< Máté 5 >
1 Mikor pedig látta Jézus a sokaságot, felment a hegyre, leült, és odamentek hozzá tanítványai.
अनन्तरं स जननिवहं निरीक्ष्य भूधरोपरि व्रजित्वा समुपविवेश।
2 És megnyitva száját, így tanította őket:
तदानीं शिष्येषु तस्य समीपमागतेषु तेन तेभ्य एषा कथा कथ्याञ्चक्रे।
3 „Boldogok a lelki szegények, mert övék a mennyeknek országa.
अभिमानहीना जना धन्याः, यतस्ते स्वर्गीयराज्यम् अधिकरिष्यन्ति।
4 Boldogok, akik sírnak, mert ők megvigasztaltatnak.
खिद्यमाना मनुजा धन्याः, यस्मात् ते सान्त्वनां प्राप्सन्ति।
5 Boldogok a szelídek, mert ők örökségül bírják a földet.
नम्रा मानवाश्च धन्याः, यस्मात् ते मेदिनीम् अधिकरिष्यन्ति।
6 Boldogok, akik éheznek és szomjaznak az igazságra, mert ők megelégíttetnek.
धर्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति।
7 Boldogok az irgalmasok, mert ők irgalmasságot nyernek.
कृपालवो मानवा धन्याः, यस्मात् ते कृपां प्राप्स्यन्ति।
8 Boldogok, akiknek szívük tiszta, mert ők az Istent meglátják.
निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।
9 Boldogok a békességre igyekezők, mert ők az Isten fiainak mondatnak.
मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।
10 Boldogok, akik háborúságot szenvednek az igazságért, mert övék a mennyek országa.
धर्म्मकारणात् ताडिता मनुजा धन्या, यस्मात् स्वर्गीयराज्ये तेषामधिकरो विद्यते।
11 Boldogok vagytok, ha szidalmaznak és háborgatnak titeket, gonosz hazugságokat mondanak rólatok énmiattam.
यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं धन्याः।
12 Örüljetek és örvendezzetek, mert a ti jutalmatok bőséges a mennyekben, hiszen így háborgatták a prófétákat is, akik előttetek éltek.“
तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।
13 „Ti vagytok a földnek sója. Ha pedig a só megízetlenül, mivel sózzák meg? Nem jó azután semmire, csak arra, hogy kidobják, és eltapossák az emberek.
युयं मेदिन्यां लवणरूपाः, किन्तु यदि लवणस्य लवणत्वम् अपयाति, तर्हि तत् केन प्रकारेण स्वादुयुक्तं भविष्यति? तत् कस्यापि कार्य्यस्यायोग्यत्वात् केवलं बहिः प्रक्षेप्तुं नराणां पदतलेन दलयितुञ्च योग्यं भवति।
14 Ti vagytok a világ világossága. Nem rejthetik el a hegyen épült várost.
यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।
15 Gyertyát sem azért gyújtanak, hogy a véka alá tegyék, hanem hogy a gyertyatartóba, hogy fényljék mindazoknak, akik a házban vannak.
अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति।
16 Úgy fényljék a ti világosságotok az emberek előtt, hogy lássák a ti jó cselekedeteiteket, és dicsőítsék a ti mennyei Atyátokat.“
येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
17 „Ne gondoljátok, hogy a törvénynek vagy a prófétáknak eltörléséért jöttem. Nem azért jöttem, hogy eltöröljem, hanem inkább, hogy betöltsem.
अहं व्यवस्थां भविष्यद्वाक्यञ्च लोप्तुम् आगतवान्, इत्थं मानुभवत, ते द्वे लोप्तुं नागतवान्, किन्तु सफले कर्त्तुम् आगतोस्मि।
18 Mert bizony mondom néktek, míg az ég és föld el nem múlik, a törvényből egy ióta vagy egyetlen pontocska sem múlik el, amíg minden be nem teljesedik.
अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र्ध्वंसो न भविष्यति, तावत् सर्व्वस्मिन् सफले न जाते व्यवस्थाया एका मात्रा बिन्दुरेकोपि वा न लोप्स्यते।
19 Ezért ha valaki csak egyet is eltöröl a legkisebb parancsolatok közül, és úgy tanítja az embereket, a mennyeknek országában a legkisebb lesz; ha pedig valaki eszerint cselekszik, és úgy tanít, az a mennyeknek országában nagy lesz.
तस्मात् यो जन एतासाम् आज्ञानाम् अतिक्षुद्राम् एकाज्ञामपी लंघते मनुजांञ्च तथैव शिक्षयति, स स्वर्गीयराज्ये सर्व्वेभ्यः क्षुद्रत्वेन विख्यास्यते, किन्तु यो जनस्तां पालयति, तथैव शिक्षयति च, स स्वर्गीयराज्ये प्रधानत्वेन विख्यास्यते।
20 Mert mondom néktek, ha a ti igazságtok nem több az írástudók és farizeusok igazságánál, semmiképpen sem mehettek be a mennyeknek országába.
अपरं युष्मान् अहं वदामि, अध्यापकफिरूशिमानवानां धर्म्मानुष्ठानात् युष्माकं धर्म्मानुष्ठाने नोत्तमे जाते यूयम् ईश्वरीयराज्यं प्रवेष्टुं न शक्ष्यथ।
21 Hallottátok, hogy megmondatott a régieknek: »Ne ölj, mert aki öl, méltó az ítéletre.«
अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि।
22 Én pedig azt mondom nektek, hogy mindaz, aki haragszik atyjafiára ok nélkül, méltó az ítéletre; aki pedig azt mondja az atyjafiának: ostoba, méltó a főtörvényszékre; aki pedig azt mondja: bolond, méltó a gyehenna tüzére. (Geenna )
किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति। (Geenna )
23 Ezért, ha ajándékodat az oltárra viszed, és ott eszedbe jut, hogy a te atyádfiának valami panasza van ellened,
अतो वेद्याः समीपं निजनैवेद्ये समानीतेऽपि निजभ्रातरं प्रति कस्माच्चित् कारणात् त्वं यदि दोषी विद्यसे, तदानीं तव तस्य स्मृति र्जायते च,
24 hagyd ott az oltár előtt ajándékodat, és menj el, és előbb békülj meg atyádfiával, és azután visszajőve vidd fel ajándékodat.
तर्हि तस्या वेद्याः समीपे निजनैवैद्यं निधाय तदैव गत्वा पूर्व्वं तेन सार्द्धं मिल, पश्चात् आगत्य निजनैवेद्यं निवेदय।
25 Légy jóakarója ellenségednek hamar, amíg az úton együtt vagy vele, hogy ellenséged valamiképpen a bíró kezébe ne adjon, és a bíró oda ne adjon a poroszló kezébe, és tömlöcbe ne vessen téged.
अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः।
26 Bizony mondom néked: ki nem jössz onnan, mígnem megfizetsz az utolsó fillérig.
तर्हि त्वामहं तथ्थं ब्रवीमि, शेषकपर्दकेऽपि न परिशोधिते तस्मात् स्थानात् कदापि बहिरागन्तुं न शक्ष्यसि।
27 Hallottátok, hogy megmondatott a régieknek: Ne paráználkodj!
अपरं त्वं मा व्यभिचर, यदेतद् वचनं पूर्व्वकालीनलोकेभ्यः कथितमासीत्, तद् यूयं श्रुतवन्तः;
28 Én pedig azt mondom nektek, ha valaki gonosz kívánsággal tekint egy asszonyra, már paráználkodott azzal az ő szívében.
किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्।
29 Ha pedig jobb szemed megbotránkoztat téged, vájd ki azt, és vesd el magadtól, mert jobb neked, hogy egy vesszen el a tagjaid közül, semhogy egész tested a gyehennára vettessék. (Geenna )
तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैकाङ्गस्य नाशो वरं। (Geenna )
30 És ha jobb kezed botránkoztat meg téged, vágd le, és vesd el magadtól, mert jobb neked, hogy egy vesszen el tagjaid közül, semhogy egész tested a gyehennára vettessék. (Geenna )
यद्वा तव दक्षिणः करो यदि त्वां बाधते, तर्हि तं करं छित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् एकाङ्गस्य नाशो वरं। (Geenna )
31 Megmondatott továbbá: »Ha valaki elbocsátja feleségét, adjon neki válólevelet.«
उक्तमास्ते, यदि कश्चिन् निजजायां परित्यक्त्तुम् इच्छति, तर्हि स तस्यै त्यागपत्रं ददातु।
32 Én pedig azt mondom nektek: Ha valaki elbocsátja feleségét, a paráznaság esetét kivéve, az paráznává teszi őt, és aki elbocsátott asszonyt vesz el, paráznaságot követ el.
किन्त्वहं युष्मान् व्याहरामि, व्यभिचारदोषे न जाते यदि कश्चिन् निजजायां परित्यजति, तर्हि स तां व्यभिचारयति; यश्च तां त्यक्तां स्त्रियं विवहति, सोपि व्यभिचरति।
33 Ismét hallottátok, hogy megmondatott a régieknek: »Hamisan ne esküdj, hanem teljesítsd az Úrnak tett esküidet.«
पुनश्च त्वं मृषा शपथम् न कुर्व्वन् ईश्चराय निजशपथं पालय, पूर्व्वकालीनलोकेभ्यो यैषा कथा कथिता, तामपि यूयं श्रुतवन्तः।
34 Én pedig azt mondom nektek: Egyáltalán ne esküdjetek: se az égre, mert az az Istennek királyi széke,
किन्त्वहं युष्मान् वदामि, कमपि शपथं मा कार्ष्ट, अर्थतः स्वर्गनाम्ना न, यतः स ईश्वरस्य सिंहासनं;
35 se a földre, mert az az ő lábainak zsámolya, sem Jeruzsálemre, mert az a nagy Királynak városa;
पृथिव्या नाम्नापि न, यतः सा तस्य पादपीठं; यिरूशालमो नाम्नापि न, यतः सा महाराजस्य पुरी;
36 de ne esküdj saját fejedre se, mert egyetlen hajszálat sem tehetsz fehérré vagy feketévé,
निजशिरोनाम्नापि न, यस्मात् तस्यैकं कचमपि सितम् असितं वा कर्त्तुं त्वया न शक्यते।
37 hanem legyen a ti beszédetekben az igen igen, a nem nem; ami pedig ezeken felül van, az a gonosztól való.
अपरं यूयं संलापसमये केवलं भवतीति न भवतीति च वदत यत इतोऽधिकं यत् तत् पापात्मनो जायते।
38 Hallottátok, hogy megmondatott: »szemet szemért és fogat fogért.«
अपरं लोचनस्य विनिमयेन लोचनं दन्तस्य विनिमयेन दन्तः पूर्व्वक्तमिदं वचनञ्च युष्माभिरश्रूयत।
39 Én pedig azt mondom nektek: Ne álljatok ellene a gonosznak, hanem aki arcul üt téged jobb felől, fordítsd felé a másik orcádat is.
किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय।
40 És aki törvénykezni akar fölötted, és elvenni az alsóruhádat, engedd oda neki a felsőt is.
अपरं केनचित् त्वया सार्ध्दं विवादं कृत्वा तव परिधेयवसने जिघृतिते तस्मायुत्तरीयवसनमपि देहि।
41 És aki téged egy mérföldre akar kényszeríteni, menj el vele kettőre.
यदि कश्चित् त्वां क्रोशमेकं नयनार्थं अन्यायतो धरति, तदा तेन सार्ध्दं क्रोशद्वयं याहि।
42 Aki tőled kér, adj neki, és aki tőled kölcsön akar kérni, el ne fordulj attól.
यश्च मानवस्त्वां याचते, तस्मै देहि, यदि कश्चित् तुभ्यं धारयितुम् इच्छति, तर्हि तं प्रति परांमुखो मा भूः।
43 Hallottátok, hogy megmondatott: »Szeresd felebarátodat, és gyűlöld ellenségedet.«
निजसमीपवसिनि प्रेम कुरु, किन्तु शत्रुं प्रति द्वेषं कुरु, यदेतत् पुरोक्तं वचनं एतदपि यूयं श्रुतवन्तः।
44 Én pedig azt mondom nektek: Szeressétek ellenségeiteket! Áldjátok azokat, akik titeket átkoznak, jót tegyetek azokkal, akik titeket gyűlölnek, imádkozzatok azokért, akik háborgatnak és kergetnek titeket.
किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
45 Hogy a mennyei Atyátok fiai legyetek, aki felhozza napját mind a gonoszokra, mind a jókra, és esőt ad mind az igazaknak, mind a hamisaknak.
तत्र यः सतामसताञ्चोपरि प्रभाकरम् उदाययति, तथा धार्म्मिकानामधार्म्मिकानाञ्चोपरि नीरं वर्षयति तादृशो यो युष्माकं स्वर्गस्थः पिता, यूयं तस्यैव सन्ताना भविष्यथ।
46 Mert ha azokat szeretitek, akik titeket szeretnek, micsoda jutalmat vártok? Avagy a vámszedők is nem ugyanezt cselekszik-e?
ये युष्मासु प्रेम कुर्व्वन्ति, यूयं यदि केवलं तेव्वेव प्रेम कुरुथ, तर्हि युष्माकं किं फलं भविष्यति? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?
47 És ha csak atyátokfiait köszöntitek, mit tesztek másoknál többet? A vámszedők is nem ugyanígy cselekszenek-e?
अपरं यूयं यदि केवलं स्वीयभ्रातृत्वेन नमत, तर्हि किं महत् कर्म्म कुरुथ? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?
48 Legyetek azért tökéletesek, miként mennyei Atyátok tökéletes.“
तस्मात् युष्माकं स्वर्गस्थः पिता यथा पूर्णो भवति, यूयमपि तादृशा भवत।