< Roma 16 >

1 K E HOIKE aku nei au ia oukou ia Poibe ko kakou kaikuwahine, he diakono oia no ka ekalesia ma Kenekarea;
kiṁkrīyānagarīyadharmmasamājasya paricārikā yā phaibīnāmikāsmākaṁ dharmmabhaginī tasyāḥ kṛte'haṁ yuṣmān nivedayāmi,
2 I hookipa ai oukou ia ia maloko o ka Haku, e like me ka pono o ka poe haipule, a i kokua hoi ia ia i kana mea e hemahema ai: no ka mea, he nui ka poe ana i kokua mai ai, owau hoi kekahi.
yūyaṁ tāṁ prabhumāśritāṁ vijñāya tasyā ātithyaṁ pavitralokārhaṁ kurudhvaṁ, yuṣmattastasyā ya upakāro bhavituṁ śaknoti taṁ kurudhvaṁ, yasmāt tayā bahūnāṁ mama copakāraḥ kṛtaḥ|
3 E uwe aku oukou ia Perisekila a me Akula, i na hoahanau o'u iloko o Kristo Iesu;
aparañca khrīṣṭasya yīśoḥ karmmaṇi mama sahakāriṇau mama prāṇarakṣārthañca svaprāṇān paṇīkṛtavantau yau priṣkillākkilau tau mama namaskāraṁ jñāpayadhvaṁ|
4 No kuu ola, waiho iho laua i ko laua mau ai; aole wau wale no ke haawi aku i ke aloha ia laua, o na ekalesia no hoi a pau no na aina e:
tābhyām upakārāptiḥ kevalaṁ mayā svīkarttavyeti nahi bhinnadeśīyaiḥ sarvvadharmmasamājairapi|
5 A i ka ekalesia hoi ma ko laua hale. E uwe aku hoi ia Epeneto, i kuu mea aloha, oia ka hua mua ma Akaia iloko o Kristo.
aparañca tayo rgṛhe sthitān dharmmasamājalokān mama namaskāraṁ jñāpayadhvaṁ| tadvat āśiyādeśe khrīṣṭasya pakṣe prathamajātaphalasvarūpo ya ipenitanāmā mama priyabandhustamapi mama namaskāraṁ jñāpayadhvaṁ|
6 E uwe aku oukou ia Maria, nana i kokua nui mai ia makou.
aparaṁ bahuśrameṇāsmān asevata yā mariyam tāmapi namaskāraṁ jñāpayadhvaṁ|
7 E uwe aku ia Anederoniko a me Iunia, i o'u mau hoahanau a me o'u mau hoapio, ua ike pono ia laua e na lunaolelo, mamua hoi laua o'u iloko o Kristo.
aparañca preriteṣu khyātakīrttī madagre khrīṣṭāśritau mama svajātīyau sahabandinau ca yāvāndranīkayūniyau tau mama namaskāraṁ jñāpayadhvaṁ|
8 E uwe aku ia Amepelia kuu mea aloha iloko o ka Haku.
tathā prabhau matpriyatamam āmpliyamapi mama namaskāraṁ jñāpayadhvaṁ|
9 E uwe aku ia Urebano i ko kakou hoalawehaua iloko o Kristo, a me Setaku i kuu mea aloha.
aparaṁ khrīṣṭasevāyāṁ mama sahakāriṇam ūrbbāṇaṁ mama priyatamaṁ stākhuñca mama namaskāraṁ jñāpayadhvaṁ|
10 E aloha aku ia Apele, i ka mea ku paa iloko o Kristo. E uwe aku hoi i ka poe no ka ohana o Arisetobulo.
aparaṁ khrīṣṭena parīkṣitam āpilliṁ mama namaskāraṁ vadata, āriṣṭabūlasya parijanāṁśca mama namaskāraṁ jñāpayadhvaṁ|
11 E uwe aku oukou ia Herediona i ko'u hoahanau. E uwe aku hoi i ka poe no ka ohua o Narekiso i na mea iloko o ka Haku.
aparaṁ mama jñātiṁ herodiyonaṁ mama namaskāraṁ vadata, tathā nārkisasya parivārāṇāṁ madhye ye prabhumāśritāstān mama namaskāraṁ vadata|
12 E uwe aku oukou ia Terupaina a me Teruposa, e hooikaika ana iloko o ka Haku. E uwe aku ia Peresi, i ka mea i alohaia, i hooikaika nui iloko o ka Haku.
aparaṁ prabhoḥ sevāyāṁ pariśramakāriṇyau truphenātruphoṣe mama namaskāraṁ vadata, tathā prabhoḥ sevāyām atyantaṁ pariśramakāriṇī yā priyā parṣistāṁ namaskāraṁ jñāpayadhvaṁ|
13 E uwe aku ia Rupo, i ka mea i kohoia iloko o ka Haku, a me kona makuwahine, a o ko'u hoi.
aparaṁ prabhorabhirucitaṁ rūphaṁ mama dharmmamātā yā tasya mātā tāmapi namaskāraṁ vadata|
14 E uwe aku oukou ia Asunekerito, ia Pelegona, ia Herema, ia Pateroba, ia Hereme, a me na hoahanau me lakou.
aparam asuṁkṛtaṁ phligonaṁ harmmaṁ pātrabaṁ harmmim eteṣāṁ saṅgibhrātṛgaṇañca namaskāraṁ jñāpayadhvaṁ|
15 E uwe aku oukou ia Pilologo, ia Iulia, ia Nerea me kona kaikuwahine, a me Olumepa, a me ka poe haipule a pau me lakou.
aparaṁ philalago yūliyā nīriyastasya bhaginyalumpā caitān etaiḥ sārddhaṁ yāvantaḥ pavitralokā āsate tānapi namaskāraṁ jñāpayadhvaṁ|
16 E uwe aku oukou kekahi i kekahi me ka honi hoano. Ke uwe aku nei na ekalesia a pau o Kristo ia oukou.
yūyaṁ parasparaṁ pavitracumbanena namaskurudhvaṁ| khrīṣṭasya dharmmasamājagaṇo yuṣmān namaskurute|
17 Ke nonoi aku nei au ia oukou, e na hoahanau, e nana aku i ka poe hoomokuahana a me ka hoohihia, ma ka mea ku e i ka olelo a oukou i aoia'i; a e hookaaokoa ae mai o lakou aku.
he bhrātaro yuṣmān vinaye'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya ye vicchedān vighnāṁśca kurvvanti tān niścinuta teṣāṁ saṅgaṁ varjayata ca|
18 No ka mea, ke malama ole nei ua poe la i ka Haku ia Iesu Kristo, aka, i ko lakou opu iho no; a ma ka malimali a me ka olelo hoomaikai, ke hoowalewale nei lakou i na naau o ka poe noonoo ole.
yatastādṛśā lokā asmākaṁ prabho ryīśukhrīṣṭasya dāsā iti nahi kintu svodarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalokānāṁ manāṁsi mohayanti|
19 Ua ikeia ko oukou hoolohe ana e na mea a pau: no ia mea, ke hauoli nei au no oukou; a ke makemake nei au e akamai oukou i ka maikai, a e hemahema hoi i ka ino.
yuṣmākam ājñāgrāhitvaṁ sarvvatra sarvvai rjñātaṁ tato'haṁ yuṣmāsu sānando'bhavaṁ tathāpi yūyaṁ yat satjñānena jñāninaḥ kujñāne cātatparā bhaveteti mamābhilāṣaḥ|
20 A o ke Akua e malu ai, e paonao koke mai oia ia Satana malalo iho o ko oukou mau wawae. O ke aloha o ko kakou Haku o Iesu Kristo me oukou. Amene.
adhikantu śāntidāyaka īśvaraḥ śaitānam avilambaṁ yuṣmākaṁ padānām adho marddiṣyati| asmākaṁ prabhu ryīśukhrīṣṭo yuṣmāsu prasādaṁ kriyāt| iti|
21 Ke uwe aku nei ia oukou o Timoteo o kuu hoalawehana, me Lukio, a me Iasona a me Sosipatero, o kuu mau hoahanau.
mama sahakārī tīmathiyo mama jñātayo lūkiyo yāson sosipātraśceme yuṣmān namaskurvvante|
22 Owau o Teretio, nana i kakau keia palapala, ke uwe aku nei au ia oukou iloko o ka Haku.
aparam etatpatralekhakastarttiyanāmāhamapi prabho rnāmnā yuṣmān namaskaromi|
23 Ke uwe aku nei ia oukou o Gaio ka mea hookipa no'u a no ka ekalesia hoi a pau. Ke uwe aku nei ia oukou o Eraseto ka puuku o ke kulauakauhale, a me Kuareto, ka hoahanau.
tathā kṛtsnadharmmasamājasya mama cātithyakārī gāyo yuṣmān namaskaroti| aparam etannagarasya dhanarakṣaka irāstaḥ kkārttanāmakaścaiko bhrātā tāvapi yuṣmān namaskurutaḥ|
24 O ke aloha o ko kakou Haku o Iesu Kristo me oukou a pau. Amene.
asmākaṁ prabhu ryīśukhrīṣṭā yuṣmāsu sarvveṣu prasādaṁ kriyāt| iti|
25 A i ka mea nona ka mana e hooku paa ai ia oukou ma ka'u olelomaikai, oia ka euanelio a Iesu Kristo, ma ka hoike ana mai i ka mea huna i ike ole ia i na manawa kahiko; (aiōnios g166)
pūrvvakālikayugeṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsena grahaṇārthaṁ sadātanasyeśvarasyājñayā sarvvadeśīyalokān jñāpyate, (aiōnios g166)
26 Ano la, ua hoakakaia mai ia e na palapala a na kaula, ma ke kauoha a ke Akua mau, ua hoikeia mai i na lahuikanaka a pau i hooloheia'i ka manaoio; (aiōnios g166)
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādo yīśukhrīṣṭamadhi pracāryyate, tadanusārād yuṣmān dharmme susthirān karttuṁ samartho yo'dvitīyaḥ (aiōnios g166)
27 I ke Akua nona wale no ke akamai, ia ia ka hoonaniia a mau loa aku, ma o Iesu Kristo la. Amene. (aiōn g165)
sarvvajña īśvarastasya dhanyavādo yīśukhrīṣṭena santataṁ bhūyāt| iti| (aiōn g165)

< Roma 16 >