< Markus 13 >

1 Saat Yesus meninggalkan rumah Tuhan, salah satu murid-Nya berkata kepada-Nya, “Guru, lihatlah batu-batu besar dan bangunan-bangunan megah ini!”
anantaraṁ mandirād bahirgamanakālē tasya śiṣyāṇāmēkastaṁ vyāhr̥tavān hē gurō paśyatu kīdr̥śāḥ pāṣāṇāḥ kīdr̥k ca nicayanaṁ|
2 Jawab Yesus, “Kalian perhatikan baik-baik semua bangunan besar ini? Tidak satu pun batu yang akan tersusun di atas batu yang lain. Semuanya akan dirobohkan.”
tadā yīśustam avadat tvaṁ kimētad br̥hannicayanaṁ paśyasi? asyaikapāṣāṇōpi dvitīyapāṣāṇōpari na sthāsyati sarvvē 'dhaḥkṣēpsyantē|
3 Saat Yesus duduk di Bukit Zaitun menghadap rumah Tuhan, Petrus, Yakobus, Yohanes, dan Andreas bertanya secara pribadi,
atha yasmin kālē jaitungirau mandirasya sammukhē sa samupaviṣṭastasmin kālē pitarō yākūb yōhan āndriyaścaitē taṁ rahasi papracchuḥ,
4 “Guru, tolong beritahukan kepada kami kapan ini akan terjadi. Apa tanda bahwa semua ini akan segera terpenuhi?”
ētā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān|
5 Yesus mulai memberitahukan mereka, kata-Nya, “Kalian harus hati-hati supaya tidak ada yang menipu kalian.
tatō yāśustān vaktumārēbhē, kōpi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata|
6 Banyak orang akan datang dan berkata, ‘Aku adalah Kristus.’ Mereka akan menipu banyak orang.
yataḥ khrīṣṭōhamiti kathayitvā mama nāmnānēkē samāgatya lōkānāṁ bhramaṁ janayiṣyanti;
7 Jangan kuatir jika kalian mendengar tentang perang di sekitar dan perang di tempat yang jauh. Hal-hal ini harus terjadi tetapi ini bukanlah akhir.
kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā ētā avaśyammāvinyaḥ; kintvāpātatō na yugāntō bhaviṣyati|
8 Bangsa akan berperang melawan bangsa, dan kerajaan melawan kerajaan. Akan ada gempa bumi di berbagai tempat, dan kelaparan juga. Ini baru awal, seperti ibu hamil yang rasa sakit untuk melahirkan.
dēśasya vipakṣatayā dēśō rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthānē sthānē bhūmikampō durbhikṣaṁ mahāklēśāśca samupasthāsyanti, sarvva ētē duḥkhasyārambhāḥ|
9 Hati-hati dengan dirimu sendiri! Mereka akan menyerahkan kalian ke pengadilan untuk diadili. Kalian akan dipukuli di tempat pertemuan orang Yahudi. Karena Aku, kalian harus berdiri di hadapan para gubernur dan raja, dan kalian akan menjadi saksi-Ku.
kintu yūyam ātmārthē sāvadhānāstiṣṭhata, yatō lōkā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagr̥hē prahariṣyanti; yūyaṁ madarthē dēśādhipān bhūpāṁśca prati sākṣyadānāya tēṣāṁ sammukhē upasthāpayiṣyadhvē|
10 Sebelum akhir dunia ini, Kabar Baik tentang Aku harus disampaikan ke semua suku bangsa di seluruh dunia.
śēṣībhavanāt pūrvvaṁ sarvvān dēśīyān prati susaṁvādaḥ pracārayiṣyatē|
11 Saat mereka datang untuk menangkap dan mengadilimu, jangan kuatir tentang apa yang harus kamu jawab. Katakan saja apa yang kamu katakan pada saat itu, karena itu bukan kamu yang berbicara, tetapi Roh Kudus.
kintu yadā tē yuṣmān dhr̥tvā samarpayiṣyanti tadā yūyaṁ yadyad uttaraṁ dāsyatha, tadagra tasya vivēcanaṁ mā kuruta tadarthaṁ kiñcidapi mā cintayata ca, tadānīṁ yuṣmākaṁ manaḥsu yadyad vākyam upasthāpayiṣyatē tadēva vadiṣyatha, yatō yūyaṁ na tadvaktāraḥ kintu pavitra ātmā tasya vaktā|
12 Saudara laki-laki akan menyerahkan saudaranya sendiri untuk dibunuh, dan seorang bapak akan menyerahkan anaknya untuk dibunuh. Anak-anak akan berbalik melawan orang tua mereka dan membuat mereka dihukum mati.
tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahastēṣu samarpayiṣyatē, tathā patyāni mātāpitrō rvipakṣatayā tau ghātayiṣyanti|
13 Kamu akan dibenci oleh semua orang karena Aku, tetapi siapapun yang bertahan sampai akhir akan diselamatkan.
mama nāmahētōḥ sarvvēṣāṁ savidhē yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śēṣaparyyantaṁ dhairyyam ālambiṣyatē saēva paritrāsyatē|
14 Tetapi ketika kalian melihat ‘penyembahan berhala yang menajiskan’ berdiri di tempat yang tidak seharusnya (biar pembaca mengerti), maka mereka yang ada di Yudea harus lari ke gunung.
dāniyēlbhaviṣyadvādinā prōktaṁ sarvvanāśi jugupsitañca vastu yadā tvayōgyasthānē vidyamānaṁ drakṣatha (yō janaḥ paṭhati sa budhyatāṁ) tadā yē yihūdīyadēśē tiṣṭhanti tē mahīdhraṁ prati palāyantāṁ;
15 Dan untuk mereka yang sedang ada di atap rumah — janganlah turun untuk mengambil barang apapun juga yang ada di dalam rumah.
tathā yō narō gr̥hōpari tiṣṭhati sa gr̥hamadhyaṁ nāvarōhatu, tathā kimapi vastu grahītuṁ madhyēgr̥haṁ na praviśatu;
16 Mereka yang bekerja di ladang — jangan pulang untuk mengambil jubahmu.
tathā ca yō naraḥ kṣētrē tiṣṭhati sōpi svavastraṁ grahītuṁ parāvr̥tya na vrajatu|
17 Pada waktu bencana itu terjadi, benar-benar sulit bagi ibu-ibu yang sedang hamil atau menyusui pada saat itu, karena mereka akan sulit untuk melarikan diri!
tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yōṣitāṁ durgati rbhaviṣyati|
18 Berdoalah supaya kesusahan besar itu tidak terjadi selama musim dingin.
yuṣmākaṁ palāyanaṁ śītakālē yathā na bhavati tadarthaṁ prārthayadhvaṁ|
19 Karena ini akan menjadi hari-hari penuh kesulitan yang belum pernah terjadi sebelumnya sejak awal penciptaan Allah hingga sekarang, dan kesusahan yang seperti ini tidak akan pernah terjadi lagi.
yatastadā yādr̥śī durghaṭanā ghaṭiṣyatē tādr̥śī durghaṭanā īśvarasr̥ṣṭēḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyatē ca|
20 Jika Allah tidak mempersingkat hari ini, tidak ada yang akan selamat. Namun demi mereka yang sudah Allah pilih, maka kesusahan itu tidak akan berlangsung lama.
aparañca paramēśvarō yadi tasya samayasya saṁkṣēpaṁ na karōti tarhi kasyāpi prāṇabhr̥tō rakṣā bhavituṁ na śakṣyati, kintu yān janān manōnītān akarōt tēṣāṁ svamanōnītānāṁ hētōḥ sa tadanēhasaṁ saṁkṣēpsyati|
21 Jadi, jika ada yang memberitahu kalian, ‘Lihat, inilah Kristus,’ atau ‘lihat, Dia ada di sana,’ jangan kalian percaya.
anyacca paśyata khrīṣṭōtra sthānē vā tatra sthānē vidyatē, tasminkālē yadi kaścid yuṣmān ētādr̥śaṁ vākyaṁ vyāharati, tarhi tasmin vākyē bhaiva viśvasita|
22 Karena Kristus-Kristus palsu dan nabi-nabi palsu akan muncul, dan mereka akan melakukan tanda-tanda dan mujizat-mujizat untuk menipu orang-orang pilihan Allah, jika itu mungkin.
yatōnēkē mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manōnītalōkānāmapi mithyāmatiṁ janayiṣyanti|
23 Karena itu kalian harus hati-hati! Aku sudah memberitahukan segalanya kepada kalian sebelum hal-hal itu terjadi.
paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|
24 Inilah yang akan terjadi setelah masalah itu: ‘matahari akan menjadi gelap, bulan tidak akan bersinar lagi,
aparañca tasya klēśakālasyāvyavahitē parakālē bhāskaraḥ sāndhakārō bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|
25 bintang-bintang akan jatuh dari langit, dan kekuatan surgawi akan terguncang.’
nabhaḥsthāni nakṣatrāṇi patiṣyanti, vyōmamaṇḍalasthā grahāśca vicaliṣyanti|
26 Pada waktu itu semua orang akan melihat Anak Manusia datang di antara awan-awan, dengan kuasa dan kemuliaan yang besar dari surga.
tadānīṁ mahāparākramēṇa mahaiśvaryyēṇa ca mēghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyantē|
27 Dia akan mengutus para malaikat, dan mengumpulkan semua orang pilihan-Nya dari mana pun mereka berada, dari bagian terjauh di bumi hingga titik terjauh di surga.
anyacca sa nijadūtān prahitya nabhōbhūmyōḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanōnītalōkān saṁgrahīṣyati|
28 Ambil pelajaran dari pohon ara. Ketika ranting-rantingnya sudah menjadi lunak dan tunas-tunasnya mulai mengeluarkan daun, kalian tahu bahwa musim panas sudah dekat.
uḍumbaratarō rdr̥ṣṭāntaṁ śikṣadhvaṁ yadōḍumbarasya tarō rnavīnāḥ śākhā jāyantē pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidhō bhavatīti yūyaṁ jñātuṁ śaknutha|
29 Ketika kalian melihat tanda-tanda itu mulai terjadi, kalian harus tahu bahwa waktu kedatangan-Ku kembali sudah dekat!
tadvad ētā ghaṭanā dr̥ṣṭvā sa kālō dvāryyupasthita iti jānīta|
30 Saya katakan yang sebenarnya, generasi ini tidak akan berakhir sampai semua hal ini terjadi.
yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalōkānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyantē|
31 Langit dan bumi akan berakhir, tetapi perkataan-Ku tetap berlaku untuk selama-lamanya.
dyāvāpr̥thivyō rvicalitayōḥ satyō rmadīyā vāṇī na vicaliṣyati|
32 Tidak ada yang tahu hari atau jam kapan ini akan terjadi — para malaikat di surga pun tidak tahu, dan Anak pun tidak; hanya Bapa sendiri yang tahu.
aparañca svargasthadūtagaṇō vā putrō vā tātādanyaḥ kōpi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati|
33 Jadi kalian harus berhati-hati, tetap berjaga-jaga dan berdoa! Karena kamu tidak tahu kapan ini akan terjadi.
ataḥ sa samayaḥ kadā bhaviṣyati, ētajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ;
34 Ini seperti seorang pria yang pergi dalam perjalanan. Sebelum dia meninggalkan rumahnya, dia membagi tugas kepada setiap pelayannya dan menjelaskan tanggung jawab mereka masing-masing. Dia juga menyuruh penjaga pintu untuk menjaga baik-baik sampai dia kembali.
yadvat kaścit pumān svanivēśanād dūradēśaṁ prati yātrākaraṇakālē dāsēṣu svakāryyasya bhāramarpayitvā sarvvān svē svē karmmaṇi niyōjayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ|
35 Jadi tetap bersiap-siap dan berjaga-jaga, karena kamu tidak tahu kapan pemilik rumah akan kembali. Mungkin di sore hari, di tengah malam, sebelum matahari terbit, atau di pagi hari.
gr̥hapatiḥ sāyaṁkālē niśīthē vā tr̥tīyayāmē vā prātaḥkālē vā kadāgamiṣyati tad yūyaṁ na jānītha;
36 Jangan sampai waktu pemilik rumah datang, ternyata kalian sedang tidur.
sa haṭhādāgatya yathā yuṣmān nidritān na paśyati, tadarthaṁ jāgaritāstiṣṭhata|
37 Apa yang saya katakan, saya memberitahu semua orang: Perhatikan!”
yuṣmānahaṁ yad vadāmi tadēva sarvvān vadāmi, jāgaritāstiṣṭhatēti|

< Markus 13 >