Aionian Verses
Hangi kumuila wihi ni shumuloilwe muluna akwe ukutula ukole mubii wa ulamulwa. Hangi muntu wihi nukumuila umunyandugu wakwe kina shufaile! ukutula mubii wianza. Nuyu wihi nuilunga uwe wimupungu, ukutula mubii wa moto wamu jehanamu. (Geenna )
kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātre kupyati, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbodhaṁ vadati, sa mahāsabhāyāṁ daṇḍārho bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārho bhaviṣyati| (Geenna )
Ang'wi iliho lako nila mukono wako nua kigoha lenda kutwala muibe, liheje uligume kule nuewe, ikatula bahu muili unino ugung'we unukulu uguneke kugung'wa ku jehanamu. (Geenna )
tasmāt tava dakṣiṇaṁ netraṁ yadi tvāṁ bādhate, tarhi tannetram utpāṭya dūre nikṣipa, yasmāt tava sarvvavapuṣo narake nikṣepāt tavaikāṅgasya nāśo varaṁ| (Geenna )
Ang'we umukono wa kigoha inda nsoko akukumpa uteme ugume kuli, sunga umuili nungiza uleke kugung'wa ku jehanamu. (Geenna )
yadvā tava dakṣiṇaḥ karo yadi tvāṁ bādhate, tarhi taṁ karaṁ chittvā dūre nikṣipa, yataḥ sarvvavapuṣo narake nikṣepāt ekāṅgasya nāśo varaṁ| (Geenna )
Leki kuogopi ao nibulaga umuili inkolo amileke mpanga, ingigwa ogopi uyu nukubulaga umuili ninkolo amutwale kuulungu. (Geenna )
ye kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tebhyo mā bhaiṣṭa; yaḥ kāyātmānau niraye nāśayituṁ, śaknoti, tato bibhīta| (Geenna )
Uewe Kapernaumu, usigile uzeukigwa mpaka kigulu? Ata uzesimigwa mpaka kuulungu. Anga ize intendo ninkulu aizeyilumilwe ku Sodoma, anga naiyitendekile kitalako, aizeikole sunga ni lelo. (Hadēs )
aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatosi, kintu narake nikṣepsyase, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidomnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat| (Hadēs )
Muntu wihi nuipiula ukani la ng'wana wang'wa Adamu, wilekilwa imilandu ingi gwa uyu nuipiula inkani ya ng'waung'welu nuanso shawilekelwa imilandu, muunkumbigulu uwu nuo nuuzile. (aiōn )
yo manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknoti, kintu yaḥ kaścit pavitrasyātmano viruddhāṁ kathāṁ kathayati nehaloke na pretya tasyāparādhasya kṣamā bhavituṁ śaknoti| (aiōn )
Uyu nautemewe mumiti na mija yuyu nuwija ulukani, kunu akazutyatile makani umunkumbigulu akalutunyiilya ulukani lang'wi Tunda lakahita kuluga indya ninza. (aiōn )
aparaṁ kaṇṭakānāṁ madhye bījānyuptāni tadartha eṣaḥ; kenacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyate, tena sā mā viphalā bhavati| (aiōn )
Nuogoli mpelu aunkumbigulu niaogoli ia malaika. (aiōn )
vanyayavasāni pāpātmanaḥ santānāḥ| yena ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śeṣaḥ, karttakāḥ svargīyadūtāḥ| (aiōn )
Anga iapungu niilingiilwa nukusonswa umoto. Iti uu izitula mpelu aunkumbigulu. (aiōn )
yathā vanyayavasāni saṁgṛhya dāhyante, tathā jagataḥ śeṣe bhaviṣyati; (aiōn )
Izizatula iti kumpolo ihi, aziza kumutemanula muantu niabi, kupuma muantu nia tai. (aiōn )
tathaiva jagataḥ śeṣe bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pṛthak kṛtvā vahnikuṇḍe nikṣepsyanti, (aiōn )
Nene kuila uewe Petro numigulya nigwe iliite ukulizenga itekeelo lane. Ni moma nakuulungu shakulilemya. (Hadēs )
ato'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyopari svamaṇḍalīṁ nirmmāsyāmi, tena nirayo balāt tāṁ parājetuṁ na śakṣyati| (Hadēs )
Ang'wi umukono wako numugulu weenda kukinyila, Uteme uugume kuli nu ewe, hangi ikutula iza kitalako kingila kuupanga uzewimugila umukono ang'wi wimlema, kukila kungungwa kumoto uzazitite umikono nimigulu ihi. (aiōnios )
tasmāt tava karaścaraṇo vā yadi tvāṁ bādhate, tarhi taṁ chittvā nikṣipa, dvikarasya dvipadasya vā tavānaptavahnau nikṣepāt, khañjasya vā chinnahastasya tava jīvane praveśo varaṁ| (aiōnios )
Ang'wi iliho liko likutosha lipe uligume kuli nuewewe, ukutula iza uewe kingila ni liho lingwi kukola kwingila ni miho abiilikunu endu soswe moto. (Geenna )
aparaṁ tava netraṁ yadi tvāṁ bādhate, tarhi tadapyutpāvya nikṣipa, dvinetrasya narakāgnau nikṣepāt kāṇasya tava jīvane praveśo varaṁ| (Geenna )
Muntu ung'wi akaza kung'wa Yesu akalunga, ''mumanyisi, kintuni nikiza nini humile kituma sunga mpanlike utemi nuakali nakali. (aiōnios )
aparam eka āgatya taṁ papraccha, he paramaguro, anantāyuḥ prāptuṁ mayā kiṁ kiṁ satkarmma karttavyaṁ? (aiōnios )
Sunga ung'wi anyu naulekile ito lakwe, aluna niagoha, nawa niasungu, Tata, ia, ana ang'wi mugunda kunsoko a lina lane, ukusingiilya kukila igana, nu kusala uutemi nuakali nakali. (aiōnios )
anyacca yaḥ kaścit mama nāmakāraṇāt gṛhaṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa teṣāṁ śataguṇaṁ lapsyate, anantāyumo'dhikāritvañca prāpsyati| (aiōnios )
Wikaleona ikota mumpelompelo anzila. Wikalehanga, kuite shanga wikalya angakentu, mung'wanso inge ematutu du. Akauele, Itule tile inkali kung'waako lukulu hange. ''Hange itungu lelo imtini wekuma (aiōn )
tato mārgapārśva uḍumbaravṛkṣamekaṁ vilokya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ provāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tena tatkṣaṇāt sa uḍumbaramāhīruhaḥ śuṣkatāṁ gataḥ| (aiōn )
Ukae wanyu aandeki neafalisayo, ateele! Mukuputa itumbe labahali nukumutenda umuntu ung'wi wahuele kuaya nemukumanyisa. hangi nuekatenda anga unyenye, mukumulenda kabiili muntu nue [kumoto] jehanamu anga uu uuyenye nemile. (Geenna )
kañcana prāpya svato dviguṇanarakabhājanaṁ taṁ kurutha| (Geenna )
Unye nzoka, akete vipilibao, muuekile ule uulamuli nuakujehanamu? (Geenna )
re bhujagāḥ kṛṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhve| (Geenna )
Hange pawikikie mulugulu nula Mizeituni, iamanyisigwa akwe ekamuhanga akeze ipihie nukulunga, “Kuite imakani aya akupumela nale? Kentu ke nekikutula kelingasiilyo kakuza kung'waako ne mpelo aunkumbigulu? (aiōn )
anantaraṁ tasmin jaitunaparvvatopari samupaviṣṭe śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, etā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu| (aiōn )
Kuite ukuaela awa neakole umukono wakwe nuankege; Hegi kitalane unye nemukete emasatiko, Longoli kumoto nua kulenakale naeuandalewe kunsoko ang'wa shetani neamalaeka akwe; (aiōnios )
paścāt sa vāmasthitān janān vadiṣyati, re śāpagrastāḥ sarvve, śaitāne tasya dūtebhyaśca yo'nantavahnirāsādita āste, yūyaṁ madantikāt tamagniṁ gacchata| (aiōnios )
Awaite inzu kuazabu akale nakale kuite awa neatai upanga wakale na kale.'' (aiōnios )
paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhoktuṁ yāsyanti| (aiōnios )
Amanyisi kumaamba emakani ehi naenumuie, Goza unenkole palung'wi nunyenye mahiku ehi. mpaka empelo aunkumbigulu. (aiōn )
paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti| (aiōn )
kuiti wihi nuika mukuna u Ng'wau Ng'welu shanga ukulekelwa lukulu, ila ukete ugazi nua mulandu nua kali na kali.” (aiōn , aiōnios )
kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sonantadaṇḍasyārho bhaviṣyati| (aiōn , aiōnios )
Mark 4:18 (mārkaḥ 4:18)
(parallel missing)
ye janāḥ kathāṁ śṛṇvanti kintu sāṁsārikī cintā dhanabhrānti rviṣayalobhaśca ete sarvve upasthāya tāṁ kathāṁ grasanti tataḥ mā viphalā bhavati (aiōn )
Kuiti unyong'wa nu ihi. ukongelwa nua nsao, ni nsula a makani mangiiza, wi ingiila nu kulutunyiilya u lukani, nu kuleng'wa kupaa inkali. (aiōn )
(parallel missing)
Anga u mukono nuako ukusashe uteme. Ingi ibahu kingila mu upanga bila mukono kukila kingila mu ulamulwa uze ukete mikono ihi. Mu moto ni “shanga wimimaa. (Geenna )
(parallel missing)
Mark 9:44 (mārkaḥ 9:44)
(parallel missing)
yasmāt yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin anirvvāṇānalanarake karadvayavastava gamanāt karahīnasya svargapraveśastava kṣemaṁ| (Geenna )
Anga u mugulu ukusashe, udumule. Ingi iziza kigila mu upanga wize wimulema, kukila kugung'wa mu ulamulwa ni migulu ibiili. (Geenna )
(parallel missing)
Mark 9:46 (mārkaḥ 9:46)
(parallel missing)
yato yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin 'nirvvāṇavahnau narake dvipādavatastava nikṣepāt pādahīnasya svargapraveśastava kṣemaṁ| (Geenna )
Anga ize i liho likusashe lipe. Ingi iziza kitalako kingila mu Utemi nuang'wa Itunda uze ukete liho ling'wi, kukila kutula ni miho abiili hangi ugung'we ku ulungu. (Geenna )
(parallel missing)
Mark 9:48 (mārkaḥ 9:48)
(parallel missing)
tasmina 'nirvvāṇavahnau narake dvinetrasya tava nikṣepād ekanetravata īśvararājye praveśastava kṣemaṁ| (Geenna )
Hangi nai wakandya muhinzo nuakwe muntu ung'wi ai umu mankiie hangi akatugama ntongeela akwe, aka mukolya, “Ng'walimu Mukende, nitume ntuni iti nihume kusala u upanga nua kali na kali?” (aiōnios )
atha sa vartmanā yāti, etarhi jana eko dhāvan āgatya tatsammukhe jānunī pātayitvā pṛṣṭavān, bhoḥ paramaguro, anantāyuḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios )
naize shanga ukusingiilya nkua igana ikilo a itungili papa mi ihi; Ito, heu, muluna musungu, nyinya, ana, nu mugunda, ku lwago, nu unkumbigulu nu upembilye, upanga mua kali na kali. (aiōn , aiōnios )
gṛhabhrātṛbhaginīpitṛmātṛpatnīsantānabhūmīnāmiha śataguṇān pretyānantāyuśca na prāpnoti tādṛśaḥ kopi nāsti| (aiōn , aiōnios )
Ai u utambuie, “Kutili wihi nuikalya i nkali kupuma kitaalako hangi.” Hangi i amanyisigwa akwe akija. (aiōn )
adyārabhya kopi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ| (aiōn )
Ukutula mutemi numukulu mukoo wang'wa Yakobo mpaka impelo utemi wakwe ugilangampelo. (aiōn )
tathā sa yākūbo vaṁśopari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyānto na bhaviṣyati| (aiōn )
Luke 1:54 (lūkaḥ 1:54)
(parallel missing)
ibrāhīmi ca tadvaṁśe yā dayāsti sadaiva tāṁ| smṛtvā purā pitṛṇāṁ no yathā sākṣāt pratiśrutaṁ| (aiōn )
(anga nai uatambuie i atata itu) u Abrahamu nu ulelwa nuakwa ga ikali na kali.” (aiōn )
(parallel missing)
Anga na ulungile mulomo wakinya kidagu naiakoli matungo ao na kale. (aiōn )
(parallel missing)
Luke 1:73 (lūkaḥ 1:73)
(parallel missing)
sṛṣṭeḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn )
Ikalongoleka kumupepelya leka kuuzunsa kweni mikombo. (Abyssos )
atha bhūtā vinayena jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān| (Abyssos )
Ue kapernaumu, usigile uzihumbulwa upike kilundo? Uzesimigwa pihi kujehanamu. (Hadēs )
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs )
Goza akimika mumanyisi ung'wi nua unonelya nua kiyahudi, akawiugema uyesu akamuila nitume ntumi nihume kusala utemi nua kiguhe. (aiōnios )
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios )
Kuite kumulingasa nuakumwogopa. Mogopi uyo kunsoko kukila kina wabulaga, ukite uhumi wakuguma kujehanamu. Ee kumuila unye, mwogopi nuanso. (Geenna )
tarhi kasmād bhetavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣeptuṁ śaknoti tasmādeva bhayaṁ kuruta, punarapi vadāmi tasmādeva bhayaṁ kuruta| (Geenna )
Umukulu nuanso wikamulumbilya umuandiki dhalimu kunsoko naumutende kuelewa. Kuite ina aukumbigulu uwu akete uelewe wedu ituma kuhugu neantu nkeka ao kulila neele eana neawelu. (aiōn )
tenaiva prabhustamayathārthakṛtam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānebhya etatsaṁsārasya santānā varttamānakāle'dhikabuddhimanto bhavanti| (aiōn )
Nunene kumuila mitendele kehumba shuya kunsao ya ubee nsoko anga ahita kigela amusingilye mulikalo lukale. (aiōnios )
ato vadāmi yūyamapyayathārthena dhanena mitrāṇi labhadhvaṁ tato yuṣmāsu padabhraṣṭeṣvapi tāni cirakālam āśrayaṁ dāsyanti| (aiōnios )
Nukung'wanso kuulungu naukole mulwago wikahumbu imiho akwe wekamuona u Ibrahimu kukule nu Lazaro mukikua kakwe. (Hadēs )
paścāt sa dhanavānapi mamāra, taṁ śmaśāne sthāpayāmāsuśca; kintu paraloke sa vedanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkroḍa iliyāsarañca vilokya ruvannuvāca; (Hadēs )
Mutawa ung'wi aumukoilye, wikalunga, 'Mwalimu namuza ntende ule nuusale upanga wakale nakale? (aiōnios )
aparam ekodhipatistaṁ papraccha, he paramaguro, anantāyuṣaḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios )
kuite shanga ukupokela nedu kukela muunkumbigulu uwu, numuunkumbigulu uwu nuuzile upanga wakale na kale. (aiōn , aiōnios )
iha kāle tato'dhikaṁ parakāle 'nantāyuśca na prāpsyati loka īdṛśaḥ kopi nāsti| (aiōn , aiōnios )
Uyesu wikaaela, ''Eana aunkumbigulu etena nukutenwa. (aiōn )
tadā yīśuḥ pratyuvāca, etasya jagato lokā vivahanti vāgdattāśca bhavanti (aiōn )
Awa neagombigwe kupokela uiiuki nuashi nukingila muupanga wakalenakale shangaitena nukutenwa. (aiōn )
kintu ye tajjagatprāptiyogyatvena gaṇitāṁ bhaviṣyanti śmaśānāccotthāsyanti te na vivahanti vāgdattāśca na bhavanti, (aiōn )
iti kina ihi ni ika muhuiila alije u upanga nua kali na kali. (aiōnios )
tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios )
Ku ndogoelyo iyi Itunda ai u uloelwe u unkumbigulu, kina akamupumya u ng'wana nu akwe nu ing'wene, iti kina muntu wihi nu muhuiie waleke kulimila ila watule nu upanga nua kali na kali. (aiōnios )
īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios )
Nuanso numuhuiie uNg'wana ukete u upanga nua kali na kali, Kuiti ku ng'waakwe ni shanga ukumukulya uNg'wana shanga ukuihenga u upanga nua kali na kali, ila ikuo ni lang'wa Itunda liambinkanaa migulya akwe. (aiōnios )
yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios )
kuiti nuanso nuikang'wa imazi ni nikaminkiilya shanga ukuhung'wa inyota hangi. Badala akwe imazi ni nikaminkiilya akutula ndiilyo nikuhuma ikali na kali.” (aiōn , aiōnios )
kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati| (aiōn , aiōnios )
Nuanso nui ogolaa wisingiilya i kinyamulimo nu kilingiila inkali kunsoko a upanga nua kali na kali, iti kina nuanso nuitemelaa nu ng'wenso nui ogolaa alowe palung'wi. (aiōnios )
yaśchinatti sa vetanaṁ labhate anantāyuḥsvarūpaṁ śasyaṁ sa gṛhlāti ca, tenaiva vaptā chettā ca yugapad ānandataḥ| (aiōnios )
Huiili, huiili nuanso nuijaa lukani lane nu kumuhuiila nuanso nai undagiiye ukete u upanga nua kali na kali hangi shanga ukulamulwa, Badala akwe, wakilaa kupuma mu ushi nu kingila mu upanga. (aiōnios )
yuṣmānāhaṁ yathārthataraṁ vadāmi yo jano mama vākyaṁ śrutvā matprerake viśvasiti sonantāyuḥ prāpnoti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnoti| (aiōnios )
Mukuulingula u ukilisigwa ize musigile mukati akwe umoli upanga nua kali na kali, ni ayo u ukilisigwa akukuiila inkani ni ane hangi. (aiōnios )
dharmmapustakāni yūyam ālocayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhve taddharmmapustakāni madarthe pramāṇaṁ dadati| (aiōnios )
kitumili u mulimo u ludya nulibipaa, ila itumili u ludya ni likiee ikali na kali ulo niiza ung'wana nu ang'wa adamu wika minkiilya, ku nsoko Itunda uikile ugomola migulya akwe.” (aiōnios )
kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādṛśaṁ bhakṣyaṁ manujaputro yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt| (aiōnios )
Ku nsoko uwu wuwo ulowa nuang'wa Tata nu ane, kina wihi numugozee ung'wana nu kumuhuiilaa walije u upanga nua kali na kali; nu nene nikamuusha u luhiku nula mpelo. (aiōnios )
yaḥ kaścin mānavasutaṁ vilokya viśvasiti sa śeṣadine mayotthāpitaḥ san anantāyuḥ prāpsyati iti matprerakasyābhimataṁ| (aiōnios )
Huiili, huiili nuanso nuhuiie ukete u upanga nua kali na kali. (aiōnios )
ahaṁ yuṣmān yathārthataraṁ vadāmi yo jano mayi viśvāsaṁ karoti sonantāyuḥ prāpnoti| (aiōnios )
Unene ingi mukate nuikiee naza usimile kupuma kilunde. Anga muntu wihi walye ipuli nila mukate uwu, ukikie ikali na kali. Mukate ninikau pumya ingi muili nuane ku nsoko a upanga nua unkumbigulu.” (aiōn )
yajjīvanabhakṣyaṁ svargādāgacchat sohameva idaṁ bhakṣyaṁ yo jano bhuṅktte sa nityajīvī bhaviṣyati| punaśca jagato jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadeva mayā vitaritaṁ bhakṣyam| (aiōn )
Wihi nuilizaa u muili nuane nu kung'wa isakami ane ukete u upanga nua kali na kali, nu nene nikamuusha u luhiku nula mpelo. (aiōnios )
yo mamāmiṣaṁ svādati mama sudhirañca pivati sonantāyuḥ prāpnoti tataḥ śeṣe'hni tamaham utthāpayiṣyāmi| (aiōnios )
Uwu wuwo mukate nuisimaa kupuma kilunde, shanga anga iti ia tata nai alie akasha. Nuanso nui ulizaa u mukate uwu ukikie ikali na kali. (aiōn )
yadbhakṣyaṁ svargādāgacchat tadidaṁ yanmānnāṁ svāditvā yuṣmākaṁ pitaro'mriyanta tādṛśam idaṁ bhakṣyaṁ na bhavati idaṁ bhakṣyaṁ yo bhakṣati sa nityaṁ jīviṣyati| (aiōn )
uSimioni Petro akamusukiilya, “Mukulu kulongole kung'wa nyenyu ku iti uewe ukete makani a upanga nua kali na kali. (aiōnios )
tataḥ śimon pitaraḥ pratyavocat he prabho kasyābhyarṇaṁ gamiṣyāmaḥ? (aiōnios )
uMutung'waa shanga wikiee mito matungo ihi; ung'wana wikiee mahiku ihi. (aiōn )
dāsaśca nirantaraṁ niveśane na tiṣṭhati kintu putro nirantaraṁ tiṣṭhati| (aiōn )
Huiili, huiili, kumuili, anga itule wihi ukuluamba u lukani lane, shanga ukihenga insha lukulu.” (aiōn )
ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yo naro madīyaṁ vācaṁ manyate sa kadācana nidhanaṁ na drakṣyati| (aiōn )
Ayahudi akamutambuila, “Itungili kalingaa kina ukete hing'wi. Abrahamu ni anyakidagu ai akule; kuiti ukiligitya, 'Anga itule u muntu ukuluamba u lukani nu lane, shanga ukululya insha'. (aiōn )
yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvve mṛtāḥ kintu tvaṁ bhāṣase yo naro mama bhāratīṁ gṛhlāti sa jātu nidhānāsvādaṁ na lapsyate| (aiōn )
Puma kandya ku unkumbigulu ikili kukaya nangaluu kigigwa kina wihi umapitilye miho a muntu nai utugilwe mupoku. (aiōn )
kopi manuṣyo janmāndhāya cakṣuṣī adadāt jagadārambhād etādṛśīṁ kathāṁ kopi kadāpi nāśṛṇot| (aiōn )
Ni yinkiiye u upanga nua kali na kali; shanga yukulimila nangaluu, hangi kutili ga nung'wi nuika isapula kupuma mu mikono ane. (aiōn , aiōnios )
ahaṁ tebhyo'nantāyu rdadāmi, te kadāpi na naṁkṣyanti kopi mama karāt tān harttuṁ na śakṣyati| (aiōn , aiōnios )
nu ng'wenso nuikie nu kunihuiila unene shanga ukusha, uhuiie ulu?” (aiōn )
yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi? (aiōn )
Nuanso nululoilwe u likalo nu lakwe ukululimilya; ila nuanso nu lubipiwe u likalo nu lakwe mu unkumbigulu uwu uku uhuja ga u upanga nua kali na kali. (aiōnios )
yo jane nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu ye jana ihaloke nijaprāṇān apriyān jānāti senantāyuḥ prāptuṁ tān rakṣiṣyati| (aiōnios )
Ianza likasukiilya, “Usese kigulye mi lagiilyo nia kina uKristo ukikie i kali na kali. Nu ewe kuligitya uli, 'Ng'wana nuang'wa Adamu kusinja wanyansulwe migulya'? uyu u ng'wana nua muntu ingi nyenyu?” (aiōn )
tadā lokā akathayan sobhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthe śrutam asmābhiḥ, tarhi manuṣyaputraḥ protthāpito bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputroyaṁ kaḥ? (aiōn )
Nu nene ningile nia kina ilagiilyo nilakwe ingi upanga nua kali na kali; ila nanso nikuligitya unene - anga uTata nai umbiie, uu gwa kulingitya kitalao.” (aiōnios )
tasya sājñā anantāyurityahaṁ jānāmi, ataevāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| (aiōnios )
uPetro akamutambuila, “Shanga ukunkalalya imigulu ane nanguluu.” uYesu akamusukiilya “Anga itule shanga kuukalalya, shanga ukutula ni kipango palung'wi nu nene,” (aiōn )
tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālaye tarhi mayi tava kopyaṁśo nāsti| (aiōn )
Hangi nika mulompa uTata, Nu ng'wenso ukuminkiilya u muaiilya mungiiza iti kina ahume kutula palung'wi nu nyenye i kali na kali. (aiōn )
tato mayā pituḥ samīpe prārthite pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramekaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ preṣayiṣyati| (aiōn )
anga iti nai uminkiiye i ngulu migulya a yihi ni ikete u muili iti ainkiilye u upanga nua kali na kali awo ihi nai uminkiiye (aiōnios )
tvaṁ yollokān tasya haste samarpitavān sa yathā tebhyo'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān| (aiōnios )
Uwu wuwo upanga nua kali na kali; kina akulinge u ewe, Itunda nua tai hangi wing'wene, nu ng'wenso nai umulagiiye, uYesu Kristo. (aiōnios )
yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati| (aiōnios )
Shanga ukuleka u umi nuane ulongole ku ulungu, ang'wi shanga ukulekela u Ng'welu nuako kihenga i kiolu. (Hadēs )
paraloke yato hetostvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| evaṁ jīvanamārgaṁ tvaṁ māmeva darśayiṣyasi| (Hadēs )
Ai wakayaa kihenga, hangi akaligitya kutula wiukigwa nuang'wa Kristo, 'ang'wi aiwatulaa shanga ulekilwe ku ulungu, ang'wi muili nuakwe shanga ai uoile.' (Hadēs )
iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānena khrīṣṭotthāne kathāmimāṁ kathayāmāsa yathā tasyātmā paraloke na tyakṣyate tasya śarīrañca na kṣeṣyati; (Hadēs )
uNg'wenso yuyo niiza kusinja i ilunde limusingiilye kupikiila itungo nila kusukiiligwa i intu yihi, naiza Itunda ai uligitilye ikali ku malangu a anyakidagu ni elu. (aiōn )
kintu jagataḥ sṛṣṭimārabhya īśvaro nijapavitrabhaviṣyadvādigaṇona yathā kathitavān tadanusāreṇa sarvveṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tena svarge vāsaḥ karttavyaḥ| (aiōn )
Kuiti uPaulo nu Barnaba ai atambue ku ukamatiku nu kuligitya, “Ai yatulaa ingulu kina lukani nu lang'wa Itunda luganulwe hanza kitalanyu. Kunsoko mukulu suntiilya kuli kupuma kitalanyu nu kiona kina shanga muhiiye kutula nu upanga nua kali na kali, kendegeeli kuapilukila i anyaingu. (aiōnios )
tataḥ paulabarṇabbāvakṣobhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇena yūyaṁ svān anantāyuṣo'yogyān darśayatha, etatkāraṇād vayam anyadeśīyalokānāṁ samīpaṁ gacchāmaḥ| (aiōnios )
Anya ingu na akija ili, ai iloile nu kulu lumbiilya u lukani nula Mukulu. Idu nai aholanigwe ku upanga nua kali na kali ai ahuiie. (aiōnios )
tadā kathāmīdṛśīṁ śrutvā bhinnadeśīyā āhlāditāḥ santaḥ prabhoḥ kathāṁ dhanyāṁ dhanyām avadan, yāvanto lokāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan te vyaśvasan| (aiōnios )
Iti uu nuiligityaa u Mukulu nai witumile i makani aya nakumukile puma ikali nia kali. (aiōn )
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn )
Inkani yakwe nishayigela kiisa, yigee kupuma naukuumbwa unkumbigulu. Amanyikile kukiila maintu naakumbwa. Imakanu aya au humi wakwe nuamahiku ihi nung'wandyo wakwe. (aïdios )
phalatastasyānantaśaktīśvaratvādīnyadṛśyānyapi sṛṣṭikālam ārabhya karmmasu prakāśamānāni dṛśyante tasmāt teṣāṁ doṣaprakṣālanasya panthā nāsti| (aïdios )
Romans 1:24 (romiṇaḥ 1:24)
(parallel missing)
itthaṁ ta īśvarasya satyatāṁ vihāya mṛṣāmatam āśritavantaḥ saccidānandaṁ sṛṣṭikarttāraṁ tyaktvā sṛṣṭavastunaḥ pūjāṁ sevāñca kṛtavantaḥ; (aiōn )
Kunsoko aiapiue itai ang'wi Tunda kutula uteele, ikatula makulu nukumatumikila imaintu kukila Itunda nauaumbile nuikuligwa mahiku ihi. Amina. (aiōn )
(parallel missing)
Awa naituma iza intendo yao yaapeza lukumo luza ikolyo nukuhita kugazika. Uzeapa utemi wamahiku ihi. (aiōnios )
vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati| (aiōnios )
Iyi ingi aipumie kina, anga imilandu naihoile utemi wa insha, uuingi nuukende uhumile kuhola utemi kukiila tai kunsoko a upanga nuakilunde kukiila Yesu Kilisto Mukulu witu. (aiōnios )
tena mṛtyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyenānugrahasya rājatvaṁ bhavati| (aiōnios )
Kululo itungili mapegwa uulekelwa mahega mumilandu hangi matula meitumi kung'wi Tunda, mkete ndya kukiila wigigwa wang'wi Tunda nukupikiila upana nua kali nakali. (aiōnios )
kintu sāmprataṁ yūyaṁ pāpasevāto muktāḥ santa īśvarasya bhṛtyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āste| (aiōnios )
Kunsoko ikipegwa kamilandu ingi nsha nuuza wang'wi Tunda upanga nuakali nakali kung'wa Yesu Kilisto Mukulu wetu. (aiōnios )
yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste| (aiōnios )
Nianso atongeeli nu Kilisto uzile kua ikulyo kuutugala umuili uwu. Nuanso Tunda wa maintu ihi. Hangi akuligwe mahiku ihi. Amina. (aiōn )
tat kevalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvaro yaḥ khrīṣṭaḥ so'pi śārīrikasambandhena teṣāṁ vaṁśasambhavaḥ| (aiōn )
Iyi ingi kumusimya u Kilisto pihi. Hangi uleke kulunga, “Nyenyu nukusima mikombo?” (Iyi kumuhumbula u Kilisto kupuma kuashi) (Abyssos )
ko vā pretalokam avaruhya khrīṣṭaṁ mṛtagaṇamadhyād āneṣyatīti vāk manasi tvayā na gaditavyā| (Abyssos )
Kunsoko Itunda ualungile iantuihi muubi, ingi ahume kuahumila ikinya uwayi. (eleēsē )
īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati| (eleēsē )
Kunsoko maintu ihi apumie kitalakwe ikoli kua uhumi wakwe, hangi ukusuka kitalakwe, ukulu ukuli kitalakwe ikali na kali. Amina. (aiōn )
yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti| (aiōn )
Hangi leki kulyatiili na munkumbigulu uwu, ingi mupiulwe nukutula miapya ni masigo anyu. Itumi uu muhume kulinga ulowa wang'wi Tunda nuziza, nakumuloilya nuukondanili. (aiōn )
aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇo bhavata, tata īśvarasya nideśaḥ kīdṛg uttamo grahaṇīyaḥ sampūrṇaśceti yuṣmābhiranubhāviṣyate| (aiōn )
Itungili kitalakwe yuyu nukete uhumi nuakuimisha mulukani numuma manyiso nang'wa Yesu Kilisto, nukunukuilwa nuaunkunku uo naupihiluwe kumatungo malipu. (aiōnios )
pūrvvakālikayugeṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsena grahaṇārthaṁ sadātanasyeśvarasyājñayā sarvvadeśīyalokān jñāpyate, (aiōnios )
Kulilo itungili yakondigwa kukunukulwa nukumanyika nukandikwa nianyakidagu aya namalagiilyo ang'wi Tunda nua mahiku ihi, nukua ikulyo la uhuili muma hi ihi? (aiōnios )
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādo yīśukhrīṣṭamadhi pracāryyate, tadanusārād yuṣmān dharmme susthirān karttuṁ samartho yo'dvitīyaḥ (aiōnios )
Itunda wingwena nuama hala akwe. Ukulu utite ng'wenso kukiila Yesu Kristo ikali na kali Amina. (aiōn )
sarvvajña īśvarastasya dhanyavādo yīśukhrīṣṭena santataṁ bhūyāt| iti| (aiōn )
Ukolipe umuntu nukete ikulyo? Ukolipe nukete umanyisi? Ukolipe umutambuli umupepeli nuamuunkumbigulu uwu? Itee, Itunda shamaaupiunene ikulyo nilamuunkumbigulu uwu kutula upugu? (aiōn )
jñānī kutra? śāstrī vā kutra? ihalokasya vicāratatparo vā kutra? ihalokasya jñānaṁ kimīśvareṇa mohīkṛtaṁ nahi? (aiōn )
Itungo ile kuulitambula ikulyo muantu niakulu, kuite singa ikulyo nikumihe eye, ang'wi nilaatemi niamatungo aya, niakukila. (aiōn )
vayaṁ jñānaṁ bhāṣāmahe tacca siddhalokai rjñānamiva manyate, tadihalokasya jñānaṁ nahi, ihalokasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi; (aiōn )
Kuleke ite gwa, kuuletambula ikulyo lang'wi Tunda mutai nipihile, ikulyo nelipihile Itunda naulisague naeakili apike imatungo naukulu witu. (aiōn )
kintu kālāvasthāyāḥ pūrvvasmād yat jñānam asmākaṁ vibhavārtham īśvareṇa niścitya pracchannaṁ tannigūḍham īśvarīyajñānaṁ prabhāṣāmahe| (aiōn )
Kutile wehi nuautemi kumatungo aye nuleine ikulyo ele, anga aieze alengile kumatungo nanso, singa aieze maja Umukulu nuaukulu. (aiōn )
ihalokasyādhipatīnāṁ kenāpi tat jñānaṁ na labdhaṁ, labdhe sati te prabhāvaviśiṣṭaṁ prabhuṁ kruśe nāhaniṣyan| (aiōn )
Umuntu waleke kukongela ung'wenso, ang'wi wehi mitalanyu uine ukete ikulyo mumatungo aya, watule anga “mupungu,” uu ukutula nikulyo. (aiōn )
kopi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cedihalokasya jñānena jñānavānahamiti budhyate tarhi sa yat jñānī bhavet tadarthaṁ mūḍho bhavatu| (aiōn )
Kuite angeze indya yukusasha kumumelya ukaka ang'wi udada, shakulya inyama kwee, nsoko ndeke kumusasha ukaka ang'wi udada wane wagwe. (aiōn )
ato hetoḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavet tarhyahaṁ yat svabhrātu rvighnajanako na bhaveyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhokṣye| (aiōn )
Inge imakani aya aeatendekile anga ilengasiilyo yitu. Akaandekwa nsoko akukenela usese - nekupikewe nempelo nakali. (aiōn )
tān prati yānyetāni jaghaṭire tānyasmākaṁ nidarśanāni jagataḥ śeṣayuge varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ| (aiōn )
Isha, uu duli wako umolepi? Isha ukolepi uwai wako? (Hadēs )
mṛtyo te kaṇṭakaṁ kutra paraloka jayaḥ kka te|| (Hadēs )
Kuusaguli wao nuao, itunda nuaunkumbigulu uwu uapokuuye uulengi wao neshaukuie. Uwigeeli wakwe, shanga akuone uwelu wautananti nua ukulu wang'wa Kilisto, nekilingasiilyo kang'wi Tunda. (aiōn )
yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti| (aiōn )
Kuugeng'wi uwu nuukupe, ulwago ulu lupepeele lukuunoneelya usese kunsoko aukale nuulito nuankulu nuukeile ugemeeli wehi. (aiōnios )
kṣaṇamātrasthāyi yadetat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyenāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati, (aiōnios )
Kunsoko shakugozile imaintu nigee, inge kunsoko amaintu neshangaigee. Imaintu nekuhumile kumaone itungo udu, inge imaintu neshangaigee. Imaintu nekuhumile kumaona itungo udu, inge imaintu neshanga igee akale. (aiōnios )
yato vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yato hetoḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ| (aiōnios )
Kulengile kene anga umuula nuaunkumbigulu nekikie mung'wanso wibipa, kukete ito kupuma kung'wi Tunda. Inge ito neshalenonigwe kumekono akiuntu, inge ito lakale, umonulinde. (aiōnios )
aparam asmākam etasmin pārthive dūṣyarūpe veśmani jīrṇe satīśvareṇa nirmmitam akarakṛtam asmākam anantakālasthāyi veśmaikaṁ svarge vidyata iti vayaṁ jānīmaḥ| (aiōnios )
Anga uu niandekile: “Wauhola ugole wake nukuapa iahimbe. Itai akwe isaga ikale.” (aiōn )
etasmin likhitamāste, yathā, vyayate sa jano rāyaṁ durgatebhyo dadāti ca| nityasthāyī ca taddharmmaḥ (aiōn )
Itunda nu Tata nu Yesu nu Mukulu nuanso nuekuligwa ikale, ulengile hene unene singa kukongela (kulongopa). (aiōn )
mayā mṛṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyo'smākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro jānāti| (aiōn )
Nai wipumilye mukola kunsoko a milandu itu iti kina akugune ni matungo aya na ubii. Kupuumila nu ulowa nuang'wa Itunda witu hangi Tata. (aiōn )
asmākaṁ tāteśvaresyecchānusāreṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yo (aiōn )
Kitalakwe itule ikulyo i kali na kali. (aiōn )
yīśurasmākaṁ pāpahetorātmotsargaṁ kṛtavān sa sarvvadā dhanyo bhūyāt| tathāstu| (aiōn )
Kila nui temelaa imbeu mu upumuumo nuakwe nua milandu, wikagola u ubepigwa ku iti nuanso nuitemela imbeu ku ng'wau ng'welu, wikaogola upanga nua kali na kali kupuma kung'wa ng'wau ng'welu. (aiōnios )
svaśarīrārthaṁ yena bījam upyate tena śarīrād vināśarūpaṁ śasyaṁ lapsyate kintvātmanaḥ kṛte yena bījam upyate tenātmato'nantajīvitarūpaṁ śasyaṁ lapsyate| (aiōnios )
Ai umikalinsilye Yesu shanga kintu ku itungo ili ku iti ku itungo nilipembilye ga. (aiōn )
adhipatitvapadaṁ śāsanapadaṁ parākramo rājatvañcetināmāni yāvanti padānīha loke paraloke ca vidyante teṣāṁ sarvveṣām ūrddhve svarge nijadakṣiṇapārśve tam upaveśitavān, (aiōn )
Ephesians 2:1 (iphiṣiṇaḥ 2:1)
(parallel missing)
purā yūyam aparādhaiḥ pāpaiśca mṛtāḥ santastānyācaranta ihalokasya saṁsārānusāreṇākāśarājyasyādhipatim (aiōn )
Ai ituile mu aya kina hanza ai mulongolekile kuniganiila ni matungo na unkumbigulu uwu, ai matulaa mukugendeela ku kuutyata u utemi nua ngulu nia migulya. Iyi yiyo nkolo akwe nuitumaa umulimo mu ana nia kupihika. (aiōn )
(parallel missing)
Ai ukuzipilye izi iti mu matungo nazile ahume ku ulagiila u ugoli ukulu nua ukende nuakwe. Wikulagiila usese izi ku nzila a ukende nu akwe mukati ang'wa Kristo Yesu. (aiōn )
itthaṁ sa khrīṣṭena yīśunāsmān prati svahitaiṣitayā bhāviyugeṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati| (aiōn )
Utakiwe kuatanantilya antu ihi migulya a ntuni inge isigo la ng'wi Itunda nua kimpinyimpinyi. Uwu ige isigo naza latulaa lipihilwe ku miaka idu na kiile, hangi Itunda niiza uiumbile i intu yihi. (aiōn )
kālāvasthātaḥ pūrvvasmācca yo nigūḍhabhāva īśvare gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| (aiōn )
Aya aza azepumila kukiila isigo ni la kali na kali naza likondaniiye mukati ang'wa Kristo Yesu mukulu nu itu. (aiōn )
(parallel missing)
Ephesians 3:12 (iphiṣiṇaḥ 3:12)
(parallel missing)
prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manorathaṁ kṛtavān| (aiōn )
Kung'waakwe ng'wenso itule ikulyo mukati i Itekeelo nu mung'wa Kristo Yesu ku ulelwa wihi nua kali ni kali. Amina (aiōn )
khrīṣṭayīśunā samite rmadhye sarvveṣu yugeṣu tasya dhanyavādo bhavatu| iti| (aiōn )
Kunsoko i mbita itu shanga a sakami ang'wi a nyama, ila inge kikilya nu utemi ni ngulu nia ng'wau ng'welu ni ahumi nia unkumbigulu nua ubii ni kiti, kikilya nia hing'wi mu nkika nia kilunde. (aiōn )
yataḥ kevalaṁ raktamāṁsābhyām iti nahi kintu kartṛtvaparākramayuktaistimirarājyasyehalokasyādhipatibhiḥ svargodbhavai rduṣṭātmabhireva sārddham asmābhi ryuddhaṁ kriyate| (aiōn )
Ilungile kung'wi Tunda nu Tata witu ukule ukulu wakale na kale hueli. (aiōn )
asmākaṁ piturīśvarasya dhanyavādo'nantakālaṁ yāvad bhavatu| āmen| (aiōn )
Uwu ingi tainua ki nkunku nai watulaa upihilwe ku myaka idu nu ku ulelwa. Kuiti itungili wakunukulwa ku ihi ni ahuiie mu ng'waakwe' (aiōn )
tat nigūḍhaṁ vākyaṁ pūrvvayugeṣu pūrvvapuruṣebhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralokānāṁ sannidhau tena prākāśyata| (aiōn )
Akagisha ku ulimiligwa nua kali na kali aze atuile abaguwe nu ukoli nua Mukulu ni ikulyo nila ngulu niakwe. (aiōnios )
te ca prabho rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyante, (aiōnios )
Itungili, uMukulu nuitu uYesu Kristo mukola, nu Itunda Tata nuitu nai ukuloilwe nu kuinkiilya ipoeelya nila kali na kali nu ugimya nu ukende ku nsoko a likalo nu lupembilye kukiila ukende, (aiōnios )
asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān (aiōnios )
Kuite kunsoko eye une aepegilwe ukende nuukati ane unene, kanziilya ehi, u Yesu Kilisto wigeelye ugimya wehi. Autendile ite anga kilingasiilyo kuehi neikamuhuela nuanso kunsoko aupanga nuakale. (aiōnios )
teṣāṁ pāpināṁ madhye'haṁ prathama āsaṁ kintu ye mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti teṣāṁ dṛṣṭānte mayi prathame yīśunā khrīṣṭena svakīyā kṛtsnā cirasahiṣṇutā yat prakāśyate tadarthamevāham anukampāṁ prāptavān| (aiōnios )
Nitungeli kumutemi numugila empelo, nisingaukusha nisingukigela, Itunda ung'wenso, itule ikulyo nuukulu nuakale nakale. Hueli. (aiōn )
anādirakṣayo'dṛśyo rājā yo'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmen| (aiōn )
Ikue embita nenza nauhueli. Ambiela upanga nuakale nuilangiwe. Inge aensoko seye kina aupumilye uwihengi ntongeela aakueli udu kuiiki nekiza. (aiōnios )
viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūto 'bhavaḥ, bahusākṣiṇāṁ samakṣañcottamāṁ pratijñāṁ svīkṛtavān| (aiōnios )
Ung'wenso du ukikie nikale hange nuikie muwelu nishawihugelwe. Kutile umuntu nuhumilekumuona hange nuhumile kumugoza. Kung'waakwe itule ikulyo nuuhumi nuakale. Huela. (aiōnios )
amaratāyā advitīya ākaraḥ, agamyatejonivāsī, marttyānāṁ kenāpi na dṛṣṭaḥ kenāpi na dṛśyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmen| (aiōnios )
Aile iagole niamunkumbigulu uwu alekekikumbula, hange aheje uuhueli muugole, nesinga watai. Kuleka nianso, yeanonee kue kumuhuela Itunda. Nuikupeza uugole wihi nuatai nsoko kulowe. (aiōn )
ihaloke ye dhaninaste cittasamunnatiṁ capale dhane viśvāsañca na kurvvatāṁ kintu bhogārtham asmabhyaṁ pracuratvena sarvvadātā (aiōn )
Inge Itunda aukugunile nukuitanga uitangi nuutakatifu. Shanga aewitumile itensoko amelimo itu inge angaukende nuunonelya wakwe nuanso. Aukupee imakani aya mung'wa Kilisto Yesu aeakili imatungo kanza. (aiōnios )
so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi, (aiōnios )
Kuite gwa, nigigimieye imakani ehi kunsoko aawa ni Tunda auasague, ingegwa nienso gaa alije uuguni nuukole mung'wa Yesu Kilisto palung'wi nuukulu nuakali. (aiōnios )
khrīṣṭena yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaṁ teṣāṁ nimittaṁ sarvvāṇyetāni sahe| (aiōnios )
Kunsoko u Dema wandeka, uuloilwe uunkumbigulu nuilugele hange wendile ku Thesalonike, u Kreseni wikenda ku Galatia, nu Tito wikenda ku Dalmatia. (aiōn )
yato dīmā aihikasaṁsāram īhamāno māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān| (aiōn )
Umukulu ukuniheja muntendo yehi numbi nukunguna kunsoko autemi wakwe nuakilunde. Ukulu ulule ukole kung'waakwe ikale nikale Huela. (aiōn )
aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ netuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmen| (aiōn )
Titus 1:1 (tītaḥ 1:1)
(parallel missing)
anantajīvanasyāśāto jātāyā īśvarabhakte ryogyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalokai rlabhyate tadarthaṁ (aiōnios )
Akole muuhuili wa upanga wa kale nakale sunga Itunda nisingawiligitya uteele aulagile kuupuma ikale. (aiōnios )
(parallel missing)
Ikumanyisa kuhita imakani nisinga ang'wi Tunda ninsula aunkumbigulu. Ikumanyisa kikie muupolo, mutai nimunzila ang'wi Tunda mumatungo aya. (aiōn )
sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkṛtya vinītatvena nyāyeneśvarabhaktyā cehaloke āyu ryāpayāmaḥ, (aiōn )
Aie witumile eti kunsoko, kuaiiligwe tai, kuukende wakwe, kutule palungwi muupanga wa tai nuwakalenakale. (aiōnios )
itthaṁ vayaṁ tasyānugraheṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇo jātāḥ| (aiōnios )
Ang'we nsoko aubague nuewe kumatungo aituile ite nsoko utule palong'we nong'wenso matungo ehi. (aiōnios )
ko jānāti kṣaṇakālārthaṁ tvattastasya vicchedo'bhavad etasyāyam abhiprāyo yat tvam anantakālārthaṁ taṁ lapsyase (aiōnios )
Kuiti mu mahiku aya nikukete, Itunda witambuuye nu sese kukiila Ng'wana, naiiza ai umuikile kutula musali nua intu yihi, hangi naiiza kukiila ng'wenso ai umbile ga nu unkumbigulu. (aiōn )
sa etasmin śeṣakāle nijaputreṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kṛtavān tenaiva ca sarvvajaganti sṛṣṭavān| (aiōn )
Kuiti kutula Ng'wana wiligitya, “Ituntu nilako nila ukulu, Itunda, ingi la kali na kali. Mulanga nua utemi nuako ingi mulanga nua tai ane. (aiōn )
kintu putramuddiśya tenoktaṁ, yathā, "he īśvara sadā sthāyi tava siṁhāsanaṁ bhavet| yāthārthyasya bhaveddaṇḍo rājadaṇḍastvadīyakaḥ| (aiōn )
Ingi anga nuiligityaa ga nu kipatyoo ingiiza, “Uewe ingi wi kuhani kali na kali ze yakilaa i pyani ang'wa Melkizedeki. (aiōn )
tadvad anyagīte'pīdamuktaṁ, tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ| (aiōn )
Ai ukondaniigwe nu ku nzila iyi ai utendekile ku kila u muntu nu muhuiie ku nsoko a uguniki nua kali na kali. (aiōnios )
itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat| (aiōnios )
ang'wi i kitako nika umanyisigwa nua wogigwa, nu kuaikiilya i mikono, u ukigwa mu ashi, nu ulamulwa nua kali na kali. (aiōnios )
anantakālasthāyivicārājñā caitaiḥ punarbhittimūlaṁ na sthāpayantaḥ khrīṣṭaviṣayakaṁ prathamopadeśaṁ paścātkṛtya siddhiṁ yāvad agrasarā bhavāma| (aiōnios )
hangi naza alulyaa u uziza nua lukani nulang'wa Itunda nu ku ngulu niyi tungo nilipembilye, (aiōn )
īśvarasya suvākyaṁ bhāvikālasya śaktiñcāsvaditavantaśca te bhraṣṭvā yadi (aiōn )
uYesu ai wingie nkika iyo anga mutongeeli nuitu, nai wakondya kutulika kuhani nu mukulu ga i kali na kali ze yakilaa i ntendo nuang'wa Melkizedeki. (aiōn )
tatraivāsmākam agrasaro yīśuḥ praviśya malkīṣedakaḥ śreṇyāṁ nityasthāyī yājako'bhavat| (aiōn )
Iti gwa u ukilisigwa uku kuiila kutula nuanso; “Uewe ingi wi kuhani kali na kali ze yakilaa i ntendo ang'wa Melkizedeki.” (aiōn )
yata īśvara idaṁ sākṣyaṁ dattavān, yathā, "tvaṁ maklīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" (aiōn )
Kuiti Itunda ai uhoile ilapo itungo nai uligitilye kutula uYesu, “Mukulu ulapile hangi shanga ukukaila i masigo akwe,' u ewe ingi wi kuhani i kali na kali.” (aiōn )
(parallel missing)
Hebrews 7:22 (ibriṇaḥ 7:22)
(parallel missing)
"parameśa idaṁ śepe na ca tasmānnivartsyate| tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" (aiōn )
Kuiti ku nsoko uYesu wikii i kali na kali, u kuhani nuakwe shanga wikailika. (aiōn )
kintvasāvanantakālaṁ yāvat tiṣṭhati tasmāt tasya yājakatvaṁ na parivarttanīyaṁ| (aiōn )
Ku ilagiilyo wiaholaa antu nia nementaalu kutula akuhani ni akulu, kuiti lukani nu li lapo, nai luzile ze yakilaa ilagiilyo, ai umuhoile ung'wana, nai umuikile kutula mukaminkiilu i kali na kali. (aiōn )
yato vyavasthayā ye mahāyājakā nirūpyante te daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktena vākyena yo mahāyājako nirūpitaḥ so 'nantakālārthaṁ siddhaḥ putra eva| (aiōn )
Ai yatulaa shanga ku sakami a mbuli nu mudama, ila ku sakami akwe mukola kina uKristo ai wingie nkika ni nzelu ikilo nkua ing'wi ku kila ung'wi nu ku kuiila u uguniki nuitu nua kali na kali. (aiōnios )
chāgānāṁ govatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakṛtva eva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān| (aiōnios )
itii shanga ikilo itungili isakami naiza kukiila Ng'wau Ng'welu nua kali na kali ai wipumile u mukola bila kinkwaatya kung'wa Itunda, ku oja i masigo itu kupuma mu ntendo ni yikule kumuaiilya Itunda ni mupanga? (aiōnios )
tarhi kiṁ manyadhve yaḥ sadātanenātmanā niṣkalaṅkabalimiva svameveśvarāya dattavān, tasya khrīṣṭasya rudhireṇa yuṣmākaṁ manāṁsyamareśvarasya sevāyai kiṁ mṛtyujanakebhyaḥ karmmabhyo na pavitrīkāriṣyante? (aiōnios )
Ku nsoko yiyo, uKristo ingi mutuung'wa nui ilagiilyo ni iziila. Iyi yiyo nsoko i nsha a alekee ilyuuku ihi ni aile i ilago nila ng'wandyo kupuma mu utumuli nua milandu ao, iti kina ihi nazaitangilwe ni Itunda ahume kusingiilya ilago nila usali nuao nua kali na kali. (aiōnios )
sa nūtananiyamasya madhyastho'bhavat tasyābhiprāyo'yaṁ yat prathamaniyamalaṅghanarūpapāpebhyo mṛtyunā muktau jātāyām āhūtalokā anantakālīyasampadaḥ pratijñāphalaṁ labheran| (aiōnios )
anga ize iyo ai tai, uugwa aza izeetula kusinja kitalakwe kagigwa nkua idu ikilo puma u ng'wandyo nua unkumbigulu. Kuiti itungili ingi nkua ing'wi kupikiila i mpelo a myaka nai wikunukue kuuheja u mulandu ku ipolya ni lakwe mukola. (aiōn )
karttavye sati jagataḥ sṛṣṭikālamārabhya bahuvāraṁ tasya mṛtyubhoga āvaśyako'bhavat; kintvidānīṁ sa ātmotsargeṇa pāpanāśārtham ekakṛtvo jagataḥ śeṣakāle pracakāśe| (aiōn )
Ku uhuiili kulingile kina u unkumbigulu ai u umbilwe ku ilagiilyo nilang'wa Itunda, iti kina iko ni ki kigela shanga ai kizipigwe kupumiila ni intu naiiza ai yatulaa yukigeeleka. (aiōn )
aparam īśvarasya vākyena jagantyasṛjyanta, dṛṣṭavastūni ca pratyakṣavastubhyo nodapadyantaitad vayaṁ viśvāsena budhyāmahe| (aiōn )
uYesu Kristo ingi ng'wenso igulo, lelo, hangi ga ni kali na kali. (aiōn )
yīśuḥ khrīṣṭaḥ śvo'dya sadā ca sa evāste| (aiōn )
Itungili Itunda nua ulyuuku, nai iza umuletile hangi kupuma mu ashi u mudimi nu mukulu nua nkolo, Mukulu nuitu uYesu, ku sakami a ilago nila kali na kali. (aiōnios )
anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro (aiōnios )
Ukuminkiilya u uhumi ku kila ikani niza kituma u ulowa nuakwe, wazituma i milimo mukati itu nikoli miziza ni iloeeye mu miho akwe, kukiila uYesu Kristo, kitalakwe itule ikulyo i kali na kali. Amina. (aiōn )
nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen| (aiōn )
Ululime nulwensogaa moto, ukumbigulu wa ulugu, uikilwe mumo muingo ya miile itu, inge wikanza umwiili wihi hangi wiikwa migulya mumoto munzila yalikalo, nuwenso wikansoswa numoto nuwakuulungu. (Geenna )
rasanāpi bhaved vahniradharmmarūpapiṣṭape| asmadaṅgeṣu rasanā tādṛśaṁ santiṣṭhati sā kṛtsnaṁ dehaṁ kalaṅkayati sṛṣṭirathasya cakraṁ prajvalayati narakānalena jvalati ca| (Geenna )
Malelwa kulukangala laka biili, singa kumbeu nigazika, ingi kupuma kumbeu nisinga igazika, kukiila upanga nulukani lang'wi Tunda nulusagiie. (aiōn )
yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakena nityasthāyinā vākyena punarjanma gṛhītavantaḥ| (aiōn )
Kululo ulukani la mukulu lisiga ikalinakali ulu ailukani nailutanantigwe kitalanyu. (aiōn )
kintu vākyaṁ pareśasyānantakālaṁ vitiṣṭhate| tadeva ca vākyaṁ susaṁvādena yuṣmākam antike prakāśitaṁ| (aiōn )
Ang'wi umuntu ukuligitya itule anga nkani yang'wi Tunda, ang'wi umuntu ikituma, itule anga uhumi nupewe ni Tunda, ingi gwa kwa nkani yehi ahume kukuligwa kukiila Yesu Kilisto. Ukulu nuuhumi utule nungwenso ikali na kali. Amina. (aiōn )
yo vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakaroti sa īśvaradattasāmarthyādivopakarotu| sarvvaviṣaye yīśukhrīṣṭeneśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmena| (aiōn )
Ni Tunda nuaukende wihi auitangile kingila muukulu wakwe nuakalinakali kung'wa Kilisto anga magig'wa matungo makupi, ng'wenso ukumimisha nukumupa ingulu. (aiōnios )
kṣaṇikaduḥkhabhogāt param asmabhyaṁ khrīṣṭena yīśunā svakīyānantagauravadānārthaṁ yo'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karotu| (aiōnios )
Uutemi utule nung'wenso kitalakwe mahiku ihi. Amina. (aiōn )
tasya gauravaṁ parākramaścānantakālaṁ yāvad bhūyāt| āmen| (aiōn )
Iti gwa mukiligiilya widu nua mulango nua kingiila mu utemi nua kali na kali nua Mukulu witu hangi muguni uYesu kilisto. (aiōnios )
yato 'nena prakāreṇāsmākaṁ prabhostrātṛ ryīśukhrīṣṭasyānantarājyasya praveśena yūyaṁ sukalena yojayiṣyadhve| (aiōnios )
Ndogoelyo Itunda shanga ai ualekile ia malaika nai apilukile. Ila ai uagumile ku ulungu iti atungwe i minyororo kupikiila ulamulwa nui ika ahangiilya. (Tartaroō )
īśvaraḥ kṛtapāpān dūtān na kṣamitvā timiraśṛṅkhalaiḥ pātāle ruddhvā vicārārthaṁ samarpitavān| (Tartaroō )
Kuiti mukule mu ukende nu uhugu nua Mukulu hangi muguni uYesu Kilisto, NI itungili ikulyo likoli nu ng'wenso itungili ni kali na kali. Amina. (aiōn )
kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen| (aiōn )
Nu uwo u upanga ai witumilwe kukumuka ng'walye, hangi kuihengile, nu ku uloeela, nu kuatanantilya u upanga nua kali na kali, naza ukoli kung'wa Tata hangi ai uzepigwe kukumuka kitaitu. (aiōnios )
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dṛṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpe prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios )
Ihi ni nsula niakwe ikilaa, Ila nuanso nuitumaa u ulowa nuang'wa Itunda nuanso nikie ikali na kali. (aiōn )
saṁsārastadīyābhilāṣaśca vyatyeti kintu ya īśvarasyeṣṭaṁ karoti so 'nantakālaṁ yāvat tiṣṭhati| (aiōn )
Ni ili ingi ilago nai ukinkiiye usese; Upanga nua kali na kali. (aiōnios )
sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ| (aiōnios )
Muntu wihi niiza umubipiwe u muluna nuakwe ingi mubulagi. Hangi mulingile kina u upanga nua kali na kali shanga wikie mukati a mubulagi. (aiōnios )
yaḥ kaścit svabhrātaraṁ dveṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantare nāvatiṣṭhate tad yūyaṁ jānītha| (aiōnios )
Nu ukuiili ingi wuwu - kina Itunda ai ukinkiiye upanga nua kali na kali, nu upanga uwu umoli mukati a Ng'wana nuakwe. (aiōnios )
tacca sākṣyamidaṁ yad īśvaro 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putre vidyate| (aiōnios )
Nu mukilisiiye aya muhume kulinga kina mukete upanga nua kali na kali - nu nyenye ni muhuiie mu lina ni la Ng'wana nuang'wa Itunda. (aiōnios )
īśvaraputrasya nāmni yuṣmān pratyetāni mayā likhitāni tasyābhiprāyo 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyeśvaraputrasya nāmni viśvaseta ca| (aiōnios )
Ku iti kulingile kina uNg'wana nuang'wa Itunda ai uzile hangi wakinkiiye u ulingi, kina kumulingile nuanso nua tai ni kina kumoli mukati akwe nuanso nua tai, ga nu mu Ng'wana nuakwe uYesu Kristo. Ingi Itunda nua tai nu upanga nua kali na kali. (aiōnios )
aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti| (aiōnios )
kunsoko a tai ni moli mukati itu hangi ni ikikie palung'wi nu sese i kali na kali. (aiōn )
satyamatād yuṣmāsu mama premāsti kevalaṁ mama nahi kintu satyamatajñānāṁ sarvveṣāmeva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn )
Nu malaika naza shanga asungilye u ukulu nuao akola kuiti akaleka u likalo nu lao Itunda waaikile mu minyololo a kali na kali, mukati a kiti, kunsoko a ulamulwa nua luhiku ulo nu lukulu. (aïdios )
ye ca svargadūtāḥ svīyakartṛtvapade na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramaye 'dhaḥsthāne sadāsthāyibhi rbandhanairabadhnāt| (aïdios )
Anga iti iSodoma ni Gomora ni isali ni yiipilimikiiye, naiza yiingiye inkola mu usambo nu kutyata nsula ni shanga nia upuumo. Ai alagiiwe anga mpyani a awo naza agisha mu ulamulwa nua moto nua kali na kali. (aiōnios )
aparaṁ sidomam amorā tannikaṭasthanagarāṇi caiteṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kṛtavanto viṣamamaithunasya ceṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dṛṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjate| (aiōnios )
Ingi maingu a luzi akete iyogo azepumya i minyala ao akola, Ingi nzota ni yikupilimikiilya niiza u wilwaalu nua kiti uikilwe kunsoko ao ikali na kali (aiōn )
svakīyalajjāpheṇodvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghoratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti| (aiōn )
ikendegeeli mu ulowa nuang'wa Itunda nu kulindiila u ukende nua Mukulu itu uYesu kilisto niiza wi wikupeza u upanga nua kali na kali. (aiōnios )
īśvarasya premnā svān rakṣata, anantajīvanāya cāsmākaṁ prabho ryīśukhrīṣṭasya kṛpāṁ pratīkṣadhvaṁ| (aiōnios )
kung'waakwe Itunda wing'wene muguni kukiila uYesu kilisto Mukulu nu itu, ikulyo litule kung'waakwe, ukulu, uhumi, ni ngulu ze ikili i mtungo ihi, ni itungili ga i kali na kali. Amina. (aiōn )
yo 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartṛtvañcedānīm anantakālaṁ yāvad bhūyāt| āmen| (aiōn )
Wakutendile kutula kiutemi imiele ang'wi Tunda hangi nu tataakwe - kung'waakwe kutula ukulu ni ngulu niakale na kale. Huela. (aiōn )
yo 'smāsu prītavān svarudhireṇāsmān svapāpebhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kṛtvāsmān rājavarge niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmen| (aiōn )
Hangi nimikie. Ainkulie inge goza, kikie nikali! hangi nkete ifungu niansha nuupanga. (aiōn , Hadēs )
aham amarastathāpi mṛtavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmen| mṛtyoḥ paralokasya ca kuñjikā mama hastagatāḥ| (aiōn , Hadēs )
Kila imatungo iumbe nikete upanga aipumilye ukulu, ikulyo nuulumbi ntongeela ang'wa uyu naiwikie mituntu nilautemi, nuanso nukie kalinikali. (aiōn )
itthaṁ taiḥ prāṇibhistasyānantajīvinaḥ siṁhāsanopaviṣṭasya janasya prabhāve gaurave dhanyavāde ca prakīrttite (aiōn )
Ianyampala makumi abeeli, aiaminamie ienso ntongeela ang'wa akwe naulikae ituntu la utemi. Aiatunile pihe pang'wakwe nuikie ikale nikale nukulunga. (aiōn )
te caturviṁśatiprācīnā api tasya siṁhāsanopaviṣṭasyāntike praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntike nikṣipya vadanti, (aiōn )
Nikakija kehi naikiumbilwe naikikole kilunde numu unkimbigulu numukate niihe numigulya na bahali, kela ikintu kikazelunga, “Kung'waakwe nuanso nuikie mituntu lautemi nukung'wankolo, kutula lukumo, ikulyo, ukulu ni ngulu niakulema ikali na kali.” (aiōn )
aparaṁ svargamarttyapātālasāgareṣu yāni vidyante teṣāṁ sarvveṣāṁ sṛṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanopaviṣṭaśca meṣavatsaśca gacchatāṁ| (aiōn )
Hangi nikaona efalasi akijivu. Nauminankie aukitangwa elina lakwe nsha, nukuulungu aimutyatie aupewe uhumi migulya a nkolo niamihe, kubulaga kukiila shege, kunzila, nukulwala, nukuikale yamihaka niamihe. (Hadēs )
tataḥ pāṇḍuravarṇa eko 'śvo mayā dṛṣṭaḥ, tadārohiṇo nāma mṛtyuriti paralokaśca tam anucarati khaṅgena durbhikṣeṇa mahāmāryyā vanyapaśubhiśca lokānāṁ badhāya pṛthivyāścaturthāṁśasyādhipatyaṁ tasmā adāyi| (Hadēs )
Ikalunga “Huela, Kulya, upolo, ilumbi, ikulyo, uhumi ni ngulu yang'wi Tunda witu ikale nikale. Huela.” (aiōn )
tathāstu dhanyavādaśca tejo jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvameva tat| varttatāmīśvare'smākaṁ nityaṁ nityaṁ tathāstviti| (aiōn )
Hangi umalaika wakatano wakakua empembe akwe. Nikaona nzota kupuma kilunde naigwie munu mihe inzota ikapegwa uluguli wikombo nililongoe mikombo nigila anga mpelo. (Abyssos )
tataḥ paraṁ saptamadūtena tūryyāṁ vāditāyāṁ gaganāt pṛthivyāṁ nipatita ekastārako mayā dṛṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi| (Abyssos )
Wikalugula ikombo nigila anga mpelo, nulyoki likanankela migulya lakazelipangile kupuma mukate nikombo anga elyoki nulupimile mitanulu nikulu. Ilyoa nugulya yekakaeleka yekatula kiti kunsoko alyoki naelukupuma mikombo. (Abyssos )
tena rasātalakūpe mukte mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvṛtau| (Abyssos )
Aeakole nung'wenso anga mutemi migulya ao malaika nuwamikombo nigila empelo. Elina lakwe iikieblania inge Abadoni, ekeyunani ukete lina Apolioni. (Abyssos )
teṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddon yūnānīyabhāṣayā ca apalluyon arthato vināśaka iti| (Abyssos )
nukulapa kung'wa uyu nuikie ikale na kale nauumbile ilunde naya ehi nakole, unkumbigolo naya ehi, hange bahali naya ehi nakole: “Ikakutile hange. (aiōn )
aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gṛhāṇa, tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ| (aiōn )
Imatungo angapike amale uwihengi nuao, ekekale kehi kekupuma mikombo nigila empelo akituma embita nianso akuahuma nukuabulaga. (Abyssos )
aparaṁ tayoḥ sākṣye samāpte sati rasātalād yenotthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jeṣyati haniṣyati ca| (Abyssos )
angi umalaeka nuamupungate wikakua impembeakwe, ninduli nkulu yekatambula kilunde nukulunga. Uutemi nuamihe wainautemi wamukulu wehi hange wang'wa Kilisto nuakwe. ukutema ekale nakale. (aiōn )
anantaraṁ saptadūtena tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagato yadyad rājyaṁ tadadhunābhavat| asmatprabhostadīyābhiṣiktasya tārakasya ca| tena cānantakālīyaṁ rājatvaṁ prakariṣyate|| (aiōn )
Nikamuona malaeka numuya akazewimekile mumalunde, naukete impola niyakilunde kunkani ninza kuatanatelya neikie mihe kukela ihe, ndugu, nambu niantu. (aiōnios )
anantaram ākāśamadhyenoḍḍīyamāno 'para eko dūto mayā dṛṣṭaḥ so 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadeśīyāṁśca pṛthivīnivāsinaḥ prati tena ghoṣitavyaḥ| (aiōnios )
Nulyuki nulaube wao ukalongola ikale nekale hange agila anga kusupya mong'we ang'wi utiku awa neekolya ikekale nudubu wakwe, hange kila umuntu nuusingeye ugomola nualina lakwe. (aiōn )
teṣāṁ yātanāyā dhūmo 'nantakālaṁ yāvad udgamiṣyati ye ca paśuṁ tasya pratimāñca pūjayanti tasya nāmno 'ṅkaṁ vā gṛhlanti te divāniśaṁ kañcana virāmaṁ na prāpsyanti| (aiōn )
Ung'we wao kuawa niapanga anne wikapumilya kuamalaeka mupungate mabakuli mupungate nazahabu naeizue ikuo lang'wi Tunda nuikie ekale na kale. (aiōn )
aparaṁ caturṇāṁ prāṇinām ekastebhyaḥ saptadūtebhyaḥ saptasuvarṇakaṁsān adadāt| (aiōn )
Ikekale naukiine aekikole, wiketile nitungo nele, kuite ukole ukondile kumankila kupuma mikombo nigila impelo. Hangi ukulongoleka nuushapu. Kuawa naeikie mihe, neminao shangaeandikilwe mumbugulu aupanga kupuma ukuilwa igwe iaunkumbigulu akukoilwa neekakiona ikekalen aeki hoile, kina kikete nitungo, kuite kekole pakupe kiza. (Abyssos )
tvayā dṛṣṭo 'sau paśurāsīt nedānīṁ varttate kintu rasātalāt tenodetavyaṁ vināśaśca gantavyaḥ| tato yeṣāṁ nāmāni jagataḥ sṛṣṭikālam ārabhya jīvanapustake likhitāni na vidyante te pṛthivīnivāsino bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dṛṣṭvāścaryyaṁ maṁsyante| (Abyssos )
Kunkua akabiile, ikalunga “Ilumbi! Ulyoki lepuma kung'wake ikale na kale.” (aiōn )
punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati|| (aiōn )
Ikekale kekaambwa numunya kidagu wakwe nuauteele naiwigeeye ilingasilyo muugole wakwe kuilingasilya auakongee awa niasigeeye ugomola wakikali nawa naiakuiye ududu wakwe. Ehi muubiile akagung'wa akizeapanga milule la moto nuakiigwe nikibiliti. (Limnē Pyr )
tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau| (Limnē Pyr )
Hange nikaona makika akusima kupuma milunde akeze akete nifunguo yikombo nigila anga mpelo numunyololo ukulu kumuko wakwe. (Abyssos )
tataḥ paraṁ svargād avarohan eko dūto mayā dṛṣṭastasya kare ramātalasya kuñjikā mahāśṛṅkhalañcaikaṁ tiṣṭhataḥ| (Abyssos )
Aemugumile mikombo nigila anga mpelo, akalitunga nukuliikila ugomola migulya lakwe. Iye aeituile insoko kina alekekumakongela imahe hange kupikela myaka elfu nuekikie. Anga yakila pangwanso, ukolekelwa widesi kumatungo mashenyi. (Abyssos )
aparaṁ rasātale taṁ nikṣipya tadupari dvāraṁ ruddhvā mudrāṅkitavān yasmāt tad varṣasahasraṁ yāvat sampūrṇaṁ na bhavet tāvad bhinnajātīyāstena puna rna bhramitavyāḥ| tataḥ param alpakālārthaṁ tasya mocanena bhavitavyaṁ| (Abyssos )
Mulugu ushetani nae u kongee, augumilwe mkati a moto nilakeigwe nikibiliti, mungwanso kikali numunyakidagu nuwautele aeagumilwe. Akagigwa mung'wi nuutiku ikale nakale. (aiōn , Limnē Pyr )
teṣāṁ bhramayitā ca śayatāno vahnigandhakayo rhrade 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat te divāniśaṁ yātanāṁ bhokṣyante| (aiōn , Limnē Pyr )
Ebahali ekaapumya eashi naeakole mukate akwe. Nshanialungu aeapumilye iashi naeakole mukati akwe hange iashi ikalamulwa anga uu naiitenda. (Hadēs )
tadānīṁ samudreṇa svāntarasthā mṛtajanāḥ samarpitāḥ, mṛtyuparalokābhyāmapi svāntarasthā mṛtajanāḥ sarmipatāḥ, teṣāñcaikaikasya svakriyānuyāyī vicāraḥ kṛtaḥ| (Hadēs )
Insha nuulungu yekagung'wa mukate niule la moto. Iyi insha akabiili - ilule la moto. (Hadēs , Limnē Pyr )
aparaṁ mṛtyuparalokau vahnihrade nikṣiptau, eṣa eva dvitīyo mṛtyuḥ| (Hadēs , Limnē Pyr )
Ang'wi ilina lawihi shangaligee mumbugulu aupanga, augumilwe milule la moto. (Limnē Pyr )
yasya kasyacit nāma jīvanapustake likhitaṁ nāvidyata sa eva tasmin vahnihrade nyakṣipyata| (Limnē Pyr )
Kuite anga uu niyele kuawa niao, nisha ahuie abepilani, abulagi, agoolyi, alogi, akulya adudu, hange niateele ehi, ikianza kao kikutula milule la moto nuakibiliti nuesonsa. Nanso yeyo nsha akabiile. (Limnē Pyr )
kintu bhītānām aviśvāsināṁ ghṛṇyānāṁ narahantṛṇāṁ veśyāgāmināṁ mohakānāṁ devapūjakānāṁ sarvveṣām anṛtavādināñcāṁśo vahnigandhakajvalitahrade bhaviṣyati, eṣa eva dvitīyo mṛtyuḥ| (Limnē Pyr )
Ikakutie anga utiku kwee, hange ikakutile anga uula nuawelu nuantala ang'wi lyoa kunsoko Itunda mukulu ukuamilekela migulya lao. Neenso ikidesa ikale na kale. (aiōn )
tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ parameśvarastān dīpayiṣyati te cānantakālaṁ yāvad rājatvaṁ kariṣyante| (aiōn )
Ku antu awa ingi anga i ndiilyo ningila anga mazi. Ingi anga malunde nakulimiligwa nu ng'wega. Ilunde ilito liikilwe kunsoko ao. ()