< 1 यूहन्ना 5 >

1 जिसका यह विश्वास है कि यीशु ही मसीह है, वह परमेश्वर से उत्पन्न हुआ है और जो कोई उत्पन्न करनेवाले से प्रेम रखता है, वह उससे भी प्रेम रखता है, जो उससे उत्पन्न हुआ है।
yīśurabhiṣiktastrāteti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyate sa tasmāt jāte jane 'pi prīyate|
2 जब हम परमेश्वर से प्रेम रखते हैं, और उसकी आज्ञाओं को मानते हैं, तो इसी से हम यह जान लेते हैं, कि हम परमेश्वर की सन्तानों से प्रेम रखते हैं।
vayam īśvarasya santāneṣu prīyāmahe tad anena jānīmo yad īśvare prīyāmahe tasyājñāḥ pālayāmaśca|
3 क्योंकि परमेश्वर का प्रेम यह है, कि हम उसकी आज्ञाओं को मानें; और उसकी आज्ञाएँ बोझदायक नहीं।
yata īśvare yat prema tat tadīyājñāpālanenāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhorā na bhavanti|
4 क्योंकि जो कुछ परमेश्वर से उत्पन्न हुआ है, वह संसार पर जय प्राप्त करता है, और वह विजय जिससे संसार पर जय प्राप्त होती है हमारा विश्वास है।
yato yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yo viśvāsaḥ sa evāsmākaṁ saṁsārajayijayaḥ|
5 संसार पर जय पानेवाला कौन है? केवल वह जिसका विश्वास है, कि यीशु, परमेश्वर का पुत्र है।
yīśurīśvarasya putra iti yo viśvasiti taṁ vinā ko'paraḥ saṁsāraṁ jayati?
6 यह वही है, जो पानी और लहू के द्वारा आया था; अर्थात् यीशु मसीह: वह न केवल पानी के द्वारा, वरन् पानी और लहू दोनों के द्वारा आया था।
so'bhiṣiktastrātā yīśustoyarudhirābhyām āgataḥ kevalaṁ toyena nahi kintu toyarudhirābhyām, ātmā ca sākṣī bhavati yata ātmā satyatāsvarūpaḥ|
7 और यह आत्मा है जो गवाही देता है, क्योंकि आत्मा सत्य है।
yato hetoḥ svarge pitā vādaḥ pavitra ātmā ca traya ime sākṣiṇaḥ santi, traya ime caiko bhavanti|
8 और गवाही देनेवाले तीन हैं; आत्मा, पानी, और लहू; और तीनों एक ही बात पर सहमत हैं।
tathā pṛthivyām ātmā toyaṁ rudhirañca trīṇyetāni sākṣyaṁ dadāti teṣāṁ trayāṇām ekatvaṁ bhavati ca|
9 जब हम मनुष्यों की गवाही मान लेते हैं, तो परमेश्वर की गवाही तो उससे बढ़कर है; और परमेश्वर की गवाही यह है, कि उसने अपने पुत्र के विषय में गवाही दी है।
mānavānāṁ sākṣyaṁ yadyasmābhi rgṛhyate tarhīśvarasya sākṣyaṁ tasmādapi śreṣṭhaṁ yataḥ svaputramadhīśvareṇa dattaṁ sākṣyamidaṁ|
10 १० जो परमेश्वर के पुत्र पर विश्वास करता है, वह अपने ही में गवाही रखता है; जिसने परमेश्वर पर विश्वास नहीं किया, उसने उसे झूठा ठहराया; क्योंकि उसने उस गवाही पर विश्वास नहीं किया, जो परमेश्वर ने अपने पुत्र के विषय में दी है।
īśvarasya putre yo viśvāsiti sa nijāntare tat sākṣyaṁ dhārayati; īśvare yo na viśvasiti sa tam anṛtavādinaṁ karoti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|
11 ११ और वह गवाही यह है, कि परमेश्वर ने हमें अनन्त जीवन दिया है और यह जीवन उसके पुत्र में है। (aiōnios g166)
tacca sākṣyamidaṁ yad īśvaro 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putre vidyate| (aiōnios g166)
12 १२ जिसके पास पुत्र है, उसके पास जीवन है; और जिसके पास परमेश्वर का पुत्र नहीं, उसके पास जीवन भी नहीं है।
yaḥ putraṁ dhārayati sa jīvanaṁ dhāriyati, īśvarasya putraṁ yo na dhārayati sa jīvanaṁ na dhārayati|
13 १३ मैंने तुम्हें, जो परमेश्वर के पुत्र के नाम पर विश्वास करते हो, इसलिए लिखा है कि तुम जानो कि अनन्त जीवन तुम्हारा है। (aiōnios g166)
īśvaraputrasya nāmni yuṣmān pratyetāni mayā likhitāni tasyābhiprāyo 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyeśvaraputrasya nāmni viśvaseta ca| (aiōnios g166)
14 १४ और हमें उसके सामने जो साहस होता है, वह यह है; कि यदि हम उसकी इच्छा के अनुसार कुछ माँगते हैं, तो हमारी सुनता है।
tasyāntike 'smākaṁ yā pratibhā bhavati tasyāḥ kāraṇamidaṁ yad vayaṁ yadi tasyābhimataṁ kimapi taṁ yācāmahe tarhi so 'smākaṁ vākyaṁ śṛṇoti|
15 १५ और जब हम जानते हैं, कि जो कुछ हम माँगते हैं वह हमारी सुनता है, तो यह भी जानते हैं, कि जो कुछ हमने उससे माँगा, वह पाया है।
sa cāsmākaṁ yat kiñcana yācanaṁ śṛṇotīti yadi jānīmastarhi tasmād yācitā varā asmābhiḥ prāpyante tadapi jānīmaḥ|
16 १६ यदि कोई अपने भाई को ऐसा पाप करते देखे, जिसका फल मृत्यु न हो, तो विनती करे, और परमेश्वर उसे उनके लिये, जिन्होंने ऐसा पाप किया है जिसका फल मृत्यु न हो, जीवन देगा। पाप ऐसा भी होता है जिसका फल मृत्यु है इसके विषय में मैं विनती करने के लिये नहीं कहता।
kaścid yadi svabhrātaram amṛtyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karotu teneśvarastasmai jīvanaṁ dāsyati, arthato mṛtyujanakaṁ pāpaṁ yena nākāritasmai| kintu mṛtyujanakam ekaṁ pāpam āste tadadhi tena prārthanā kriyatāmityahaṁ na vadāmi|
17 १७ सब प्रकार का अधर्म तो पाप है, परन्तु ऐसा पाप भी है, जिसका फल मृत्यु नहीं।
sarvva evādharmmaḥ pāpaṁ kintu sarvvapāṁpa mṛtyujanakaṁ nahi|
18 १८ हम जानते हैं, कि जो कोई परमेश्वर से उत्पन्न हुआ है, वह पाप नहीं करता; पर जो परमेश्वर से उत्पन्न हुआ, उसे वह बचाए रखता है: और वह दुष्ट उसे छूने नहीं पाता।
ya īśvarāt jātaḥ sa pāpācāraṁ na karoti kintvīśvarāt jāto janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spṛśatīti vayaṁ jānīmaḥ|
19 १९ हम जानते हैं, कि हम परमेश्वर से हैं, और सारा संसार उस दुष्ट के वश में पड़ा है।
vayam īśvarāt jātāḥ kintu kṛtsnaḥ saṁsāraḥ pāpātmano vaśaṁ gato 'stīti jānīmaḥ|
20 २० और यह भी जानते हैं, कि परमेश्वर का पुत्र आ गया है और उसने हमें समझ दी है, कि हम उस सच्चे को पहचानें, और हम उसमें जो सत्य है, अर्थात् उसके पुत्र यीशु मसीह में रहते हैं। सच्चा परमेश्वर और अनन्त जीवन यही है। (aiōnios g166)
aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti| (aiōnios g166)
21 २१ हे बालकों, अपने आपको मूरतों से बचाए रखो।
he priyabālakāḥ, yūyaṁ devamūrttibhyaḥ svān rakṣata| āmen|

< 1 यूहन्ना 5 >