< Zsidókhoz 7 >

1 Mert ez a Melkisédek, Sálem királya, a felséges Isten papja, aki a királyok leveréséből visszatérő Ábrahámmal találkozott és őt megáldotta,
शालमस्य राजा सर्व्वोपरिस्थस्येश्वरस्य याजकश्च सन् यो नृपतीनां मारणात् प्रत्यागतम् इब्राहीमं साक्षात्कृत्याशिषं गदितवान्,
2 akinek tizedet is adott Ábrahám mindenből, aki először is, ha nevét magyarázzuk, az igazság királya, azután pedig Sálem királya, azaz a békesség királya is,
यस्मै चेब्राहीम् सर्व्वद्रव्याणां दशमांशं दत्तवान् स मल्कीषेदक् स्वनाम्नोऽर्थेन प्रथमतो धर्म्मराजः पश्चात् शालमस्य राजार्थतः शान्तिराजो भवति।
3 aki apa, anya nélkül, nemzetség nélkül való, sem napjainak kezdete, sem életének vége nincs, de miután hasonlóvá lett az Isten Fiához, pap marad örökké.
अपरं तस्य पिता माता वंशस्य निर्णय आयुष आरम्भो जीवनस्य शेषश्चैतेषाम् अभावो भवति, इत्थं स ईश्वरपुत्रस्य सदृशीकृतः, स त्वनन्तकालं यावद् याजकस्तिष्ठति।
4 De nézzétek, milyen nagy ő, akinek Ábrahám pátriárka tizedet adott zsákmányából.
अतएवास्माकं पूर्व्वपुरुष इब्राहीम् यस्मै लुठितद्रव्याणां दशमांशं दत्तवान् स कीदृक् महान् तद् आलोचयत।
5 Akik Lévi fiai közül nyerik el a papságot, szintén van parancsuk arra, hogy a törvény szerint tizedet szedjenek a néptől, azaz az ő atyafiaiktól, jóllehet ők is Ábrahámtól származtak,
याजकत्वप्राप्ता लेवेः सन्ताना व्यवस्थानुसारेण लोकेभ्योऽर्थत इब्राहीमो जातेभ्यः स्वीयभ्रातृभ्यो दशमांशग्रहणस्यादेशं लब्धवन्तः।
6 de az, aki nem az ő nemzetségükből való, mégis tizedet vett Ábrahámtól, és az ígéret birtokosát megáldotta,
किन्त्वसौ यद्यपि तेषां वंशात् नोत्पन्नस्तथापीब्राहीमो दशमांशं गृहीतवान् प्रतिज्ञानाम् अधिकारिणम् आशिषं गदितवांश्च।
7 pedig nem lehet vitás, hogy a nagyobb áldja meg a kisebbet.
अपरं यः श्रेयान् स क्षुद्रतरायाशिषं ददातीत्यत्र कोऽपि सन्देहो नास्ति।
8 Itt halandó emberek szednek tizedet, ott ellenben az, akiről bizonyságunk van, hogy él.
अपरम् इदानीं ये दशमांशं गृह्लन्ति ते मृत्योरधीना मानवाः किन्तु तदानीं यो गृहीतवान् स जीवतीतिप्रमाणप्राप्तः।
9 És hogy úgy mondjam, Ábrahám személyében a tizedet szedő Lévi is tizedet adott,
अपरं दशमांशग्राही लेविरपीब्राहीम्द्वारा दशमांशं दत्तवान् एतदपि कथयितुं शक्यते।
10 mert jelen volt már atyja ágyékában, amikor annak elébe ment Melkisédek.
यतो यदा मल्कीषेदक् तस्य पितरं साक्षात् कृतवान् तदानीं स लेविः पितुरुरस्यासीत्।
11 Ha tehát a lévita papság által elérhető volna a tökéletesség, (mert a nép ez alatt kapta a törvényt), mi szükség még azt mondani, hogy más pap támadjon Melkisédek rendje szerint és ne az Áron rendje szerint?
अपरं यस्य सम्बन्धे लोका व्यवस्थां लब्धवन्तस्तेन लेवीययाजकवर्गेण यदि सिद्धिः समभविष्यत् तर्हि हारोणस्य श्रेण्या मध्याद् याजकं न निरूप्येश्वरेण मल्कीषेदकः श्रेण्या मध्याद् अपरस्यैकस्य याजकस्योत्थापनं कुत आवश्यकम् अभविष्यत्?
12 Mert a papság megváltozásával szükségképen megváltozik a törvény is.
यतो याजकवर्गस्य विनिमयेन सुतरां व्यवस्थाया अपि विनिमयो जायते।
13 Mert az, akiről ezeket mondjuk, az más nemzetségből származott, amelyből senki sem szolgált az oltárnál,
अपरञ्च तद् वाक्यं यस्योद्देश्यं सोऽपरेण वंशेन संयुक्ताऽस्ति तस्य वंशस्य च कोऽपि कदापि वेद्याः कर्म्म न कृतवान्।
14 mert nyilvánvaló, hogy a mi Urunk Júdából támadt, amely nemzetségre nézve Mózes semmit sem szólt a papságról.
वस्तुतस्तु यं वंशमधि मूसा याजकत्वस्यैकां कथामपि न कथितवान् तस्मिन् यिहूदावंशेऽस्माकं प्रभु र्जन्म गृहीतवान् इति सुस्पष्टं।
15 És az még inkább nyilvánvaló, ha Melkisédekhez hasonlóan támad más pap,
तस्य स्पष्टतरम् अपरं प्रमाणमिदं यत् मल्कीषेदकः सादृश्यवतापरेण तादृशेन याजकेनोदेतव्यं,
16 aki nem a testi leszármazás törvénye szerint, hanem az örökkévaló élet ereje szerint lett pappá.
यस्य निरूपणं शरीरसम्बन्धीयविधियुक्तया व्यवस्थाया न भवति किन्त्वक्षयजीवनयुक्तया शक्त्या भवति।
17 A bizonyságtétel így szól: „Te pap vagy örökké, a Melkisédek rendje szerint.“ (aiōn g165)
यत ईश्वर इदं साक्ष्यं दत्तवान्, यथा, "त्वं मक्लीषेदकः श्रेण्यां याजकोऽसि सदातनः।" (aiōn g165)
18 Mert az előbbi parancsolat eltöröltetik, mivel erőtlen és haszontalan.
अनेनाग्रवर्त्तिनो विधे दुर्ब्बलताया निष्फलतायाश्च हेतोरर्थतो व्यवस्थया किमपि सिद्धं न जातमितिहेतोस्तस्य लोपो भवति।
19 A törvény ugyanis semmiben sem vezetett tökéletességre, de egy jobb reménységet ébreszt, amely által közeledünk Istenhez.
यया च वयम् ईश्वरस्य निकटवर्त्तिनो भवाम एतादृशी श्रेष्ठप्रत्याशा संस्थाप्यते।
20 Jézus nem eskü nélkül lett pappá, (amazok meg eskü nélkül lettek papokká, )
अपरं यीशुः शपथं विना न नियुक्तस्तस्मादपि स श्रेष्ठनियमस्य मध्यस्थो जातः।
21 hanem annak esküjével, aki azt mondta neki: „Megesküdött az Úr, és nem bánja meg, te pap vagy örökké Melkisédek rendje szerint.“ (aiōn g165)
यतस्ते शपथं विना याजका जाताः किन्त्वसौ शपथेन जातः यतः स इदमुक्तः, यथा,
22 Ezért tehát Jézus jobb szövetségnek lett kezesévé.
"परमेश इदं शेपे न च तस्मान्निवर्त्स्यते। त्वं मल्कीषेदकः श्रेण्यां याजकोऽसि सदातनः।" (aiōn g165)
23 Azok jóllehet többen lettek papokká, mert a halál miatt nem maradhattak meg.
ते च बहवो याजका अभवन् यतस्ते मृत्युना नित्यस्थायित्वात् निवारिताः,
24 Ő viszont, minthogy örökké megmarad, változhatatlan a papsága. (aiōn g165)
किन्त्वसावनन्तकालं यावत् तिष्ठति तस्मात् तस्य याजकत्वं न परिवर्त्तनीयं। (aiōn g165)
25 Ezért Ő mindenképen üdvözítheti is azokat, akik általa járulnak Istenhez, mert Ő mindenkor él, hogy esedezzék értük.
ततो हेतो र्ये मानवास्तेनेश्वरस्य सन्निधिं गच्छन्ति तान् स शेषं यावत् परित्रातुं शक्नोति यतस्तेषां कृते प्रार्थनां कर्त्तुं स सततं जीवति।
26 Mert ilyen főpap illet hozzánk, aki szent, ártatlan, szeplőtlen, bűn nélküli, és aki magasabbra jutott az egeknél.
अपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो ऽहिंसको निष्कलङ्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्।
27 Neki nincs szüksége arra, hogy mint a főpapok napról-napra saját bűneiért mutasson be áldozatot, és csak azután a népéért, mert ezt egyszer s mindenkorra megcselekedte, amikor önmagát föláldozta.
अपरं महायाजकानां यथा तथा तस्य प्रतिदिनं प्रथमं स्वपापानां कृते ततः परं लोकानां पापानां कृते बलिदानस्य प्रयोजनं नास्ति यत आत्मबलिदानं कृत्वा तद् एककृत्वस्तेन सम्पादितं।
28 Mert a törvény gyarló embereket rendelt főpapokká, a törvény utáni eskü szava pedig az örökre tökéletes Fiút. (aiōn g165)
यतो व्यवस्थया ये महायाजका निरूप्यन्ते ते दौर्ब्बल्ययुक्ता मानवाः किन्तु व्यवस्थातः परं शपथयुक्तेन वाक्येन यो महायाजको निरूपितः सो ऽनन्तकालार्थं सिद्धः पुत्र एव। (aiōn g165)

< Zsidókhoz 7 >