< रोमियों 13 >
1 तुममें से प्रत्येक प्रशासनिक अधिकारियों के अधीन रहे. यह इसलिये कि परमेश्वर द्वारा ठहराए अधिकारी के अलावा अन्य कोई अधिकारी नहीं है. वर्तमान अधिकारी परमेश्वर के द्वारा ही ठहराए गए हैं.
yuṣmākam ekaikajanaḥ śāsanapadasya nighno bhavatu yato yāni śāsanapadāni santi tāni sarvvāṇīśvareṇa sthāpitāni; īśvaraṁ vinā padasthāpanaṁ na bhavati|
2 इसलिये वह, जो अधिकारी का विरोध करता है, परमेश्वर के आदेश का विरोधी है और ऐसे विरोधी स्वयं अपने ऊपर दंड ले आएंगे.
iti hetoḥ śāsanapadasya yat prātikūlyaṁ tad īśvarīyanirūpaṇasya prātikūlyameva; aparaṁ ye prātikūlyam ācaranti te sveṣāṁ samucitaṁ daṇḍaṁ svayameva ghaṭayante|
3 राजा अच्छे काम के लिए नहीं परंतु बुरे काम के लिए भय के कारण हैं. क्या तुम अधिकारियों से निर्भय रहना चाहते हो? तो वही करो, जो उचित है. इस पर तुम्हें अधिकारी की सराहना प्राप्त होगी
śāstā sadācāriṇāṁ bhayaprado nahi durācāriṇāmeva bhayaprado bhavati; tvaṁ kiṁ tasmān nirbhayo bhavitum icchasi? tarhi satkarmmācara, tasmād yaśo lapsyase,
4 क्योंकि अधिकारी तुम्हारे ही हित में परमेश्वर का सेवक है किंतु यदि तुम वह करते हो, जो बुरा है तो डरो क्योंकि उसके हाथ में तलवार व्यर्थ नहीं है. वह अधिकारी परमेश्वर द्वारा चुना हुआ सेवक है—कुकर्मियों के दंड के लिए प्रतिशोधी.
yatastava sadācaraṇāya sa īśvarasya bhṛtyo'sti| kintu yadi kukarmmācarasi tarhi tvaṁ śaṅkasva yataḥ sa nirarthakaṁ khaṅgaṁ na dhārayati; kukarmmācāriṇaṁ samucitaṁ daṇḍayitum sa īśvarasya daṇḍadabhṛtya eva|
5 इसलिये यह सही है कि सिर्फ दंड के भय के कारण ही नहीं परंतु अंतरात्मा के हित में भी अधीन रहा जाए.
ataeva kevaladaṇḍabhayānnahi kintu sadasadbodhādapi tasya vaśyena bhavitavyaṁ|
6 तुम इसी कारण राज्य-कर भी चुकाते हो कि राजा परमेश्वर के जनसेवक हैं और इसी काम के लिए समर्पित हैं.
etasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād ye karaṁ gṛhlanti ta īśvarasya kiṅkarā bhūtvā satatam etasmin karmmaṇi niviṣṭāstiṣṭhanti|
7 जिसे जो कुछ दिया जाना निर्धारित है, उसे वह दो: जिसे कर देना है, उसे कर दो; जिसे शुल्क, उसे शुल्क; जिनसे डरना है, उनसे डरो तथा जो सम्मान के अधिकारी हैं, उनका सम्मान करो.
asmāt karagrāhiṇe karaṁ datta, tathā śulkagrāhiṇe śulkaṁ datta, aparaṁ yasmād bhetavyaṁ tasmād bibhīta, yaśca samādaraṇīyastaṁ samādriyadhvam; itthaṁ yasya yat prāpyaṁ tat tasmai datta|
8 आपसी प्रेम के अलावा किसी के कर्ज़दार न हो. वह जो अपने पड़ोसी से प्रेम करता है, उसने व्यवस्था का पालन कर लिया
yuṣmākaṁ parasparaṁ prema vinā 'nyat kimapi deyam ṛṇaṁ na bhavatu, yato yaḥ parasmin prema karoti tena vyavasthā sidhyati|
9 क्योंकि: व्यभिचार मत करो, हत्या मत करो, चोरी मत करो, लोभ मत करो, तथा इसके अतिरिक्त यदि कोई भी अन्य आज्ञा हो तो उसका सार यही है: अपने पड़ोसी के लिए तुम्हारा प्रेम वैसा ही हो जैसा तुम्हारा स्वयं के लिए है.
vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dehi, lobhaṁ mā kārṣīḥ, etāḥ sarvvā ājñā etābhyo bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prema kurvvityanena vacanena veditā|
10 प्रेम पड़ोसी का बुरा नहीं करता. इसलिये प्रेम व्यवस्था की पूर्ति है.
yataḥ prema samīpavāsino'śubhaṁ na janayati tasmāt premnā sarvvā vyavasthā pālyate|
11 आवश्यक है कि तुम समय को पहचानो. तुम्हारा नींद से जाग जाने का समय आ चुका है. उस समय की तुलना में, जब हमने इस विश्वास को अपनाया था, हमारे उद्धार की पूर्ति पास है.
pratyayībhavanakāle'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyameva nidrāto jāgarttavyaṁ|
12 रात समाप्त होने पर है. दिन का आरंभ हो रहा है. इसलिये हम अंधकार के कामों को त्याग कर ज्योति के शस्त्र धारण कर लें.
bahutarā yāminī gatā prabhātaṁ sannidhiṁ prāptaṁ tasmāt tāmasīyāḥ kriyāḥ parityajyāsmābhi rvāsarīyā sajjā paridhātavyā|
13 हमारा स्वभाव समय के अनुसार—दिन के अनुकूल हो, न कि लीला-क्रीड़ा, पियक्कड़पन, व्यभिचार, भ्रष्ट आचरण, झगड़ा तथा जलन से भरा,
ato heto rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgaraso mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|
14 परंतु प्रभु येशु मसीह को धारण कर लो तथा शरीर की अभिलाषाओं को पूरा करने की इच्छा न करो.
yūyaṁ prabhuyīśukhrīṣṭarūpaṁ paricchadaṁ paridhaddhvaṁ sukhābhilāṣapūraṇāya śārīrikācaraṇaṁ mācarata|