< uYohana 14 >
1 Leka kulekela inkolo ako kutula mu lwago. Umuhuiie Itunda ni huiile ga nunene.
मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित।
2 Mi ito nilang'wa Tata nuane lukoli u likalo lidu nula kikie; anga aza ihite kutula iti, aza izee natula nakutambuila, ku nulanso nongoe kuzipiililya kianza kunsoko ako.
मम पितु गृहे बहूनि वासस्थानि सन्ति नो चेत् पूर्व्वं युष्मान् अज् नापयिष्यं युष्मदर्थं स्थानं सज्जयितुं गच्छामि।
3 Anga nongole nu kumu zipiililya i kianza, nikapemya hangi kumusingiilya kitalane, iti ikianza ni nkoli nu nyenye ga mutule mukoli.
यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।
4 Mulingile i nzila ku nongoe,
अहं यत्स्थानं ब्रजामि तत्स्थानं यूयं जानीथ तस्य पन्थानमपि जानीथ।
5 उटोमसो ऐ उमुतम्बुइए uYesu, “Mukulu, shanga kulingile i kianza kulongoe; Itii! ku uhuma uli kulinga inzila?
तदा थोमा अवदत्, हे प्रभो भवान् कुत्र याति तद्वयं न जानीमः, तर्हि कथं पन्थानं j नातुं शक्नुमः?
6 uYesu ऐ उमुतम्बुइए, “ऊनेने यियो nzila, तै नु उपन्ग; कुतिलि नु उहुमिले कुपेम्य kung'wa टत क्वाल कुकील कितलने.
यीशुरकथयद् अहमेव सत्यजीवनरूपपथो मया न गन्ता कोपि पितुः समीपं गन्तुं न शक्नोति।
7 Anga aize muningile unene, aize matulaa mamulingaa nu Tata ga; kandiilya itungili nu kulongoleka mamulingaa hangi mamihengaa u ng'wenso.”
यदि माम् अज् नास्यत तर्हि मम पितरमप्यज् नास्यत किन्त्वधुनातस्तं जानीथ पश्यथ च।
8 uPhilpo ऐ उमुतम्बुइए uYesu, “ंउकुलु, कुलगीले उटत नि इति इकुतुल यकोन्द्य.”
तदा फिलिपः कथितवान्, हे प्रभो पितरं दर्शय तस्मादस्माकं यथेष्टं भविष्यति।
9 uYesu akamutambuila, “Shanga natulaa palung'wi nu nyenye ku itungo ilipu, hang ukili shanga uningile unene, Philipo? Wihi nuanihengilee unene wamihengaa उटत; Kinya उलि उकुलिगित्य, 'कुलगीले उटत?
ततो यीशुः प्रत्यावादीत्, हे फिलिप युष्माभिः सार्द्धम् एतावद्दिनानि स्थितमपि मां किं न प्रत्यभिजानासि? यो जनो माम् अपश्यत् स पितरमप्यपश्यत् तर्हि पितरम् अस्मान् दर्शयेति कथां कथं कथयसि?
10 Shanga muhuiie kina unene nkoli mukati ang'wa Tata, nu Tata ukoli mukati ane, Makani ni kumaligitya kitalanyu shanga kumaligitya ku isigo nilane mukola, badala akwe, ingi Tata nuikiie mukati ane nukituma u mulimo nuakwe.
अहं पितरि तिष्ठामि पिता मयि तिष्ठतीति किं त्वं न प्रत्यषि? अहं यद्वाक्यं वदामि तत् स्वतो न वदामि किन्तु यः पिता मयि विराजते स एव सर्व्वकर्म्माणि कराति।
11 Nihuiili unene, kina nkoli mukati ang'wa Tata, nu Tata ukoli mukati ane; Ga ni iti nihuiili unene ku nsko a milimo ane kulu kuulu.
अतएव पितर्य्यहं तिष्ठामि पिता च मयि तिष्ठति ममास्यां कथायां प्रत्ययं कुरुत, नो चेत् कर्म्महेतोः प्रत्ययं कुरुत।
12 Huiili, huiili, kumuila, nuanso nunihuiie unene, milimo iyo ni nitumaa, ukituma ga ni milimo iyi; nangi ukituma ga ni milimo mikulu ku nsoko nalongolaa kung'wa Tata.
अहं युष्मानतियथार्थं वदामि, यो जनो मयि विश्वसिति सोहमिव कर्म्माणि करिष्यति वरं ततोपि महाकर्म्माणि करिष्यति यतो हेतोरहं पितुः समीपं गच्छामि।
13 Kihi anga mulompe ku lina nilane, nikituma iti kina uTata wahume kukuligwa mu ng'wana.
यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।
14 Anga mulompe kintu kihi ku lina nilane, nilanso kituma.
यदि मम नाम्ना यत् कि न्चिद् याचध्वे तर्हि तदहं साधयिष्यामि।
15 Anga mundowe, mukuamba i malagiilyo ane.
यदि मयि प्रीयध्वे तर्हि ममाज् नाः समाचरत।
16 Hangi nika mulompa uTata, Nu ng'wenso ukuminkiilya u muaiilya mungiiza iti kina ahume kutula palung'wi nu nyenye i kali na kali. (aiōn )
ततो मया पितुः समीपे प्रार्थिते पिता निरन्तरं युष्माभिः सार्द्धं स्थातुम् इतरमेकं सहायम् अर्थात् सत्यमयम् आत्मानं युष्माकं निकटं प्रेषयिष्यति। (aiōn )
17 Ng'wau Ng'welu nua tai. u Unkumbigulu shanga uhumule kumusingiilya nuanso ku nsoko shanga umihengile, ang'wi kumumanya nuanso. Ga ni iti unyenye mumulingile nuanso. Kuiti wikiie palung'wi nu nyenye nu kutula mukati anyu.
एतज्जगतो लोकास्तं ग्रहीतुं न शक्नुवन्ति यतस्ते तं नापश्यन् नाजनंश्च किन्तु यूयं जानीथ यतो हेतोः स युष्माकमन्त र्निवसति युष्माकं मध्ये स्थास्यति च।
18 Shanga kumuleka ming'wene; Nikasuka kitalanyu.
अहं युष्मान् अनाथान् कृत्वा न यास्यामि पुनरपि युष्माकं समीपम् आगमिष्यामि।
19 Ku itungo ihelu, u unkumbigulu shanga ukunihenga hangi, kuiti unyenye mukunihenga. Ku nsoko ni kiie, ga nu nyenye mukikie.
कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ; अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ।
20 Mu luhiku nulanso mukulinga kina unene nkoli mukati ang'wa Tata, ni kina unyenye mukoli mukati ane, ni kina unene nkoli mukati anyu.
पितर्य्यहमस्मि मयि च यूयं स्थ, तथाहं युष्मास्वस्मि तदपि तदा j नास्यथ।
21 Wihii nui ambaa i malagiilyo ane nu kituma, yuyo ung'wi niiza undoilwe unene; hangi niiza undoilwe unene wikalowa nu Tata nuane, Hangi nikamulowa hangi nikigeeleka unene mukola kitalakwe.”
यो जनो ममाज् ना गृहीत्वा ता आचरति सएव मयि प्रीयते; यो जनश्च मयि प्रीयते सएव मम पितुः प्रियपात्रं भविष्यति, तथाहमपि तस्मिन् प्रीत्वा तस्मै स्वं प्रकाशयिष्यामि।
22 uYuda (शन्ग ईस्करिओते) अकमुइल uYesu, “ंउकुलु, ईती इन्गि कि न्तुनि किकुपुमिल किन उकिगीलेक मुकोल कितैतु नि शन्ग कु उन्कुम्बिगुलु?
तदा ईष्करियोतीयाद् अन्यो यिहूदास्तमवदत्, हे प्रभो भवान् जगतो लोकानां सन्निधौ प्रकाशितो न भूत्वास्माकं सन्निधौ कुतः प्रकाशितो भविष्यति?
23 uYesu ऐ उसुकीये अकमुतम्बुइल, “आन्ग ize विहि उकुन्दोव, उकुलुअम्ब उ लुकनि नु लने, नु टत नुअने उकुमुलोव, हन्गि किकपेम्ब्य नु kuzipya लिकलो लितु palung'wi नु ng'wenso.
ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज् ना अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवा न्च तन्निकटमागत्य तेन सह निवत्स्यावः।
24 Wihi niiza shanga undoilwe unene, shanga wiambaa u lukani nulane. Lukani naza mukija shanga lane ila lang'wa Tata naza undagiiye.
यो जनो मयि न प्रीयते स मम कथा अपि न गृह्लाति पुनश्च यामिमां कथां यूयं शृणुथ सा कथा केवलस्य मम न किन्तु मम प्रेरको यः पिता तस्यापि कथा।
25 Nimaligitilye imakani aya kitalanyu, itungo ni nkili kikie mukati anyu.
इदानीं युष्माकं निकटे विद्यमानोहम् एताः सकलाः कथाः कथयामि।
26 Ga नि इति, उंउपोईल्यि, Ng'wau Ng'welu, naiza उटत उकुमुलगील्य कु लिन लने, उकुमुमन्यिस इ मकनि इहि हन्गि विकमुतेन्द मुकिम्बुकील्ये इहि naiza निमलिगितिल्ये कितलन्यु.
किन्त्वितः परं पित्रा यः सहायो. अर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।
27 U ulyuuku, kuminkiilya ulyuuku nuane unyenye, shanga kuminkiilya uwu anga unkumbigulu nuipumyaa. Leki kuzipyi inkolo nianyu kutula nu lwago, nu woa.
अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।
28 Ai migule iti nai numutambuie, 'Nongoe yane, hangi nikasuka kitalanyu, 'Anga aza ize mundoilwe unene, aza muze mukete ulowa kunsoko nongoe kung'wa Tata, kunsoko uTata ingi mukulu kukila unene.
अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्।
29 Itungili nakondyaa kumutambuila ze ikili kupumila iti kina, itungo anga lipumile, muhume kuhuiila.
तस्या घटनायाः समये यथा युष्माकं श्रद्धा जायते तदर्थम् अहं तस्या घटनायाः पूर्व्वम् इदानीं युष्मान् एतां वार्त्तां वदामि।
30 Shanga kutambula nu nyenye makani idu, kunsoko mukulu nua ihi iyi upembilye, Nuanso mugila ingulu migulya lane,
इतः परं युष्माभिः सह मम बहव आलापा न भविष्यन्ति यतः कारणाद् एतस्य जगतः पतिरागच्छति किन्तु मया सह तस्य कोपि सम्बन्धो नास्ति।
31 kuiti kina u unkumbigulu ulije kulinga kina numuloilwe उटत, नितुमा इको उटत nukundagiilya unene, anga iti nai uninkiiye ilagiilyo. Nyansuki, hangi kupume i kianza iki.
अहं पितरि प्रेम करोमि तथा पितु र्विधिवत् कर्म्माणि करोमीति येन जगतो लोका जानन्ति तदर्थम् उत्तिष्ठत वयं स्थानादस्माद् गच्छाम।