< 1 कुरिन्थियों 16 >

1 अब उस चन्दे के विषय में जो पवित्र लोगों के लिये किया जाता है, जैसा निर्देश मैंने गलातिया की कलीसियाओं को दिया, वैसा ही तुम भी करो।
pavitralokAnAM kR^ite yo. arthasaMgrahastamadhi gAlAtIyadeshasya samAjA mayA yad AdiShTAstad yuShmAbhirapi kriyatAM|
2 सप्ताह के पहले दिन तुम में से हर एक अपनी आमदनी के अनुसार कुछ अपने पास रख छोड़ा करे, कि मेरे आने पर चन्दा न करना पड़े।
mamAgamanakAle yad arthasaMgraho na bhavet tannimittaM yuShmAkamekaikena svasampadAnusArAt sa nchayaM kR^itvA saptAhasya prathamadivase svasamIpe ki nchit nikShipyatAM|
3 और जब मैं आऊँगा, तो जिन्हें तुम चाहोगे उन्हें मैं चिट्ठियाँ देकर भेज दूँगा, कि तुम्हारा दान यरूशलेम पहुँचा दें।
tato mamAgamanasamaye yUyaM yAneva vishvAsyA iti vediShyatha tebhyo. ahaM patrANi dattvA yuShmAkaM taddAnasya yirUshAlamaM nayanArthaM tAn preShayiShyAmi|
4 और यदि मेरा भी जाना उचित हुआ, तो वे मेरे साथ जाएँगे।
kintu yadi tatra mamApi gamanam uchitaM bhavet tarhi te mayA saha yAsyanti|
5 और मैं मकिदुनिया होकर तुम्हारे पास आऊँगा, क्योंकि मुझे मकिदुनिया होकर जाना ही है।
sAmprataM mAkidaniyAdeshamahaM paryyaTAmi taM paryyaTya yuShmatsamIpam AgamiShyAmi|
6 परन्तु सम्भव है कि तुम्हारे यहाँ ही ठहर जाऊँ और शरद ऋतु तुम्हारे यहाँ काटूँ, तब जिस ओर मेरा जाना हो, उस ओर तुम मुझे पहुँचा दो।
anantaraM kiM jAnAmi yuShmatsannidhim avasthAsye shItakAlamapi yApayiShyAmi cha pashchAt mama yat sthAnaM gantavyaM tatraiva yuShmAbhirahaM prerayitavyaH|
7 क्योंकि मैं अब मार्ग में तुम से भेंट करना नहीं चाहता; परन्तु मुझे आशा है, कि यदि प्रभु चाहे तो कुछ समय तक तुम्हारे साथ रहूँगा।
yato. ahaM yAtrAkAle kShaNamAtraM yuShmAn draShTuM nechChAmi kintu prabhu ryadyanujAnIyAt tarhi ki nchid dIrghakAlaM yuShmatsamIpe pravastum ichChAmi|
8 परन्तु मैं पिन्तेकुस्त तक इफिसुस में रहूँगा।
tathApi nistArotsavAt paraM pa nchAshattamadinaM yAvad iphiShapuryyAM sthAsyAmi|
9 क्योंकि मेरे लिये एक बड़ा और उपयोगी द्वार खुला है, और विरोधी बहुत से हैं।
yasmAd atra kAryyasAdhanArthaM mamAntike bR^ihad dvAraM muktaM bahavo vipakShA api vidyante|
10 १० यदि तीमुथियुस आ जाए, तो देखना, कि वह तुम्हारे यहाँ निडर रहे; क्योंकि वह मेरे समान प्रभु का काम करता है।
timathi ryadi yuShmAkaM samIpam AgachChet tarhi yena nirbhayaM yuShmanmadhye vartteta tatra yuShmAbhi rmano nidhIyatAM yasmAd ahaM yAdR^ik so. api tAdR^ik prabhoH karmmaNe yatate|
11 ११ इसलिए कोई उसे तुच्छ न जाने, परन्तु उसे कुशल से इस ओर पहुँचा देना, कि मेरे पास आ जाए; क्योंकि मैं उसकी प्रतीक्षा करता रहा हूँ, कि वह भाइयों के साथ आए।
ko. api taM pratyanAdaraM na karotu kintu sa mamAntikaM yad AgantuM shaknuyAt tadarthaM yuShmAbhiH sakushalaM preShyatAM| bhrAtR^ibhiH sArddhamahaM taM pratIkShe|
12 १२ और भाई अपुल्लोस से मैंने बहुत विनती की है कि तुम्हारे पास भाइयों के साथ जाए; परन्तु उसने इस समय जाने की कुछ भी इच्छा न की, परन्तु जब अवसर पाएगा, तब आ जाएगा।
ApalluM bhrAtaramadhyahaM nivedayAmi bhrAtR^ibhiH sAkaM so. api yad yuShmAkaM samIpaM vrajet tadarthaM mayA sa punaH punaryAchitaH kintvidAnIM gamanaM sarvvathA tasmai nArochata, itaHparaM susamayaM prApya sa gamiShyati|
13 १३ जागते रहो, विश्वास में स्थिर रहो, पुरुषार्थ करो, बलवन्त हो।
yUyaM jAgR^ita vishvAse susthirA bhavata pauruShaM prakAshayata balavanto bhavata|
14 १४ जो कुछ करते हो प्रेम से करो।
yuShmAbhiH sarvvANi karmmANi premnA niShpAdyantAM|
15 १५ हे भाइयों, तुम स्तिफनास के घराने को जानते हो, कि वे अखाया के पहले फल हैं, और पवित्र लोगों की सेवा के लिये तैयार रहते हैं।
he bhrAtaraH, ahaM yuShmAn idam abhiyAche stiphAnasya parijanA AkhAyAdeshasya prathamajAtaphalasvarUpAH, pavitralokAnAM paricharyyAyai cha ta Atmano nyavedayan iti yuShmAbhi rj nAyate|
16 १६ इसलिए मैं तुम से विनती करता हूँ कि ऐसों के अधीन रहो, वरन् हर एक के जो इस काम में परिश्रमी और सहकर्मी हैं।
ato yUyamapi tAdR^ishalokAnAm asmatsahAyAnAM shramakAriNA ncha sarvveShAM vashyA bhavata|
17 १७ और मैं स्तिफनास और फूरतूनातुस और अखइकुस के आने से आनन्दित हूँ, क्योंकि उन्होंने तुम्हारी घटी को पूरी की है।
stiphAnaH pharttUnAta AkhAyikashcha yad atrAgaman tenAham AnandAmi yato yuShmAbhiryat nyUnitaM tat taiH sampUritaM|
18 १८ और उन्होंने मेरी और तुम्हारी आत्मा को चैन दिया है इसलिए ऐसों को मानो।
tai ryuShmAkaM mama cha manAMsyApyAyitAni| tasmAt tAdR^ishA lokA yuShmAbhiH sammantavyAH|
19 १९ आसिया की कलीसियाओं की ओर से तुम को नमस्कार; अक्विला और प्रिस्का का और उनके घर की कलीसिया का भी तुम को प्रभु में बहुत-बहुत नमस्कार।
yuShmabhyam AshiyAdeshasthasamAjAnAM namaskR^itim AkkilapriskillayostanmaNDapasthasamiteshcha bahunamaskR^itiM prajAnIta|
20 २० सब भाइयों का तुम को नमस्कार: पवित्र चुम्बन से आपस में नमस्कार करो।
sarvve bhrAtaro yuShmAn namaskurvvante| yUyaM pavitrachumbanena mitho namata|
21 २१ मुझ पौलुस का अपने हाथ का लिखा हुआ नमस्कार:
paulo. ahaM svakaralikhitaM namaskR^itiM yuShmAn vedaye|
22 २२ यदि कोई प्रभु से प्रेम न रखे तो वह शापित हो। हे हमारे प्रभु, आ!
yadi kashchid yIshukhrIShTe na prIyate tarhi sa shApagrasto bhavet prabhurAyAti|
23 २३ प्रभु यीशु मसीह का अनुग्रह तुम पर होता रहे।
asmAkaM prabho ryIshukhrIShTasyAnugraho yuShmAn prati bhUyAt|
24 २४ मेरा प्रेम मसीह यीशु में तुम सब के साथ रहे। आमीन।
khrIShTaM yIshum AshritAn yuShmAn prati mama prema tiShThatu| iti||

< 1 कुरिन्थियों 16 >