< Kolosa 1 >
1 NA Paulo aku, na ka lunaolelo a Iesu Kristo ma ka manao mai o ke Akua, na Timoteo hoi ka hoahanau,
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastīmathiyo bhrātā ca kalasīnagarasthān pavitrān viśvastān khrīṣṭāśritabhrātṛn prati patraṁ likhataḥ|
2 I ka poe haipule a me na hoahanau manaoio iloko o Kristo, ma Kolosa; no oukou ke aloha a me ka malu mai ke Akua mai, o ko kakou Makua, a me ka Haku o Iesu Kristo.
asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati prasādaṁ śāntiñca kriyāstāṁ|
3 Ke hoomaikai aku nei maua i ke Akua, i ka Makua o ko kakou Haku o Iesu Kristo, e pule mau ana no oukou,
khrīṣṭe yīśau yuṣmākaṁ viśvāsasya sarvvān pavitralokān prati premnaśca vārttāṁ śrutvā
4 Ua lohe maua i ko oukou manaoio ana ia Kristo Iesu, a me ko oukou aloha ana i na haipule a pau,
vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svarge nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabho ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|
5 No ka pono e manaolanaia'i, e waiho ana no oukou ma ka lani: o ka mea a oukou i lohe mua ai maloko o ka olelo oiaio o ka eua nelio;
yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ
6 I hiki mai io oukou la e like me ia ma ka honua a pau; a ua hua mai hoi i ka hua, me ia hoi iwaena o oukou, mai ka la i lohe ai oukou, a i ike ai hoi i ke aloha o ke Akua, ma ka oiaio.
sā yadvat kṛsnaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyeśvarasyānugrahasya vārttāṁ śrutvā satyarūpeṇa jñātavantastadārabhya yuṣmākaṁ madhye'pi phalati varddhate ca|
7 E like mo ka oukou hoolohe ana ia Epapera i ko maua hoakauwa aloha, i ko Kristo kahunapule hoopono no oukou;
asmākaṁ priyaḥ sahadāso yuṣmākaṁ kṛte ca khrīṣṭasya viśvastaparicārako ya ipaphrāstad vākyaṁ
8 Nana no i hoike mai ia maua i ko oukou aloha ma ka naau.
yuṣmān ādiṣṭavān sa evāsmān ātmanā janitaṁ yuṣmākaṁ prema jñāpitavān|
9 Nolaila hoi, mai ka manawa mai i lohe ai maua, aole maua i hooki i ka pule no oukou, me ka noi aku i hoopihaia mai oukou me ka ike i kona makemake, a me ka naanao io ma ka Uhane;
vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kṛte prārthanāṁ kurmmaḥ phalato yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpeṇāvagaccheta,
10 I hele oukou ma ka pono o ka Haku, i na mea a pau i oluoluia mai ai, e hua mai ana i ka hua ma na hana maikai a pau, me ka mahuahua ana ae o ka ike ana i ke Akua.
prabho ryogyaṁ sarvvathā santoṣajanakañcācāraṁ kuryyātārthata īśvarajñāne varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phaleta,
11 E hooikaika nui ia mai oukou e kona mana nani, i ke kupaa ana, a me ke ahonui a me ka olioli;
yathā ceśvarasya mahimayuktayā śaktyā sānandena pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādṛśena pūrṇabalena yad balavanto bhaveta,
12 Me ka hoomaikai aku i ka Makua nana kakou i hoopono mai, i loaa mai ai ia kakou ka pono e ili mai ana i ka poe haipule i ke ao.
yaśca pitā tejovāsināṁ pavitralokānām adhikārasyāṁśitvāyāsmān yogyān kṛtavān taṁ yad dhanyaṁ vadeta varam enaṁ yācāmahe|
13 Nana hoi kakou i hoola, mai ka mana mai o ka pouli, a ua lawe hoi oia ia kakou iloko o ke aupuni o kana Keiki punahele;
yataḥ so'smān timirasya karttṛtvād uddhṛtya svakīyasya priyaputrasya rājye sthāpitavān|
14 Iloko ona ke ola no kakou i kona koko, o ke kala ana'e o ka hewa.
tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamocanaṁ prāptavantaḥ|
15 Oia hoi ka like me ke Akua i nana ole ia, oia hoi ka mua o na mea a pau i hanaia'i.
sa cādṛśyasyeśvarasya pratimūrtiḥ kṛtsnāyāḥ sṛṣṭerādikarttā ca|
16 No ka mea, ua hanaia e ia na mea a pau, o ko ka lani a me ko ka honua, i nanaia, a i nana ole ia, o na nohoalii, o na haku, o na luna, a me na'lii: ua hauaia na mea a pau ma ona la, a nona no hoi.
yataḥ sarvvameva tena sasṛje siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dṛśyādṛśyāni vastūni sarvvāṇi tenaiva tasmai ca sasṛjire|
17 Oia hoi ka mua o na mea a pau, a ma ona la no hoi i mau ai na mea a pau.
sa sarvveṣām ādiḥ sarvveṣāṁ sthitikārakaśca|
18 Oia hoi ke poo o ke kino, o ka ekalesia: oia ka makamua, o ka hanau mua hoi mai ka make mai; i lilo ia i pookela iwaena o na mea a pau.
sa eva samitirūpāyāstano rmūrddhā kiñca sarvvaviṣaye sa yad agriyo bhavet tadarthaṁ sa eva mṛtānāṁ madhyāt prathamata utthito'graśca|
19 No ka mea, o ka pono no ia i ka Makua e noho nui ka pono a pau iloko ona;
yata īśvarasya kṛtsnaṁ pūrṇatvaṁ tamevāvāsayituṁ
20 A ma ona la e hoolaulea ai i na mea a pau ia ia iho, e hoomaiu ana ma ke koko o kona kea; ma ona la, i ko ka honua nei, a me ko ka lani.
kruśe pātitena tasya raktena sandhiṁ vidhāya tenaiva svargamarttyasthitāni sarvvāṇi svena saha sandhāpayituñceśvareṇābhileṣe|
21 O oukou kekahi, ka poe i ku e i kekahi manawa, ka poe enemi i ko oukou manao ana ma na hana hewa, o kana ia i hoolaulea ae nei,
pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta ye yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīre maraṇena svena saha sandhāpitavān|
22 Ma kona kino kanaka, i ka make ana, e hoike oia ia oukou he hemolele, he hala ole, a me ka hoohewa ole ia, imua o kona alo;
yataḥ sa svasammukhe pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|
23 Ke noho mau aku oukou ma ka manaoio, i hookumuia oukou me ka hoopaaia, ke hoonee ole ia ku hoi mai ka manaolana aku o ka euanelio a oukou i lohe ai, ka mea i haiia'ku i na mea a pau i hanaia malalo ae o ka lani, nona iho au o Paulo i hooliloia'e nei i lunalawehana.
kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|
24 ke hauoli nei au i ko'u ehaeha no oukou, e hoopau ana iloko o ko'u kino, i ke koena o ko Kristo ehaeha ana, no kona kino, oia no ka ekalesia.
tasya susaṁvādasyaikaḥ paricārako yo'haṁ paulaḥ so'ham idānīm ānandena yuṣmadarthaṁ duḥkhāni sahe khrīṣṭasya kleśabhogasya yoṁśo'pūrṇastameva tasya tanoḥ samiteḥ kṛte svaśarīre pūrayāmi ca|
25 Nona wau i hooliloia'e nei i lunalawehana, e like me ke kauoha a ke Akua i haawi mai ai ia'u no oukou, e hoolaha ae i ka olelo a ke Akua;
yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhāro mayi samapitastasmād ahaṁ tasyāḥ samiteḥ paricārako'bhavaṁ|
26 I ka mea pohihihi hunaia'e mai ka wa kahiko mai, a me na hanauna mai, aka i keia manawa, ua hoikeia mai nei i kana mau haipule; (aiōn )
tat nigūḍhaṁ vākyaṁ pūrvvayugeṣu pūrvvapuruṣebhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralokānāṁ sannidhau tena prākāśyata| (aiōn )
27 I ka poe a ke Akua i hoomaopopo ai i ka waiwai nani o keia mea pohihihi iwaena o ko na aina e; oia no o Kristo iloko o oukou, ka manaolana no ka nani:
yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|
28 Oia ka makou e hai aku nei, e ao ana i na kanaka a pau, a e hoonaauao ana i na kanaka a pau i ka naauao io, e hiki ia makou ke hoike i na kanaka a pau i hemolele iloko o Kristo Iesu.
tasmād vayaṁ tameva ghoṣayanto yad ekaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭe sthāpayema tadarthamekaikaṁ mānavaṁ prabodhayāmaḥ pūrṇajñānena caikaikaṁ mānavaṁ upadiśāmaḥ|
29 Nalaila hoi ka'u hana e hooikaika nui nei, e like me kana hana i hooikaika nui mai nei iloko o'u.
etadarthaṁ tasya yā śaktiḥ prabalarūpeṇa mama madhye prakāśate tayāhaṁ yatamānaḥ śrābhyāmi|