< Ntendo nia itumi 11 >
1 Itumi ni anya ndugu awo nai akoli uko ku Yudea nai igulye kina anyaingu alusingiilya u lukani nulang'wa Itunda.
itthaM bhinnadeshIyalokA apIshvarasya vAkyam agR^ihlan imAM vArttAM yihUdIyadeshasthapreritA bhrAtR^igaNashcha shrutavantaH|
2 uPetro nai wakiza uko kuYerusalemu, idale ilo nila antu nai atalwa ikidamu akandya ku musosha, Azeligitya,
tataH pitare yirUshAlamnagaraM gatavati tvakChedino lokAstena saha vivadamAnA avadan,
3 “Wa ambinkana nia antu nishanga atawe ikidamu nu kulya nienso!”
tvam atvakChedilokAnAM gR^ihaM gatvA taiH sArddhaM bhuktavAn|
4 Kuiti uPetro ai wandilye kuganula i kintu mu kati; azeligitya,
tataH pitara AditaH kramashastatkAryyasya sarvvavR^ittAntamAkhyAtum ArabdhavAn|
5 “Aza nkoli kulompa mu kisali nika Yafa, nihenga muloto nua kiseme kikusima pihi anga ng'wenda mukulu ukusima kupuma mi ilunde ku nkigo niakwe inne. kikasima kitalane.
yAphonagara ekadAhaM prArthayamAno mUrchChitaH san darshanena chaturShu koNeShu lambanamAnaM vR^ihadvastramiva pAtramekam AkAshadavaruhya mannikaTam AgachChad apashyam|
6 Nikakigoza nu kusiga migulya akwe. Nikihenga ikali nia migulu inne niyikiie mi ihi, ni ikali nia mihaka ni ikali ni yagulaa ni nyunyi nia kilunde.
pashchAt tad ananyadR^iShTyA dR^iShTvA vivichya tasya madhye nAnAprakArAn grAmyavanyapashUn urogAmikhecharAMshcha dR^iShTavAn;
7 Uugwa nikija luli lukuligitya nu nene, “Uka, Petro, sinza hangi ulye!”
he pitara tvamutthAya gatvA bhuMkShva mAM sambodhya kathayantaM shabdamekaM shrutavAMshcha|
8 Nikaligitya, “Shanga uu, Mukulu, mu mulomo nuane shanga yakaiyee kingila kintu kihi ni shanga keigwe ang'wi kishapu”
tatohaM pratyavadaM, he prabho netthaM bhavatu, yataH ki nchana niShiddham ashuchi dravyaM vA mama mukhamadhyaM kadApi na prAvishat|
9 Kuiti u luli lukansukiilya hangi kupuma kilunde, iko Itunda nukitanantilye kutula ingi kelu, leka kukitanga ingi kizung'wa,
aparam Ishvaro yat shuchi kR^itavAn tanniShiddhaM na jAnIhi dvi rmAmpratIdR^ishI vihAyasIyA vANI jAtA|
10 Iki ai kipumie nkua itaatu, ni kila kintu kikaholwa kilunde hangi.
triritthaM sati tat sarvvaM punarAkAsham AkR^iShTaM|
11 Goza, itungo nilanso antu a taatu ai atulaa imikile ntongeela ito ilo nai kumoli; alagiigwe kupuma ku Kaisaria kupembya kitalane.
pashchAt kaisariyAnagarAt trayo janA mannikaTaM preShitA yatra niveshane sthitohaM tasmin samaye tatropAtiShThan|
12 Ng'wau Ng'welu akantambuila kulongola nienso, hangi ndeke kuhutana nienso. Awa agoha ni mu tandatu akalongola palung'wi nu nene hangi ai kulongoe mi ito nila muntu ung'wi.
tadA niHsandehaM taiH sArddhaM yAtum AtmA mAmAdiShTavAn; tataH paraM mayA sahaiteShu ShaDbhrAtR^iShu gateShu vayaM tasya manujasya gR^ihaM prAvishAma|
13 Ai ukutambuie iti nai umihengile u malaika wimikile mukati ito nilakwe azeligitya, “Ndagiilye ku Yafa numulete uSimioni niiza ilina nilakwe i lulya ingi Petro.
sosmAkaM nikaTe kathAmetAm akathayat ekadA dUta ekaH pratyakShIbhUya mama gR^ihamadhye tiShTan mAmityAj nApitavAn, yAphonagaraM prati lokAn prahitya pitaranAmnA vikhyAtaM shimonam AhUyaya;
14 Ukuligitya u lukani kitalako mu uwu ukugunika uewe ni ito nilako lihi.”
tatastava tvadIyaparivArANA ncha yena paritrANaM bhaviShyati tat sa upadekShyati|
15 Nai nandilye kuligitya nienso, Ng'wau Ng'welu wakiza migulya ao anga kitaitu u ng'wandyo.
ahaM tAM kathAmutthApya kathitavAn tena prathamam asmAkam upari yathA pavitra AtmAvarUDhavAn tathA teShAmapyupari samavarUDhavAn|
16 Nkimbukile i makani a Mukulu, nai uligitile, “uYohana ai wogilye ku mazi, kuiti mukoja ku Ng'wau Ng'welu.”
tena yohan jale majjitavAn iti satyaM kintu yUyaM pavitra Atmani majjitA bhaviShyatha, iti yadvAkyaM prabhuruditavAn tat tadA mayA smR^itam|
17 Hangi anga Itunda upumilye isongelyo anga nai ukinkiiye usese nai kumukuiye u Mukulu uYesu Kristo, unene ingi nyenyu, kina nihume kumukingila Itunda?
ataH prabhA yIshukhrIShTe pratyayakAriNo ye vayam asmabhyam Ishvaro yad dattavAn tat tebhyo lokebhyopi dattavAn tataH kohaM? kimaham IshvaraM vArayituM shaknomi?
18 Nai akija imakani aya, shanga ikasusha, ila akamulumbiilya Itunda nu kuligitya, Itunda upumilye ila itunu kunsoko ni awa anyaingu ga.”
kathAmetAM shruvA te kShAntA Ishvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IshvaronyadeshIyalokebhyopi manaHparivarttanarUpaM dAnam adAt|
19 Uugwa ahuiili naza u lwago ai landiiye mu nsha ang'wa Stephano ai asapatie kupuma ku Yerusalemu- ahuiili awa akalongola kaheelu, kupikiila ku Foinike, Kipro ni Antiokia. Ai a atambuie kutula lukani lang'wa Yesu wing'wene ku Ayahudi nu sese ku muya nuili wihi.
stiphAnaM prati upadrave ghaTite ye vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kevalayihUdIyalokAn vinA kasyApyanyasya samIpa Ishvarasya kathAM na prAchArayan|
20 Kuiti ang'wi ao ingi antu kupuma ku Kipro ni Krene, ai azile ku Antiokia nu kuligitya ni Ayunani nu kumutanantya uMukulu uYesu.
aparaM teShAM kuprIyAH kurInIyAshcha kiyanto janA AntiyakhiyAnagaraM gatvA yUnAnIyalokAnAM samIpepi prabhoryIshoH kathAM prAchArayan|
21 Nu mukono nua Mukulu ai watulaa palung'wi ni enso, ni antu idu akahuiila nu kumupilukila uMukulu.
prabhoH karasteShAM sahAya AsIt tasmAd aneke lokA vishvasya prabhuM prati parAvarttanta|
22 Makani ao akapika mu akutwi ni i tekeelo nila ku Yerusalemu; hangi akamulagiilya uBarnaba walongole kupikiila ku Antiokia.
iti vArttAyAM yirUshAlamasthamaNDalIyalokAnAM karNagocharIbhUtAyAm AntiyakhiyAnagaraM gantu te barNabbAM prairayan|
23 Nai wakapembya nu kihenga i ipegwa niang'wa Itunda ai wiloile; nu kua kinyila ihi kusaga nu Mukulu mu nkolo niao.
tato barNabbAstatra upasthitaH san IshvarasyAnugrahasya phalaM dR^iShTvA sAnando jAtaH,
24 Ku nsoko ai watulaa muntu mukende hangi wizuiwe nu Ng'wau Ng'welu nu u huiili ni antu idu akongeeleka mu Mukulu.
sa svayaM sAdhu rvishvAsena pavitreNAtmanA cha paripUrNaH san ganoniShTayA prabhAvAsthAM karttuM sarvvAn upadiShTavAn tena prabhoH shiShyA aneke babhUvuH|
25 Panyambele, uBarnaba ai ulongoe ku Tarso kumihenga uSauli.
sheShe shaulaM mR^igayituM barNabbAstArShanagaraM prasthitavAn| tatra tasyoddeshaM prApya tam AntiyakhiyAnagaram Anayat;
26 Nai wakamulija, akamuleta ku Antiokia. Ikatula ku ng'waka wihi akilundiila palung'wi ni itekeelo nu kuamanyisa antu idu. Ni amanyisigwa akitangwa akristo ku nkua a ng'wandyo uko ku Antiokia.
tatastau maNDalIsthalokaiH sabhAM kR^itvA saMvatsaramekaM yAvad bahulokAn upAdishatAM; tasmin AntiyakhiyAnagare shiShyAH prathamaM khrIShTIyanAmnA vikhyAtA abhavan|
27 Nu mu mahiku aya anyakidagu akasima kupuma ku Yerusalemu kupikiila ku Antiokia.
tataH paraM bhaviShyadvAdigaNe yirUshAlama AntiyakhiyAnagaram Agate sati
28 Ung'wi ao ingi Agapo uu lina lakwe, akimika aze ulagiiwe nu Ng'wa Ngwelu kina nzala ntaki ikupumila mu unkumbigulu wihi. Iki ai kipumie itungo nula mahiku ang'wa Klaudio.
AgAbanAmA teShAmeka utthAya AtmanaH shikShayA sarvvadeshe durbhikShaM bhaviShyatIti j nApitavAn; tataH klaudiyakaisarasyAdhikAre sati tat pratyakSham abhavat|
29 Ku lulo, amanyisigwa, kila ung'wi nai ukendepilwe. ai alamue kutwala u aiilya ku anyandugu niakoli ku Uyahudi.
tasmAt shiShyA ekaikashaH svasvashaktyanusArato yihUdIyadeshanivAsinAM bhratR^iNAM dinayApanArthaM dhanaM preShayituM nishchitya
30 Ai itumile iti; Ai atumile i mpia ku mukono wan'gwa Barnaba nu Sauli.
barNabbAshaulayo rdvArA prAchInalokAnAM samIpaM tat preShitavantaH|