< 2 Korintiyawa 1 >

1 Bulus, manzon Kiristi Yesu ta wurin nufin Allah, da kuma daga Timoti ɗan’uwanmu, Zuwa ga ikkilisiyar Allah da take a Korint, tare da dukan tsarkaka a ko’ina a Akayya.
īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastimathirbhrātā ca dvāvetau karinthanagarasthāyai īśvarīyasamitaya ākhāyādeśasthebhyaḥ sarvvebhyaḥ pavitralokebhyaśca patraṁ likhataḥ|
2 Alheri da salama daga Allah Ubanmu da kuma Ubangiji Yesu Kiristi, su kasance tare da ku.
asmākaṁ tātasyeśvarasya prabhoryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 Yabo ya tabbata ga Allah, da Uban Ubangijinmu Yesu Kiristi, Uba mai tausayi, da kuma Allah na dukan ta’aziyya,
kṛpāluḥ pitā sarvvasāntvanākārīśvaraśca yo'smatprabhoryīśukhrīṣṭasya tāta īśvaraḥ sa dhanyo bhavatu|
4 wanda yakan yi mana ta’aziyya a cikin dukan wahalolinmu, domin mu kuma mu iya ta’azantar da waɗanda suke cikin kowace irin wahala, da ta’aziyyar da mu kanmu muka samu daga Allah.
yato vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lokān sāntvayituṁ śaknuyāma tadarthaṁ so'smākaṁ sarvvakleśasamaye'smān sāntvayati|
5 Gama kamar yadda wahalar Kiristi ta cika har tana zuba a cikin rayuwarmu, haka nan kuma ta wurin Kiristi ta’aziyyarmu ta cika har tana zuba.
yataḥ khrīṣṭasya kleśā yadvad bāhulyenāsmāsu varttante tadvad vayaṁ khrīṣṭena bahusāntvanāḍhyā api bhavāmaḥ|
6 In muna shan wahala, ai, muna shanta domin ta’aziyyarku, da cetonku ne, in mun sami ta’aziyya, ai, mun same ta domin ta’aziyyarku ce, wadda take sa ku jure wa irin wahalan nan, da muke sha.
vayaṁ yadi kliśyāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte kliśyāmahe yato'smābhi ryādṛśāni duḥkhāni sahyante yuṣmākaṁ tādṛśaduḥkhānāṁ sahanena tau sādhayiṣyete ityasmin yuṣmānadhi mama dṛḍhā pratyāśā bhavati|
7 Begen da muke da shi dominku kuwa, tabbatacce ne, domin mun san cewa kamar yadda kuke tarayya da mu a cikin wahalolinmu, haka kuma kuke tarayya da mu a cikin ta’aziyyarmu.
yadi vā vayaṁ sāntvanāṁ labhāmahe tarhi yuṣmākaṁ sāntvanāparitrāṇayoḥ kṛte tāmapi labhāmahe| yato yūyaṁ yādṛg duḥkhānāṁ bhāgino'bhavata tādṛk sāntvanāyā api bhāgino bhaviṣyatheti vayaṁ jānīmaḥ|
8 ’Yan’uwa, ba ma so ku zama da rashin sani, a kan wahalolin da muka sha a lardin Asiya. Mun sha wahaloli sosai, har abin ya fi ƙarfinmu, ya sa muka fid da tsammanin rayuwa.
he bhrātaraḥ, āśiyādeśe yaḥ kleśo'smān ākrāmyat taṁ yūyaṁ yad anavagatāstiṣṭhata tanmayā bhadraṁ na manyate| tenātiśaktikleśena vayamatīva pīḍitāstasmāt jīvanarakṣaṇe nirupāyā jātāśca,
9 Ba shakka, a zuciyarmu mun ji kamar hukuncin kisa ne aka yi mana. Wannan kuwa ya faru ne domin kada mu dogara da kanmu, sai dai ga Allah, wanda yake tā da matattu.
ato vayaṁ sveṣu na viśvasya mṛtalokānām utthāpayitarīśvare yad viśvāsaṁ kurmmastadartham asmābhiḥ prāṇadaṇḍo bhoktavya iti svamanasi niścitaṁ|
10 Shi ya cece mu daga irin wannan hatsari na mutuwa, zai kuwa cece mu. A kansa muka kafa bege cewa zai ci gaba da cetonmu,
etādṛśabhayaṅkarāt mṛtyo ryo 'smān atrāyatedānīmapi trāyate sa itaḥ paramapyasmān trāsyate 'smākam etādṛśī pratyāśā vidyate|
11 yayinda kuke taimakonmu ta wurin addu’o’inku. Mutane da yawa kuwa za su yi godiya ta dalilinmu, saboda albarkar da aka yi mana, ta amsa addu’o’i masu yawa.
etadarthamasmatkṛte prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kṛte bahubhi ryācito yo'nugraho'smāsu varttiṣyate tatkṛte bahubhirīśvarasya dhanyavādo'pi kāriṣyate|
12 Wannan shi ne taƙamarmu. Lamirinmu yana ba da shaida cewa mun yi zamanmu a duniya, musamman a dangantakarmu da ku cikin tsarki, tsakani da Allah. Mun yi haka ta wurin bishewar alherin Allah, ba bisa ga hikimar duniya ba.
aparañca saṁsāramadhye viśeṣato yuṣmanmadhye vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugraheṇākuṭilatām īśvarīyasāralyañcācaritavanto'trāsmākaṁ mano yat pramāṇaṁ dadāti tena vayaṁ ślāghāmahe|
13 Gama ba mu rubuta muku abin da ba za ku iya karatu ko ku kāsa fahimta ba. Ina kuma fata cewa,
yuṣmābhi ryad yat paṭhyate gṛhyate ca tadanyat kimapi yuṣmabhyam asmābhi rna likhyate taccāntaṁ yāvad yuṣmābhi rgrahīṣyata ityasmākam āśā|
14 kamar yadda kuka ɗan fahimce mu, za ku kai ga cikakkiyar fahimta cewa za ku iya yin taƙama da mu, kamar yadda mu ma za mu yi taƙama da ku a ranar da Ubangiji Yesu zai dawo.
yūyamitaḥ pūrvvamapyasmān aṁśato gṛhītavantaḥ, yataḥ prabho ryīśukhrīṣṭasya dine yadvad yuṣmāsvasmākaṁ ślāghā tadvad asmāsu yuṣmākamapi ślāghā bhaviṣyati|
15 Saboda na amince da haka, shi ya sa na so zuwa wurinku da fari, domin ku sami albarka riɓi biyu.
aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhve tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi
16 Na yi shiri in ziyarce ku a kan hanyata zuwa Makidoniya, in kuma sāke dawo wurinku a kan hanyata daga Makidoniya, sa’an nan ku yi mini rakiya a hanyata zuwa Yahudiya.
yuṣmaddeśena mākidaniyādeśaṁ vrajitvā punastasmāt mākidaniyādeśāt yuṣmatsamīpam etya yuṣmābhi ryihūdādeśaṁ preṣayiṣye ceti mama vāñchāsīt|
17 Kuna gani na yi wannan shirin ba da sanin abin da nake yi ba ne? Ko kuwa, kuna gani na yi shirin nan da halin mutuntaka ne, don in ce, “I” in koma in ce, “A’a”?
etādṛśī mantraṇā mayā kiṁ cāñcalyena kṛtā? yad yad ahaṁ mantraye tat kiṁ viṣayiloka̮iva mantrayāṇa ādau svīkṛtya paścād asvīkurvve?
18 Kamar dai yadda ba shakka Allah yake mai aminci, haka ma maganar da muka yi muku, ba “I” da kuma “A’a” ba ce.
yuṣmān prati mayā kathitāni vākyānyagre svīkṛtāni śeṣe'svīkṛtāni nābhavan eteneśvarasya viśvastatā prakāśate|
19 Gama Ɗan Allah, Yesu Kiristi, wanda ni da Sila da Timoti muka yi muku wa’azinsa, ai, ba “I” da “A’a” ba ne, amma a cikin Kiristi, “I” ne kullum.
mayā silvānena timathinā ceśvarasya putro yo yīśukhrīṣṭo yuṣmanmadhye ghoṣitaḥ sa tena svīkṛtaḥ punarasvīkṛtaśca tannahi kintu sa tasya svīkārasvarūpaeva|
20 Domin dukan alkawaran Allah cikarsu a gare shi suke, ta wurinsa ne kuma muke faɗar “Amin”, domin a ɗaukaka Allah.
īśvarasya mahimā yad asmābhiḥ prakāśeta tadartham īśvareṇa yad yat pratijñātaṁ tatsarvvaṁ khrīṣṭena svīkṛtaṁ satyībhūtañca|
21 Allah ne fa yake sa mu da ku mu tsaya daram cikin Kiristi. Shi ne ya shafe mu,
yuṣmān asmāṁścābhiṣicya yaḥ khrīṣṭe sthāsnūn karoti sa īśvara eva|
22 ya buga mana hatiminsa a kan mu nasa ne, ya kuma sa mana Ruhunsa a cikin zukatanmu, domin yă tabbatar da abin da yake zuwa nan gaba.
sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇeṣu nirakṣipacca|
23 Labudda, Allah shi ne shaidata cewa don kada in ƙara muku wahala ne ya sa ban koma Korint ba.
aparaṁ yuṣmāsu karuṇāṁ kurvvan aham etāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyametasmin īśvaraṁ sākṣiṇaṁ kṛtvā mayā svaprāṇānāṁ śapathaḥ kriyate|
24 Ba nuna muku iko a kan bangaskiyarku muke yi ba, sai dai muna aiki tare da ku ne saboda farin cikinku, domin bisa ga bangaskiya ce kuke tsaye da ƙarfi.
vayaṁ yuṣmākaṁ viśvāsasya niyantāro na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāse yuṣmākaṁ sthiti rbhavati|

< 2 Korintiyawa 1 >