< रोमियों 7 >

1 हे भाइयों, क्या तुम नहीं जानते (मैं व्यवस्था के जाननेवालों से कहता हूँ) कि जब तक मनुष्य जीवित रहता है, तब तक उस पर व्यवस्था की प्रभुता रहती है?
he bhrAtRgaNa vyavasthAvidaH prati mamedaM nivedanaM| vidhiH kevalaM yAvajjIvaM mAnavoparyyadhipatitvaM karotIti yUyaM kiM na jAnItha?
2 क्योंकि विवाहित स्त्री व्यवस्था के अनुसार अपने पति के जीते जी उससे बंधी है, परन्तु यदि पति मर जाए, तो वह पति की व्यवस्था से छूट गई।
yAvatkAlaM pati rjIvati tAvatkAlam UDhA bhAryyA vyavasthayA tasmin baddhA tiSThati kintu yadi pati rmriyate tarhi sA nArI patyu rvyavasthAto mucyate|
3 इसलिए यदि पति के जीते जी वह किसी दूसरे पुरुष की हो जाए, तो व्यभिचारिणी कहलाएगी, परन्तु यदि पति मर जाए, तो वह उस व्यवस्था से छूट गई, यहाँ तक कि यदि किसी दूसरे पुरुष की हो जाए तो भी व्यभिचारिणी न ठहरेगी।
etatkAraNAt patyurjIvanakAle nArI yadyanyaM puruSaM vivahati tarhi sA vyabhicAriNI bhavati kintu yadi sa pati rmriyate tarhi sA tasyA vyavasthAyA muktA satI puruSAntareNa vyUDhApi vyabhicAriNI na bhavati|
4 तो हे मेरे भाइयों, तुम भी मसीह की देह के द्वारा व्यवस्था के लिये मरे हुए बन गए, कि उस दूसरे के हो जाओ, जो मरे हुओं में से जी उठा: ताकि हम परमेश्वर के लिये फल लाएँ।
he mama bhrAtRgaNa, IzvaranimittaM yadasmAkaM phalaM jAyate tadarthaM zmazAnAd utthApitena puruSeNa saha yuSmAkaM vivAho yad bhavet tadarthaM khrISTasya zarIreNa yUyaM vyavasthAM prati mRtavantaH|
5 क्योंकि जब हम शारीरिक थे, तो पापों की अभिलाषाएँ जो व्यवस्था के द्वारा थीं, मृत्यु का फल उत्पन्न करने के लिये हमारे अंगों में काम करती थीं।
yato'smAkaM zArIrikAcaraNasamaye maraNanimittaM phalam utpAdayituM vyavasthayA dUSitaH pApAbhilASo'smAkam aGgeSu jIvan AsIt|
6 परन्तु जिसके बन्धन में हम थे उसके लिये मरकर, अब व्यवस्था से ऐसे छूट गए, कि लेख की पुरानी रीति पर नहीं, वरन् आत्मा की नई रीति पर सेवा करते हैं।
kintu tadA yasyA vyavasthAyA vaze Asmahi sAmprataM tAM prati mRtatvAd vayaM tasyA adhInatvAt muktA iti hetorIzvaro'smAbhiH purAtanalikhitAnusArAt na sevitavyaH kintu navInasvabhAvenaiva sevitavyaH
7 तो हम क्या कहें? क्या व्यवस्था पाप है? कदापि नहीं! वरन् बिना व्यवस्था के मैं पाप को नहीं पहचानता व्यवस्था यदि न कहती, “लालच मत कर” तो मैं लालच को न जानता।
tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? netthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvedaM; kiJca lobhaM mA kArSIriti ced vyavasthAgranthe likhitaM nAbhaviSyat tarhi lobhaH kimbhUtastadahaM nAjJAsyaM|
8 परन्तु पाप ने अवसर पाकर आज्ञा के द्वारा मुझ में सब प्रकार का लालच उत्पन्न किया, क्योंकि बिना व्यवस्था के पाप मुर्दा है।
kintu vyavasthayA pApaM chidraM prApyAsmAkam antaH sarvvavidhaM kutsitAbhilASam ajanayat; yato vyavasthAyAm avidyamAnAyAM pApaM mRtaM|
9 मैं तो व्यवस्था बिना पहले जीवित था, परन्तु जब आज्ञा आई, तो पाप जी गया, और मैं मर गया।
aparaM pUrvvaM vyavasthAyAm avidyamAnAyAm aham ajIvaM tataH param AjJAyAm upasthitAyAm pApam ajIvat tadAham amriye|
10 १० और वही आज्ञा जो जीवन के लिये थी, मेरे लिये मृत्यु का कारण ठहरी।
itthaM sati jIvananimittA yAjJA sA mama mRtyujanikAbhavat|
11 ११ क्योंकि पाप ने अवसर पाकर आज्ञा के द्वारा मुझे बहकाया, और उसी के द्वारा मुझे मार भी डाला।
yataH pApaM chidraM prApya vyavasthitAdezena mAM vaJcayitvA tena mAm ahan|
12 १२ इसलिए व्यवस्था पवित्र है, और आज्ञा पवित्र, धर्मी, और अच्छी है।
ataeva vyavasthA pavitrA, Adezazca pavitro nyAyyo hitakArI ca bhavati|
13 १३ तो क्या वह जो अच्छी थी, मेरे लिये मृत्यु ठहरी? कदापि नहीं! परन्तु पाप उस अच्छी वस्तु के द्वारा मेरे लिये मृत्यु का उत्पन्न करनेवाला हुआ कि उसका पाप होना प्रगट हो, और आज्ञा के द्वारा पाप बहुत ही पापमय ठहरे।
tarhi yat svayaM hitakRt tat kiM mama mRtyujanakam abhavat? netthaM bhavatu; kintu pApaM yat pAtakamiva prakAzate tathA nidezena pApaM yadatIva pAtakamiva prakAzate tadarthaM hitopAyena mama maraNam ajanayat|
14 १४ क्योंकि हम जानते हैं कि व्यवस्था तो आत्मिक है, परन्तु मैं शारीरिक हूँ और पाप के हाथ बिका हुआ हूँ।
vyavasthAtmabodhiketi vayaM jAnImaH kintvahaM zArIratAcArI pApasya krItakiGkaro vidye|
15 १५ और जो मैं करता हूँ उसको नहीं जानता, क्योंकि जो मैं चाहता हूँ वह नहीं किया करता, परन्तु जिससे मुझे घृणा आती है, वही करता हूँ।
yato yat karmma karomi tat mama mano'bhimataM nahi; aparaM yan mama mano'bhimataM tanna karomi kintu yad RtIye tat karomi|
16 १६ और यदि, जो मैं नहीं चाहता वही करता हूँ, तो मैं मान लेता हूँ कि व्यवस्था भली है।
tathAtve yan mamAnabhimataM tad yadi karomi tarhi vyavasthA sUttameti svIkaromi|
17 १७ तो ऐसी दशा में उसका करनेवाला मैं नहीं, वरन् पाप है जो मुझ में बसा हुआ है।
ataeva samprati tat karmma mayA kriyata iti nahi kintu mama zarIrasthena pApenaiva kriyate|
18 १८ क्योंकि मैं जानता हूँ, कि मुझ में अर्थात् मेरे शरीर में कोई अच्छी वस्तु वास नहीं करती, इच्छा तो मुझ में है, परन्तु भले काम मुझसे बन नहीं पड़ते।
yato mayi, arthato mama zarIre, kimapyuttamaM na vasati, etad ahaM jAnAmi; mamecchukatAyAM tiSThantyAmapyaham uttamakarmmasAdhane samartho na bhavAmi|
19 १९ क्योंकि जिस अच्छे काम की मैं इच्छा करता हूँ, वह तो नहीं करता, परन्तु जिस बुराई की इच्छा नहीं करता, वही किया करता हूँ।
yato yAmuttamAM kriyAM karttumahaM vAJchAmi tAM na karomi kintu yat kutsitaM karmma karttum anicchuko'smi tadeva karomi|
20 २० परन्तु यदि मैं वही करता हूँ जिसकी इच्छा नहीं करता, तो उसका करनेवाला मैं न रहा, परन्तु पाप जो मुझ में बसा हुआ है।
ataeva yadyat karmma karttuM mamecchA na bhavati tad yadi karomi tarhi tat mayA na kriyate, mamAntarvarttinA pApenaiva kriyate|
21 २१ तो मैं यह व्यवस्था पाता हूँ कि जब भलाई करने की इच्छा करता हूँ, तो बुराई मेरे पास आती है।
bhadraM karttum icchukaM mAM yo 'bhadraM karttuM pravarttayati tAdRzaM svabhAvamekaM mayi pazyAmi|
22 २२ क्योंकि मैं भीतरी मनुष्यत्व से तो परमेश्वर की व्यवस्था से बहुत प्रसन्न रहता हूँ।
aham AntarikapuruSeNezvaravyavasthAyAM santuSTa Ase;
23 २३ परन्तु मुझे अपने अंगों में दूसरे प्रकार की व्यवस्था दिखाई पड़ती है, जो मेरी बुद्धि की व्यवस्था से लड़ती है और मुझे पाप की व्यवस्था के बन्धन में डालती है जो मेरे अंगों में है।
kintu tadviparItaM yudhyantaM tadanyamekaM svabhAvaM madIyAGgasthitaM prapazyAmi, sa madIyAGgasthitapApasvabhAvasyAyattaM mAM karttuM ceSTate|
24 २४ मैं कैसा अभागा मनुष्य हूँ! मुझे इस मृत्यु की देह से कौन छुड़ाएगा?
hA hA yo'haM durbhAgyo manujastaM mAm etasmAn mRtAccharIrAt ko nistArayiSyati?
25 २५ हमारे प्रभु यीशु मसीह के द्वारा परमेश्वर का धन्यवाद हो। इसलिए मैं आप बुद्धि से तो परमेश्वर की व्यवस्था का, परन्तु शरीर से पाप की व्यवस्था की सेवा करता हूँ।
asmAkaM prabhuNA yIzukhrISTena nistArayitAram IzvaraM dhanyaM vadAmi| ataeva zarIreNa pApavyavasthAyA manasA tu IzvaravyavasthAyAH sevanaM karomi|

< रोमियों 7 >