiōnios g166)
īśvarasya premnā svān rakṣata, anantajīvanāya cāsmākaṁ prabho ryīśukhrīṣṭasya kṛpāṁ pratīkṣadhvaṁ| (aiōnios g166)
kung'waakwe Itunda wing'wene muguni kukiila uYesu kilisto Mukulu nu itu, ikulyo litule kung'waakwe, ukulu, uhumi, ni ngulu ze ikili i mtungo ihi, ni itungili ga i kali na kali. Amina. (aiōn g165)
yo 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartṛtvañcedānīm anantakālaṁ yāvad bhūyāt| āmen| (aiōn g165)
Wakutendile kutula kiutemi imiele ang'wi Tunda hangi nu tataakwe - kung'waakwe kutula ukulu ni ngulu niakale na kale. Huela. (aiōn g165)
yo 'smāsu prītavān svarudhireṇāsmān svapāpebhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kṛtvāsmān rājavarge niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmen| (aiōn g165)
Hangi nimikie. Ainkulie inge goza, kikie nikali! hangi nkete ifungu niansha nuupanga. (aiōn g165, Hadēs g86)
aham amarastathāpi mṛtavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmen| mṛtyoḥ paralokasya ca kuñjikā mama hastagatāḥ| (aiōn g165, Hadēs g86)
Kila imatungo iumbe nikete upanga aipumilye ukulu, ikulyo nuulumbi ntongeela ang'wa uyu naiwikie mituntu nilautemi, nuanso nukie kalinikali. (aiōn g165)
itthaṁ taiḥ prāṇibhistasyānantajīvinaḥ siṁhāsanopaviṣṭasya janasya prabhāve gaurave dhanyavāde ca prakīrttite (aiōn g165)
Ianyampala makumi abeeli, aiaminamie ienso ntongeela ang'wa akwe naulikae ituntu la utemi. Aiatunile pihe pang'wakwe nuikie ikale nikale nukulunga. (aiōn g165)
te caturviṁśatiprācīnā api tasya siṁhāsanopaviṣṭasyāntike praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntike nikṣipya vadanti, (aiōn g165)
Nikakija kehi naikiumbilwe naikikole kilunde numu unkimbigulu numukate niihe numigulya na bahali, kela ikintu kikazelunga, “Kung'waakwe nuanso nuikie mituntu lautemi nukung'wankolo, kutula lukumo, ikulyo, ukulu ni ngulu niakulema ikali na kali.” (aiōn g165)
aparaṁ svargamarttyapātālasāgareṣu yāni vidyante teṣāṁ sarvveṣāṁ sṛṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanopaviṣṭaśca meṣavatsaśca gacchatāṁ| (aiōn g165)
Hangi nikaona efalasi akijivu. Nauminankie aukitangwa elina lakwe nsha, nukuulungu aimutyatie aupewe uhumi migulya a nkolo niamihe, kubulaga kukiila shege, kunzila, nukulwala, nukuikale yamihaka niamihe. (Hadēs g86)
tataḥ pāṇḍuravarṇa eko 'śvo mayā dṛṣṭaḥ, tadārohiṇo nāma mṛtyuriti paralokaśca tam anucarati khaṅgena durbhikṣeṇa mahāmāryyā vanyapaśubhiśca lokānāṁ badhāya pṛthivyāścaturthāṁśasyādhipatyaṁ tasmā adāyi| (Hadēs g86)
Ikalunga “Huela, Kulya, upolo, ilumbi, ikulyo, uhumi ni ngulu yang'wi Tunda witu ikale nikale. Huela.” (aiōn g165)
tathāstu dhanyavādaśca tejo jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvameva tat| varttatāmīśvare'smākaṁ nityaṁ nityaṁ tathāstviti| (aiōn g165)
Hangi umalaika wakatano wakakua empembe akwe. Nikaona nzota kupuma kilunde naigwie munu mihe inzota ikapegwa uluguli wikombo nililongoe mikombo nigila anga mpelo. (Abyssos g12)
tataḥ paraṁ saptamadūtena tūryyāṁ vāditāyāṁ gaganāt pṛthivyāṁ nipatita ekastārako mayā dṛṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi| (Abyssos g12)
Wikalugula ikombo nigila anga mpelo, nulyoki likanankela migulya lakazelipangile kupuma mukate nikombo anga elyoki nulupimile mitanulu nikulu. Ilyoa nugulya yekakaeleka yekatula kiti kunsoko alyoki naelukupuma mikombo. (Abyssos g12)
tena rasātalakūpe mukte mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvṛtau| (Abyssos g12)
Aeakole nung'wenso anga mutemi migulya ao malaika nuwamikombo nigila empelo. Elina lakwe iikieblania inge Abadoni, ekeyunani ukete lina Apolioni. (Abyssos g12)
teṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddon yūnānīyabhāṣayā ca apalluyon arthato vināśaka iti| (Abyssos g12)
nukulapa kung'wa uyu nuikie ikale na kale nauumbile ilunde naya ehi nakole, unkumbigolo naya ehi, hange bahali naya ehi nakole: “Ikakutile hange. (aiōn g165)
aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gṛhāṇa, tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ| (aiōn g165)
Imatungo angapike amale uwihengi nuao, ekekale kehi kekupuma mikombo nigila empelo akituma embita nianso akuahuma nukuabulaga. (Abyssos g12)
aparaṁ tayoḥ sākṣye samāpte sati rasātalād yenotthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jeṣyati haniṣyati ca| (Abyssos g12)
angi umalaeka nuamupungate wikakua impembeakwe, ninduli nkulu yekatambula kilunde nukulunga. Uutemi nuamihe wainautemi wamukulu wehi hange wang'wa Kilisto nuakwe. ukutema ekale nakale. (aiōn g165)
anantaraṁ saptadūtena tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagato yadyad rājyaṁ tadadhunābhavat| asmatprabhostadīyābhiṣiktasya tārakasya ca| tena cānantakālīyaṁ rājatvaṁ prakariṣyate|| (aiōn g165)
Nikamuona malaeka numuya akazewimekile mumalunde, naukete impola niyakilunde kunkani ninza kuatanatelya neikie mihe kukela ihe, ndugu, nambu niantu. (aiōnios g166)
anantaram ākāśamadhyenoḍḍīyamāno 'para eko dūto mayā dṛṣṭaḥ so 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadeśīyāṁśca pṛthivīnivāsinaḥ prati tena ghoṣitavyaḥ| (aiōnios g166)
Nulyuki nulaube wao ukalongola ikale nekale hange agila anga kusupya mong'we ang'wi utiku awa neekolya ikekale nudubu wakwe, hange kila umuntu nuusingeye ugomola nualina lakwe. (aiōn g165)
teṣāṁ yātanāyā dhūmo 'nantakālaṁ yāvad udgamiṣyati ye ca paśuṁ tasya pratimāñca pūjayanti tasya nāmno 'ṅkaṁ vā gṛhlanti te divāniśaṁ kañcana virāmaṁ na prāpsyanti| (aiōn g165)
Ung'we wao kuawa niapanga anne wikapumilya kuamalaeka mupungate mabakuli mupungate nazahabu naeizue ikuo lang'wi Tunda nuikie ekale na kale. (aiōn g165)
aparaṁ caturṇāṁ prāṇinām ekastebhyaḥ saptadūtebhyaḥ saptasuvarṇakaṁsān adadāt| (aiōn g165)
Ikekale naukiine aekikole, wiketile nitungo nele, kuite ukole ukondile kumankila kupuma mikombo nigila impelo. Hangi ukulongoleka nuushapu. Kuawa naeikie mihe, neminao shangaeandikilwe mumbugulu aupanga kupuma ukuilwa igwe iaunkumbigulu akukoilwa neekakiona ikekalen aeki hoile, kina kikete nitungo, kuite kekole pakupe kiza. (Abyssos g12)
tvayā dṛṣṭo 'sau paśurāsīt nedānīṁ varttate kintu rasātalāt tenodetavyaṁ vināśaśca gantavyaḥ| tato yeṣāṁ nāmāni jagataḥ sṛṣṭikālam ārabhya jīvanapustake likhitāni na vidyante te pṛthivīnivāsino bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dṛṣṭvāścaryyaṁ maṁsyante| (Abyssos g12)
Kunkua akabiile, ikalunga “Ilumbi! Ulyoki lepuma kung'wake ikale na kale.” (aiōn g165)
punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati|| (aiōn g165)
Ikekale kekaambwa numunya kidagu wakwe nuauteele naiwigeeye ilingasilyo muugole wakwe kuilingasilya auakongee awa niasigeeye ugomola wakikali nawa naiakuiye ududu wakwe. Ehi muubiile akagung'wa akizeapanga milule la moto nuakiigwe nikibiliti. (Limnē Pyr g3041 g4442)
tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau| (Limnē Pyr g3041 g4442)
Hange nikaona makika akusima kupuma milunde akeze akete nifunguo yikombo nigila anga mpelo numunyololo ukulu kumuko wakwe. (Abyssos g12)
tataḥ paraṁ svargād avarohan eko dūto mayā dṛṣṭastasya kare ramātalasya kuñjikā mahāśṛṅkhalañcaikaṁ tiṣṭhataḥ| (Abyssos g12)
Aemugumile mikombo nigila anga mpelo, akalitunga nukuliikila ugomola migulya lakwe. Iye aeituile insoko kina alekekumakongela imahe hange kupikela myaka elfu nuekikie. Anga yakila pangwanso, ukolekelwa widesi kumatungo mashenyi. (Abyssos g12)
aparaṁ rasātale taṁ nikṣipya tadupari dvāraṁ ruddhvā mudrāṅkitavān yasmāt tad varṣasahasraṁ yāvat sampūrṇaṁ na bhavet tāvad bhinnajātīyāstena puna rna bhramitavyāḥ| tataḥ param alpakālārthaṁ tasya mocanena bhavitavyaṁ| (Abyssos g12)
Mulugu ushetani nae u kongee, augumilwe mkati a moto nilakeigwe nikibiliti, mungwanso kikali numunyakidagu nuwautele aeagumilwe. Akagigwa mung'wi nuutiku ikale nakale. (aiōn g165, Limnē Pyr g3041 g4442)
teṣāṁ bhramayitā ca śayatāno vahnigandhakayo rhrade 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat te divāniśaṁ yātanāṁ bhokṣyante| (aiōn g165, Limnē Pyr g3041 g4442)
Ebahali ekaapumya eashi naeakole mukate akwe. Nshanialungu aeapumilye iashi naeakole mukati akwe hange iashi ikalamulwa anga uu naiitenda. (Hadēs g86)
tadānīṁ samudreṇa svāntarasthā mṛtajanāḥ samarpitāḥ, mṛtyuparalokābhyāmapi svāntarasthā mṛtajanāḥ sarmipatāḥ, teṣāñcaikaikasya svakriyānuyāyī vicāraḥ kṛtaḥ| (Hadēs g86)
Insha nuulungu yekagung'wa mukate niule la moto. Iyi insha akabiili - ilule la moto. (Hadēs g86, Limnē Pyr g3041 g4442)
aparaṁ mṛtyuparalokau vahnihrade nikṣiptau, eṣa eva dvitīyo mṛtyuḥ| (Hadēs g86, Limnē Pyr g3041 g4442)
Ang'wi ilina lawihi shangaligee mumbugulu aupanga, augumilwe milule la moto. (Limnē Pyr g3041 g4442)
yasya kasyacit nāma jīvanapustake likhitaṁ nāvidyata sa eva tasmin vahnihrade nyakṣipyata| (Limnē Pyr g3041 g4442)
Kuite anga uu niyele kuawa niao, nisha ahuie abepilani, abulagi, agoolyi, alogi, akulya adudu, hange niateele ehi, ikianza kao kikutula milule la moto nuakibiliti nuesonsa. Nanso yeyo nsha akabiile. (Limnē Pyr g3041 g4442)
kintu bhītānām aviśvāsināṁ ghṛṇyānāṁ narahantṛṇāṁ veśyāgāmināṁ mohakānāṁ devapūjakānāṁ sarvveṣām anṛtavādināñcāṁśo vahnigandhakajvalitahrade bhaviṣyati, eṣa eva dvitīyo mṛtyuḥ| (Limnē Pyr g3041 g4442)
Ikakutie anga utiku kwee, hange ikakutile anga uula nuawelu nuantala ang'wi lyoa kunsoko Itunda mukulu ukuamilekela migulya lao. Neenso ikidesa ikale na kale. (aiōn g165)
tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ parameśvarastān dīpayiṣyati te cānantakālaṁ yāvad rājatvaṁ kariṣyante| (aiōn g165)
Questioned verse translations do not contain Aionian Glossary words, but may wrongly imply eternal or Hell
Ku antu awa ingi anga i ndiilyo ningila anga mazi. Ingi anga malunde nakulimiligwa nu ng'wega. Ilunde ilito liikilwe kunsoko ao. (questioned)

ISB > Aionian Verses: 200, Questioned: 1
SIA > Aionian Verses: 200