< הָשֵּׁנִית אֶל־הַקּוֹרִנְתִּיִים 8 >

והננו מודיעים אתכם אחי את חסד אלהים הנתן בקהלות מקדוניא׃ 1
he bhraatara. h, maakidaniyaade"sasthaasu samiti. su prakaa"sito ya ii"svarasyaanugrahastamaha. m yu. smaan j naapayaami|
כי ברב נסיון הלחץ רבתה שמחתם ושפלות רישם העדיפה להראות עשר תמתם׃ 2
vastuto bahukle"sapariik. saasamaye te. saa. m mahaanando. atiivadiinataa ca vadaanyataayaa. h pracuraphalam aphalayataa. m|
כי מעיד אנכי אשר לפי כחם ויותר מכחם התנדבו׃ 3
te svecchayaa yathaa"sakti ki ncaati"sakti daana udyuktaa abhavan iti mayaa pramaa. niikriyate|
ויבקשו ממנו ברב תחנונים להיות חברינו בגמילות חסדם לעזרת הקדשים׃ 4
vaya nca yat pavitralokebhyaste. saa. m daanam upakaaraarthakam a. m"sana nca g. rhlaamastad bahununayenaasmaan praarthitavanta. h|
ולא כאשר הוחלנו כי אם את עצמם נתנו בראשונה לאדון וגם לנו ברצון האלהים׃ 5
vaya. m yaad. rk pratyaiQk. saamahi taad. rg ak. rtvaa te. agre prabhave tata. h param ii"svarasyecchayaasmabhyamapi svaan nyavedayan|
עד כי בקשנו מן טיטוס כאשר החל כן גם לגמור בכם את גמילות החסד הזאת׃ 6
ato hetostva. m yathaarabdhavaan tathaiva karinthinaa. m madhye. api tad daanagraha. na. m saadhayeti yu. smaan adhi vaya. m tiita. m praarthayaamahi|
אבל כאשר הותרתם בכל באמונה ובדבור ובדעת ובכל זריזות ובאהבתכם אתנו כן גם תותירו בחסד הזה׃ 7
ato vi"svaaso vaakpa. tutaa j naana. m sarvvotsaaho. asmaasu prema caitai rgu. nai ryuuya. m yathaaparaan ati"sedhve tathaivaitena gu. nenaapyati"sedhva. m|
ואינני אמר זאת בדרך צווי כי אם לבחן על ידי זריזות אחרים גם את אמתת אהבתכם׃ 8
etad aham aaj nayaa kathayaamiiti nahi kintvanye. saam utsaahakaara. naad yu. smaakamapi premna. h saaralya. m pariik. situmicchataa mayaitat kathyate|
כי ידעים אתם את חסד אדנינו ישוע המשיח כי בהיותו עשיר נעשה רש בעבורכם למען תעשירו על ידי רישו׃ 9
yuuya ncaasmatprabho ryii"sukhrii. s.tasyaanugraha. m jaaniitha yatastasya nirdhanatvena yuuya. m yad dhanino bhavatha tadartha. m sa dhanii sannapi yu. smatk. rte nirdhano. abhavat|
ואחוה את דעתי בדבר הזה כי זאת להועיל לכם אשר הקדמתם כבר בשנה שעברה לא לעשות בלבד כי גם לחפץ׃ 10
etasmin aha. m yu. smaan svavicaara. m j naapayaami| gata. m sa. mvatsaram aarabhya yuuya. m kevala. m karmma kartta. m tannahi kintvicchukataa. m prakaa"sayitumapyupaakraabhyadhva. m tato heto ryu. smatk. rte mama mantra. naa bhadraa|
ועתה גם השלימו את המעשה למען כאשר התנדבתם לעשות כן גם תגמרו כפי יכלתכם׃ 11
ato. adhunaa tatkarmmasaadhana. m yu. smaabhi. h kriyataa. m tena yadvad icchukataayaam utsaahastadvad ekaikasya sampadanusaare. na karmmasaadhanam api jani. syate|
כי בהמצא לאיש רוח נדיבה רצויה היא לפי מה שיש לו ולא לפי מה שאין לו׃ 12
yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so. anug. rhyata iti nahi kintu yad dhaaryyate tasmaadeva|
כי לא למען תהיה רוחה לאחרים ולכם צוקה כי אם בשווי ימלא יתרכם בעת הזאת את מחסורם׃ 13
yata itare. saa. m viraame. na yu. smaaka nca kle"sena bhavitavya. m tannahi kintu samatayaiva|
למען גם יתרם יהיה למלא מחסרכם כדי להשות׃ 14
varttamaanasamaye yu. smaaka. m dhanaadhikyena te. saa. m dhananyuunataa puurayitavyaa tasmaat te. saamapyaadhikyena yu. smaaka. m nyuunataa puurayi. syate tena samataa jani. syate|
ככתוב לא העדיף המרבה והממעיט לא החסיר׃ 15
tadeva "saastre. api likhitam aaste yathaa, yenaadhika. m sa. mg. rhiita. m tasyaadhika. m naabhavat yena caalpa. m sa. mg. rhiita. m tasyaalpa. m naabhavat|
ותודות לאלהים הנותן גם בלב טיטוס לשקד עליכם בשקידה כזאת׃ 16
yu. smaaka. m hitaaya tiitasya manasi ya ii"svara imam udyoga. m janitavaan sa dhanyo bhavatu|
כי שמע לבקשתנו ובשקידתו היתרה הלך אליכם מרצון נפשו׃ 17
tiito. asmaaka. m praarthanaa. m g. rhiitavaan ki nca svayam udyukta. h san svecchayaa yu. smatsamiipa. m gatavaan|
ועמו יחדו שלחנו האח אשר יצא שבחו בבשורה בכל הקהלות׃ 18
tena saha yo. apara eko bhraataasmaabhi. h pre. sita. h susa. mvaadaat tasya sukhyaatyaa sarvvaa. h samitayo vyaaptaa. h|
ומלבד זאת גם נבחר הוא מאת הקהלות ללכת אתנו להביא החסד הזה הגבוי על ידינו לכבוד האדון ולאמץ לבבכם׃ 19
prabho rgauravaaya yu. smaakam icchukataayai ca sa samitibhiretasyai daanasevaayai asmaaka. m sa"ngitve nyayojyata|
ונשמר בזאת שלא יוציא איש עלינו דבה רעה בשפעת המתנה הזאת הגבויה על ידינו׃ 20
yato yaa mahopaayanasevaasmaabhi rvidhiiyate taamadhi vaya. m yat kenaapi na nindyaamahe tadartha. m yataamahe|
כי משגיחים אנחנו על הטוב לא לפני האדון לבד כי גם לפני האדם׃ 21
yata. h kevala. m prabho. h saak. saat tannahi kintu maanavaanaamapi saak. saat sadaacaara. m karttum aalocaamahe|
ונשלח עמהם את אחינו אשר בחנו את שקידתו פעמים רבות בדברים הרבה ועתה הוא שקוד עוד יותר בגדל בטחונו עליכם׃ 22
taabhyaa. m sahaapara eko yo bhraataasmaabhi. h pre. sita. h so. asmaabhi rbahuvi. saye. su bahavaaraan pariik. sita udyogiiva prakaa"sita"sca kintvadhunaa yu. smaasu d. r.dhavi"svaasaat tasyotsaaho bahu vav. rdhe|
אם לטיטוס הנה חברי הוא ועזרי בכם ואם לאחינו הנה שלוחי הקהלות הם ותפארת המשיח׃ 23
yadi ka"scit tiitasya tattva. m jij naasate tarhi sa mama sahabhaagii yu. smanmadhye sahakaarii ca, aparayo rbhraatrostattva. m vaa yadi jij naasate tarhi tau samitiinaa. m duutau khrii. s.tasya pratibimbau ceti tena j naayataa. m|
על כן הראו והוכיחו להם לפני הקהלות את אהבתכם ואת תהלתנו עליכם׃ 24
ato heto. h samitiinaa. m samak. sa. m yu. smatpremno. asmaaka. m "slaaghaayaa"sca praamaa. nya. m taan prati yu. smaabhi. h prakaa"sayitavya. m|

< הָשֵּׁנִית אֶל־הַקּוֹרִנְתִּיִים 8 >