< Mataio 1 >

1 O KE kuauhau na ka hanauna o Iesu Kristo, ka mamo a Davida, ka mamo a Aberahama.
ibrAhImaH santAnO dAyUd tasya santAnO yIzukhrISTastasya pUrvvapuruSavaMzazrENI|
2 Na Aberahama o Isaaka; na Isaaka o Iakoba; na Iakoba o Iuda a me kona poe hoahanau;
ibrAhImaH putra ishAk tasya putrO yAkUb tasya putrO yihUdAstasya bhrAtarazca|
3 Na Iuda laua me Tamara o Paresa a me Zara; na Paresa o Hezerona; na Hezerona o Arama;
tasmAd yihUdAtastAmarO garbhE pErassErahau jajnjAtE, tasya pErasaH putrO hiSrON tasya putrO 'rAm|
4 Na Arama o Aminadaba; na Aminadaba o Naasona; na Naasona o Salemona;
tasya putrO 'mmInAdab tasya putrO nahazOn tasya putraH salmOn|
5 Na Salemona laua me Rahaba o Boaza; na Boaza laua me Ruta o Obeda; na Obeda o Iese;
tasmAd rAhabO garbhE bOyam jajnjE, tasmAd rUtO garbhE ObEd jajnjE, tasya putrO yizayaH|
6 Na Iese o Davida ke alii; na Davida na ke alii laua me ka wahine a Uria o Solomona;
tasya putrO dAyUd rAjaH tasmAd mRtOriyasya jAyAyAM sulEmAn jajnjE|
7 Na Solomona o Rehoboama; na Rehoboama o Abia; na Abia o Asa;
tasya putrO rihabiyAm, tasya putrO'biyaH, tasya putra AsA: |
8 Na Asa o Iosapata; na Iosapata o Iorama; na Iorama o Ozia;
tasya sutO yihOzAphaT tasya sutO yihOrAma tasya suta uSiyaH|
9 Na Ozia o Iotama, na Iotama o Ahaza; na Ahaza o Hezekia;
tasya sutO yOtham tasya suta Aham tasya sutO hiSkiyaH|
10 Na Hezekia o Manase; na Manase o Amona; na Amona o Iosia;
tasya sutO minaziH, tasya suta AmOn tasya sutO yOziyaH|
11 Na Iosia o Iekonia a me kona poe hoahanau, i ka manawa o ka lawe ana i Babulona:
bAbilnagarE pravasanAt pUrvvaM sa yOziyO yikhaniyaM tasya bhrAtRMzca janayAmAsa|
12 A mahope mai o ka lawe ana i Babulona, na Iekonia o Saletiela; na Saletiela o Zerubabela;
tatO bAbili pravasanakAlE yikhaniyaH zaltIyElaM janayAmAsa, tasya sutaH sirubbAvil|
13 Na Zerubabela o Abiuda; na Abiuda o Eliakima; na Eliakima o Azora;
tasya sutO 'bOhud tasya suta ilIyAkIm tasya sutO'sOr|
14 Na Azora o Sadoka; na Sadoka o Akima; na Akima o Eliuda;
asOraH sutaH sAdOk tasya suta AkhIm tasya suta ilIhUd|
15 Na Eliuda o Eleazara; na Eleazara o Mahetana; na Mahetana o Iakoba;
tasya suta iliyAsar tasya sutO mattan|
16 Na Iakoba o Iosepa ke kane a Maria nana i hanau o Iesu, i kapaia o Kristo.
tasya sutO yAkUb tasya sutO yUSaph tasya jAyA mariyam; tasya garbhE yIzurajani, tamEva khrISTam (arthAd abhiSiktaM) vadanti|
17 O na banauna a pau mai ia Aberahama mai a hiki ia Davida, he umi ia hanauna a me kumamaha; a mai ia Davida mai a hiki i ka lawe ana i Babulona, he umi ia hanauna a me kumamaha; a mai ka lawe ana aku i Babulona mai, a hiki ia Kristo he umi ia hanauna a me kumamaha.
ittham ibrAhImO dAyUdaM yAvat sAkalyEna caturdazapuruSAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat caturdazapuruSA bhavanti| bAbili pravAsanakAlAt khrISTasya kAlaM yAvat caturdazapuruSA bhavanti|
18 Penei hoi ka hanau ana o Iesu Kristo: I hoopalau e ia kona makuwahine o Maria na Iosepa, aole nae laua i pili, a ikea oia, ua hapai na ka Uhane Hemolele.
yIzukhrISTasya janma kaththatE| mariyam nAmikA kanyA yUSaphE vAgdattAsIt, tadA tayOH saggamAt prAk sA kanyA pavitrENAtmanA garbhavatI babhUva|
19 Aka, he kanaka pono kana kane o Iosepa, aole ia i makemake e hoino ia ia ma ke akea; manao iho la ia e kipaku malu ia ia.
tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|
20 A i kona noonoo ana ma ia mau mea, aia hoi, ikeia'ku ka anela a ka Haku e ia ma ka moe, i mai la, E Iosepa, e ka mamo a Davida, mai makau oe ke lawe ia Maria i wahine nau; no ka mea, ua hapai oia na ka Uhane Hemolele.
sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnE taM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|
21 A e hanau mai oia i keikikane, a e kapa aku oe i kona inoa o IESU; no ka mea, e hoola ia i kona poe kanaka mai ko lakou hewa.
yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|
22 Ma ia mau mea i ko ai ka mea a ka Haku i olelo mai ai ma ke kaula, i ka i ana mai,
itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvaraityarthaH|
23 Aia hoi, e hapai ana kekahi wahine puupaa, a e hanau mai ia i keikikane, a e kapaia kona inoa o Emanuela; o ke ano keia, o ke Akua me kakou.
iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
24 A ala ae la o Iosepa mai ka hiamoe ana, hana aku la ia e like me ka ka anela a ka Haku i kauoha mai ai ia ia, a lawe mai la ia i kana wahine;
anantaraM yUSaph nidrAtO jAgarita utthAya paramEzvarIyadUtasya nidEzAnusArENa nijAM jAyAM jagrAha,
25 Aole nae i moe aku ia ia, a hiki i ka wa i hanau ai oia i kana makahiapo kane, a kapa aku la ia i kona inoa o IESU.
kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAM nOpAgacchat, tataH sutasya nAma yIzuM cakrE|

< Mataio 1 >