< 2 Korintiyawa 5 >
1 Yanzu mun san cewa in an hallaka tentin duniyan nan da muke ciki, muna da wani gini daga Allah, madawwamin gida a sama, wanda ba da hannuwan mutum ne suka gina shi ba. (aiōnios )
aparam asmākam ētasmin pārthivē dūṣyarūpē vēśmani jīrṇē satīśvarēṇa nirmmitam akarakr̥tam asmākam anantakālasthāyi vēśmaikaṁ svargē vidyata iti vayaṁ jānīmaḥ| (aiōnios )
2 Kafin nan muna nishi, da marmari a yi mana sutura da gidanmu na sama,
yatō hētōrētasmin vēśmani tiṣṭhantō vayaṁ taṁ svargīyaṁ vāsaṁ paridhātum ākāṅkṣyamāṇā niḥśvasāmaḥ|
3 don sa’ad da aka yi mana sutura, ba za a same mu tsirara ba.
tathāpīdānīmapi vayaṁ tēna na nagnāḥ kintu parihitavasanā manyāmahē|
4 Sa’ad da muke zaune a cikin jikin nan na duniya, nishi muke domin matsuwar da muke sha, ba domin muna so mu rabu da jikinmu na wannan duniya ba ne, sai dai don so muke yi a suturta mu da na Sama, domin mai rai ya shafe mai mutuwa.
ētasmin dūṣyē tiṣṭhanatō vayaṁ kliśyamānā niḥśvasāmaḥ, yatō vayaṁ vāsaṁ tyaktum icchāmastannahi kintu taṁ dvitīyaṁ vāsaṁ paridhātum icchāmaḥ, yatastathā kr̥tē jīvanēna martyaṁ grasiṣyatē|
5 Allah ne ya yi mu domin wannan, ya kuma ba mu Ruhu a matsayin abin ajiya, yana kuma tabbatar da abin da zai zo nan gaba.
ētadarthaṁ vayaṁ yēna sr̥ṣṭāḥ sa īśvara ēva sa cāsmabhyaṁ satyaṅkārasya paṇasvarūpam ātmānaṁ dattavān|
6 Saboda haka, kullum muna da tabbaci mun kuma san cewa, muddin muna a duniya cikin jikin nan, ana raba mu da Ubangiji.
ataēva vayaṁ sarvvadōtsukā bhavāmaḥ kiñca śarīrē yāvad asmābhi rnyuṣyatē tāvat prabhutō dūrē prōṣyata iti jānīmaḥ,
7 Rayuwa bangaskiya muke, ba ta ganin ido ba.
yatō vayaṁ dr̥ṣṭimārgē na carāmaḥ kintu viśvāsamārgē|
8 Ina cewa muna da tabbaci, za mu fi so mu rabu da jikin nan, mu kuma kasance a sama tare da Ubangiji.
aparañca śarīrād dūrē pravastuṁ prabhōḥ sannidhau nivastuñcākāṅkṣyamāṇā utsukā bhavāmaḥ|
9 Saboda haka, niyyarmu ita ce, mu gamshe shi, ko muna a duniya cikin jikin nan, ko ba mu nan.
tasmādēva kāraṇād vayaṁ tasya sannidhau nivasantastasmād dūrē pravasantō vā tasmai rōcituṁ yatāmahē|
10 Gama dole dukanmu mu bayyana a gaban kujerar shari’ar Kiristi, domin kowannenmu yă karɓi ladan aikin da ya yi a wannan jiki, ko mai kyau ne ko marar kyau.
yasmāt śarīrāvasthāyām ēkaikēna kr̥tānāṁ karmmaṇāṁ śubhāśubhaphalaprāptayē sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|
11 To, da yake mun san ko mene tsoron Ubangiji yake, muna ƙoƙari mu rinjaye mutane. Yadda muke kuwa, yana sane a sarari ga Allah, ina kuma fata yana nan a sarari a lamirinku.
ataēva prabhō rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñcēśvarasya gōcarē saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvēdagōcarē'pi saprakāśā bhavāma ityāśaṁsāmahē|
12 Ba ƙoƙari muke mu yabe kanmu a gare ku ba ne, sai dai muna ba ku damar yin taƙama da mu ne, don ku sami amsar da za ku ba wa waɗanda suke taƙama da abin da ake gani ne, a maimakon abin da yake cikin zuciya.
anēna vayaṁ yuṣmākaṁ sannidhau punaḥ svān praśaṁsāma iti nahi kintu yē manō vinā mukhaiḥ ślāghantē tēbhyaḥ pratyuttaradānāya yūyaṁ yathāsmābhiḥ ślāghituṁ śaknutha tādr̥śam upāyaṁ yuṣmabhyaṁ vitarāmaḥ|
13 In hankalinmu a taɓe yake, ai, saboda Allah ne, in kuwa cikin hankalinmu muke, ai, saboda ku ne.
yadi vayaṁ hatajñānā bhavāmastarhi tad īśvarārthakaṁ yadi ca sajñānā bhavāmastarhi tad yuṣmadarthakaṁ|
14 Ƙaunar Kiristi a gare mu, ita take mallakarmu, saboda haka mun tabbata, da yake wani ya mutu saboda dukan mutane, ashe kuwa, mutuwarsu ce dukansu.
vayaṁ khrīṣṭasya prēmnā samākr̥ṣyāmahē yataḥ sarvvēṣāṁ vinimayēna yadyēkō janō'mriyata tarhi tē sarvvē mr̥tā ityāsmābhi rbudhyatē|
15 Ya kuwa mutu ne saboda dukan mutane, domin kada waɗanda suke rayuwa kada su yi zaman ganin dama a nan gaba, sai dai su yi zaman wannan da ya mutu saboda su, aka kuma tashe shi saboda su.
aparañca yē jīvanti tē yat svārthaṁ na jīvanti kintu tēṣāṁ kr̥tē yō janō mr̥taḥ punarutthāpitaśca tamuddiśya yat jīvanti tadarthamēva sa sarvvēṣāṁ kr̥tē mr̥tavān|
16 Saboda haka, daga yanzu zuwa nan gaba, ba mu ƙara ɗaukan wani mutum bisa ga ganin duniya ba. Ko da yake a dā, mun ɗauki Kiristi haka, amma yanzu mun daina yin haka.
atō hētōritaḥ paraṁ kō'pyasmābhi rjātitō na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭō jātitō'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyatē|
17 Saboda haka, duk wanda yake cikin Kiristi, sabuwar halitta ce, tsohon al’amari ya shuɗe, sabon ya zo!
kēnacit khrīṣṭa āśritē nūtanā sr̥ṣṭi rbhavati purātanāni lupyantē paśya nikhilāni navīnāni bhavanti|
18 Duk wannan kuwa daga Allah ne, wanda ya sulhunta mu da kansa ta wurin Kiristi, ya kuma ba mu hidimar sulhu,
sarvvañcaitad īśvarasya karmma yatō yīśukhrīṣṭēna sa ēvāsmān svēna sārddhaṁ saṁhitavān sandhānasambandhīyāṁ paricaryyām asmāsu samarpitavāṁśca|
19 wato, Allah ya sulhunta duniya zuwa kansa ta wurin Kiristi, ba ya lissafta zunuban mutane a kansu. Ya kuma danƙa mana saƙon sulhu.
yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagatō janānām āgāṁsi tēṣām r̥ṇamiva na gaṇayan svēna sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca|
20 Saboda haka, mu jakadu ne na Kiristi, sai ka ce Allah kansa yake magana ta wurinmu. Muna roƙonku a madadin Kiristi. Ku sulhuntu da Allah.
atō vayaṁ khrīṣṭasya vinimayēna dautyaṁ karmma sampādayāmahē, īśvaraścāsmābhi ryuṣmān yāyācyatē tataḥ khrīṣṭasya vinimayēna vayaṁ yuṣmān prārthayāmahē yūyamīśvarēṇa sandhatta|
21 Shi da bai san zunubi ba, Allah ya mai da shi kamar hadayar zunubi saboda mu, domin mu sami adalcin Allah ta wurinsa.
yatō vayaṁ tēna yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpēna saha yasya jñātēyaṁ nāsīt sa ēva tēnāsmākaṁ vinimayēna pāpaḥ kr̥taḥ|