< הָרִאשׁוֹנָה אֶל־הַקּוֹרִנְתִּיִּים 14 >
רדפו אחרי האהבה והתאוו מתנות הרוח וביותר אשר תתנבאו׃ | 1 |
yuuya. m premaacara. ne prayatadhvam aatmikaan daayaanapi vi"se. sata ii"svariiyaade"sakathanasaamarthya. m praaptu. m ce. s.tadhva. m|
כי המדבר בלשון איננו מדבר לאדם כי אם לאלהים כי אין איש אשר ישמעהו רק ברוח הוא מדבר סודות׃ | 2 |
yo jana. h parabhaa. saa. m bhaa. sate sa maanu. saan na sambhaa. sate kintvii"svarameva yata. h kenaapi kimapi na budhyate sa caatmanaa niguu. dhavaakyaani kathayati;
והמתנבא הוא מדבר לבני אדם לבנותם וליסרם ולנחמם׃ | 3 |
kintu yo jana ii"svariiyaade"sa. m kathayati sa pare. saa. m ni. s.thaayai hitopade"saaya saantvanaayai ca bhaa. sate|
המדבר בלשון בונה את נפשו והמתנבא בונה את העדה׃ | 4 |
parabhaa. saavaadyaatmana eva ni. s.thaa. m janayati kintvii"svariiyaade"savaadii samite rni. s.thaa. m janayati|
וחפצתי כי תדברו כלכם בלשנות וביותר כי תתנבאו כי גדול המתנבא מן המדבר בלשנות בלתי אם יפרש למען תבנה העדה׃ | 5 |
yu. smaaka. m sarvve. saa. m parabhaa. saabhaa. sa. nam icchaamyaha. m kintvii"svariiyaade"sakathanam adhikamapiicchaami| yata. h samite rni. s.thaayai yena svavaakyaanaam artho na kriyate tasmaat parabhaa. saavaadita ii"svariiyaade"savaadii "sreyaan|
ועתה אחי כי אבוא אליכם ואדבר בלשנות מה אועיל לכם אם לא אדבר אליכם בחזון או בדעת או בנבואה או בהוראה׃ | 6 |
he bhraatara. h, idaanii. m mayaa yadi yu. smatsamiipa. m gamyate tarhii"svariiyadar"sanasya j naanasya ve"svariiyaade"sasya vaa "sik. saayaa vaa vaakyaani na bhaa. sitvaa parabhaa. saa. m bhaa. samaa. nena mayaa yuuya. m kimupakaari. syadhve?
הלא גם הכלים הדוממים הנתנים קול הן חליל הן כנור אם לא ישמיעו קלות אשר תוכל האזן להבחין איכה יודע מה יזמר ומה ינגן׃ | 7 |
apara. m va. m"siivallakyaadi. su ni. spraa. ni. su vaadyayantre. su vaadite. su yadi kka. naa na vi"si. syante tarhi ki. m vaadya. m ki. m vaa gaana. m bhavati tat kena boddhu. m "sakyate?
גם השופר אם יתן את קולו בלתי ברור מי יחלץ למלחמה׃ | 8 |
apara. m ra. natuuryyaa nisva. no yadyavyakto bhavet tarhi yuddhaaya ka. h sajji. syate?
כן גם אתם אם לא תוציאו בלשונכם דבור מפרש איכה יודע האמור הלא תהיו כמדברים לרוח׃ | 9 |
tadvat jihvaabhi ryadi sugamyaa vaak yu. smaabhi rna gadyeta tarhi yad gadyate tat kena bhotsyate? vastuto yuuya. m digaalaapina iva bhavi. syatha|
הן כמה מיני לשנות יש בעולם ואין אחת מהן בלי קול׃ | 10 |
jagati katiprakaaraa uktayo vidyante? taasaamekaapi nirarthikaa nahi;
לכן אם אינני ידע פשר הקול אהיה נכרי בעיני המדבר והמדבר יהיה נכרי בעיני׃ | 11 |
kintuukterartho yadi mayaa na budhyate tarhyaha. m vaktraa mleccha iva ma. msye vaktaapi mayaa mleccha iva ma. msyate|
כן גם אתם בהיותכם מתאוים לכחות רוחניות בקשו להעדיף במה שיבנה את העדה׃ | 12 |
tasmaad aatmikadaayalipsavo yuuya. m samite rni. s.thaartha. m praaptabahuvaraa bhavitu. m yatadhva. m,
על כן יתפלל המדבר בלשון וגם יפרשנה׃ | 13 |
ataeva parabhaa. saavaadii yad arthakaro. api bhavet tat praarthayataa. m|
כי אם אתפלל בלשון רוחי מתפלל ושכלי איננו עשה פרי׃ | 14 |
yadyaha. m parabhaa. sayaa prarthanaa. m kuryyaa. m tarhi madiiya aatmaa praarthayate, kintu mama buddhi rni. sphalaa ti. s.thati|
ועתה מה לעשות אתפללה ברוחי ואתפללה גם בשכלי אזמרה ברוחי ואזמרה גם בשכלי׃ | 15 |
ityanena ki. m kara. niiya. m? aham aatmanaa praarthayi. sye buddhyaapi praarthayi. sye; apara. m aatmanaa gaasyaami buddhyaapi gaasyaami|
כי אם תברך ברוח איך יענה העמד נמצב ההדיוט אמן על הודיתך באשר לא ידע מה אתה אמר׃ | 16 |
tva. m yadaatmanaa dhanyavaada. m karo. si tadaa yad vadasi tad yadi "si. syenevopasthitena janena na buddhyate tarhi tava dhanyavaadasyaante tathaastviti tena vakta. m katha. m "sakyate?
הן אתה תיטיב להודות אבל רעך לא יבנה׃ | 17 |
tva. m samyag ii"svara. m dhanya. m vadasiiti satya. m tathaapi tatra parasya ni. s.thaa na bhavati|
אודה לאלהי כי יותר מכלכם אני מדבר בלשנות׃ | 18 |
yu. smaaka. m sarvvebhyo. aha. m parabhaa. saabhaa. sa. ne samartho. asmiiti kaara. naad ii"svara. m dhanya. m vadaami;
אכן בקהל אבחר לדבר חמש מלין בשכלי למען הורת גם את האחרים מלדבר רבבות מלין בלשון׃ | 19 |
tathaapi samitau paropade"saartha. m mayaa kathitaani pa nca vaakyaani vara. m na ca lak. sa. m parabhaa. siiyaani vaakyaani|
אחי אל תהיו ילדים בבינה רק לרע היו עללים ובבינה היו שלמים׃ | 20 |
he bhraatara. h, yuuya. m buddhyaa baalakaaiva maa bhuuta parantu du. s.tatayaa "si"savaiva bhuutvaa buddhyaa siddhaa bhavata|
הן כתוב בתורה כי בלעגי שפה ובלשון אחרת אדבר אל העם הזה וגם בזאת לא אבו שמע לי אמר יהוה׃ | 21 |
"saastra ida. m likhitamaaste, yathaa, ityavocat pare"so. aham aabhaa. si. sya imaan janaan| bhaa. saabhi. h parakiiyaabhi rvaktrai"sca parade"sibhi. h| tathaa mayaa k. rte. apiime na grahii. syanti madvaca. h||
לכן הלשנות לא למאמינים הנה לאות כי אם לאשר אינם מאמינים אבל הנבואה איננה לאשר אינם מאמינים כי אם למאמינים׃ | 22 |
ataeva tat parabhaa. saabhaa. sa. na. m avi"scaasina. h prati cihnaruupa. m bhavati na ca vi"svaasina. h prati; kintvii"svariiyaade"sakathana. m naavi"svaasina. h prati tad vi"svaasina. h pratyeva|
והנה אם תקהל כל העדה יחד וכלם ידברו בלשנות ויבואו הדיוטים או אשר אינם מאמינים הלא יאמרו כי משגעים אתם׃ | 23 |
samitibhukte. su sarvve. su ekasmin sthaane militvaa parabhaa. saa. m bhaa. samaa. ne. su yadi j naanaakaa"nk. si. no. avi"svaasino vaa tatraagaccheyustarhi yu. smaan unmattaan ki. m na vadi. syanti?
אבל אם יתנבאו כלם ובא איש לא מאמין או הדיוט אז יוכח על ידי כלם וידון על ידי כלם׃ | 24 |
kintu sarvve. svii"svariiyaade"sa. m prakaa"sayatsu yadyavi"svaasii j naanaakaa"nk. sii vaa ka"scit tatraagacchati tarhi sarvvaireva tasya paapaj naana. m pariik. saa ca jaayate,
ובכן יגלו תעלמות לבבו ויפל על פניו וישתחוה לאלהים ויודה בקול כי באמת האלהים בקרבכם׃ | 25 |
tatastasyaanta. hkara. nasya guptakalpanaasu vyaktiibhuutaasu so. adhomukha. h patan ii"svaramaaraadhya yu. smanmadhya ii"svaro vidyate iti satya. m kathaametaa. m kathayi. syati|
ועתה מה לעשות אחי בהקהלכם יחד כל אחד ואחד מכם יש לו מזמור יש לו הוראה יש לו לשון יש לו חזון יש לו באור אך יעשה הכל להבנות׃ | 26 |
he bhraatara. h, sammilitaanaa. m yu. smaakam ekena giitam anyenopade"so. anyena parabhaa. saanyena ai"svarikadar"sanam anyenaarthabodhaka. m vaakya. m labhyate kimetat? sarvvameva parani. s.thaartha. m yu. smaabhi. h kriyataa. m|
כי ידבר איש בלשון ידברו נא שנים שנים או על היותר שלשה וזה אחר זה ואחד יפרש׃ | 27 |
yadi ka"scid bhaa. saantara. m vivak. sati tarhyekasmin dine dvijanena trijanena vaa parabhaa. saa kathyataa. m tadadhikairna kathyataa. m tairapi paryyaayaanusaaraat kathyataa. m, ekena ca tadartho bodhyataa. m|
ואם אין מפרש אז ידם בקהל וידבר לנפשו ולאלהים׃ | 28 |
kintvarthaabhidhaayaka. h ko. api yadi na vidyate tarhi sa samitau vaaca. myama. h sthitve"svaraayaatmane ca kathaa. m kathayatu|
והנביאים הם ידברו שנים או שלשה והאחרים יבחנו׃ | 29 |
apara. m dvau trayo ve"svariiyaade"savaktaara. h sva. m svamaade"sa. m kathayantu tadanye ca ta. m vicaarayantu|
וכי נגלה חזון לאחר הישב שם אז ידם הראשון׃ | 30 |
kintu tatraapare. na kenacit janene"svariiyaade"se labdhe prathamena kathanaat nivarttitavya. m|
כי תוכלו להתנבא כלכם זה אחר זה למען ילמדו כלם וכלם יזהרו׃ | 31 |
sarvve yat "sik. saa. m saantvanaa nca labhante tadartha. m yuuya. m sarvve paryyaaye. ne"svariiyaade"sa. m kathayitu. m "saknutha|
ורוחות הנביאים תחת ידי הנביאים המה׃ | 32 |
ii"svariiyaade"savakt. r.naa. m manaa. msi te. saam adhiinaani bhavanti|
כי לא אלהי מבוכה האלהים כי אם אלהי השלום כאשר בכל קהלות הקדשים׃ | 33 |
yata ii"svara. h ku"saasanajanako nahi su"saasanajanaka eveti pavitralokaanaa. m sarvvasamiti. su prakaa"sate|
נשיכם בכנסיות תשתקנה כי לא נתנה להן רשות לדבר כי אם להכנע כאשר גם אמרה התורה׃ | 34 |
apara nca yu. smaaka. m vanitaa. h samiti. su tuu. s.niimbhuutaasti. s.thantu yata. h "saastralikhitena vidhinaa taa. h kathaapracaara. naat nivaaritaastaabhi rnighraabhi rbhavitavya. m|
ואם חפצן ללמד דבר תשאלנה את בעליהן בבית כי חרפה היא לנשים לדבר בקהל׃ | 35 |
atastaa yadi kimapi jij naasante tarhi gehe. su patiin p. rcchantu yata. h samitimadhye yo. sitaa. m kathaakathana. m nindaniiya. m|
או המכם יצא דבר אלהים אם אליכם לבדכם הגיע׃ | 36 |
ai"svara. m vaca. h ki. m yu. smatto niragamata? kevala. m yu. smaan vaa tat kim upaagata. m?
כי יתברך איש בלבבו להיות נביא או איש הרוח בין יבין את אשר אני כתב לכם כי מצות האדון הנה׃ | 37 |
ya. h ka"scid aatmaanam ii"svariiyaade"savaktaaram aatmanaavi. s.ta. m vaa manyate sa yu. smaan prati mayaa yad yat likhyate tatprabhunaaj naapitam iityurarii karotu|
ומי אשר לא ידע אל ידע׃ | 38 |
kintu ya. h ka"scit aj no bhavati so. aj na eva ti. s.thatu|
לכן אחי השתדלו להתנבא ואל תכלאו מלדבר בלשנות׃ | 39 |
ataeva he bhraatara. h, yuuyam ii"svariiyaade"sakathanasaamarthya. m labdhu. m yatadhva. m parabhaa. saabhaa. sa. namapi yu. smaabhi rna nivaaryyataa. m|
sarvvakarmmaa. ni ca vidhyanusaarata. h suparipaa. tyaa kriyantaa. m|