< Jan 19 >
1 Konsa, Pilate te pran Jésus epi te bat Li ak fwèt.
pīlāto yīśum ānīya kaśayā prāhārayat|
2 Sòlda yo te trese yon kouwòn pikan e te mete li sou tèt Li. Yo te abiye Li ak yon gwo vètman mov.
paścāt senāgaṇaḥ kaṇṭakanirmmitaṁ mukuṭaṁ tasya mastake samarpya vārttākīvarṇaṁ rājaparicchadaṁ paridhāpya,
3 Yo t ap repete pawòl: “Sali, Wa Jwif Yo!” epi t ap bay Li kou nan figi li.
he yihūdīyānāṁ rājan namaskāra ityuktvā taṁ capeṭenāhantum ārabhata|
4 Pilate te parèt deyò ankò epi te di: “Gade byen, mwen mennen L devan nou ankò pou nou ka konnen ke m pa twouve okenn koupabilite nan Li.”
tadā pīlātaḥ punarapi bahirgatvā lokān avadat, asya kamapyaparādhaṁ na labhe'haṁ, paśyata tad yuṣmān jñāpayituṁ yuṣmākaṁ sannidhau bahirenam ānayāmi|
5 Konsa Jésus te vin parèt abiye avèk kouwòn pikan an ak gwo vètman mov la. Epi Pilate te di yo: “Gade nonm nan!”
tataḥ paraṁ yīśuḥ kaṇṭakamukuṭavān vārttākīvarṇavasanavāṁśca bahirāgacchat| tataḥ pīlāta uktavān enaṁ manuṣyaṁ paśyata|
6 Konsa, lè chèf prèt yo ak ofisye yo te wè Li, yo te kriye fò e te di: “Krisifye! Krisifye!” Pilate te di yo: “Pran Li nou menm epi krisifye Li, paske mwen pa twouve okenn koupabilite nan Li.”
tadā pradhānayājakāḥ padātayaśca taṁ dṛṣṭvā, enaṁ kruśe vidha, enaṁ kruśe vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam enaṁ nītvā kruśe vidhata, aham etasya kamapyaparādhaṁ na prāptavān|
7 Jwif yo te reponn li: “Nou gen yon lwa, e pa lwa sila a, Li dwe mouri paske Li te fè kòmsi se Fis a Bondye Li ye.”
yihūdīyāḥ pratyavadan asmākaṁ yā vyavasthāste tadanusāreṇāsya prāṇahananam ucitaṁ yatoyaṁ svam īśvarasya putramavadat|
8 Lè Pilate te tande pawòl sila a, li te vin krent plis.
pīlāta imāṁ kathāṁ śrutvā mahātrāsayuktaḥ
9 Li te lantre ankò nan tribinal la e te di a Jésus: “Kote Ou soti?” Men Jésus pa t reponn li.
san punarapi rājagṛha āgatya yīśuṁ pṛṣṭavān tvaṁ kutratyo lokaḥ? kintu yīśastasya kimapi pratyuttaraṁ nāvadat|
10 Pou sa, Pilate te di L: “Ou pa pale avè m? Èske Ou pa konnen ke m gen otorite pou krisifye Ou?”
tataḥ pīlāt kathitavāna tvaṁ kiṁ mayā sārddhaṁ na saṁlapiṣyasi? tvāṁ kruśe vedhituṁ vā mocayituṁ śakti rmamāste iti kiṁ tvaṁ na jānāsi? tadā yīśuḥ pratyavadad īśvareṇādaṁ mamopari tava kimapyadhipatitvaṁ na vidyate, tathāpi yo jano māṁ tava haste samārpayat tasya mahāpātakaṁ jātam|
11 Jésus te reponn Li: “Ou pa t ap gen otorite sou Mwen si li pa t soti anwo. Konsa, sila a ki livre M bay ou a gen pi gwo peche.”
tadā yīśuḥ pratyavadad īśvareṇādattaṁ mamopari tava kimapyadhipatitvaṁ na vidyate, tathāpi yo jano māṁ tava haste samārpayat tasya mahāpātakaṁ jātam|
12 Akoz sa a, Pilate te fè yon efò pou lage Li, men Jwif yo te kriye fò epi te di: “Si ou lage nonm sila a, ou pa zanmi a César. Nenpòt moun ki fè kòmsi se yon wa li ye, se lènmi a César.”
tadārabhya pīlātastaṁ mocayituṁ ceṣṭitavān kintu yihūdīyā ruvanto vyāharan yadīmaṁ mānavaṁ tyajasi tarhi tvaṁ kaisarasya mitraṁ na bhavasi, yo janaḥ svaṁ rājānaṁ vakti saeva kaimarasya viruddhāṁ kathāṁ kathayati|
13 Lè konsa, Pilate te tande pawòl sa yo, li te mennen Jésus deyò, e te chita sou chèz jijman an nan plas yo rele Pave a, men an Ebre Gabbatha.
etāṁ kathāṁ śrutvā pīlāto yīśuṁ bahirānīya nistārotsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthāne 'rthāt ibrīyabhāṣayā yad gabbithā kathyate tasmin sthāne vicārāsana upāviśat|
14 Se te Jou Preparasyon pou Pak Jwif la. Li te anviwon sizyèm lè. Li te di a Jwif yo: “Men Wa nou!”
anantaraṁ pīlāto yihūdīyān avadat, yuṣmākaṁ rājānaṁ paśyata|
15 Pou sa yo te kriye fò: “Fè L soti, fè L soti, krisifye L!” Pilate te di yo: “Èske m ta krisifye Wa nou an?” Chèf prèt yo te reponn: “Nou pa gen okenn lòt wa ke César.”
kintu enaṁ dūrīkuru, enaṁ dūrīkuru, enaṁ kruśe vidha, iti kathāṁ kathayitvā te ravitum ārabhanta; tadā pīlātaḥ kathitavān yuṣmākaṁ rājānaṁ kiṁ kruśe vedhiṣyāmi? pradhānayājakā uttaram avadan kaisaraṁ vinā kopi rājāsmākaṁ nāsti|
16 Konsa, li te livre Li pou krisifye. Yo te pran Li, epi te mennen L ale.
tataḥ pīlāto yīśuṁ kruśe vedhituṁ teṣāṁ hasteṣu samārpayat, tataste taṁ dhṛtvā nītavantaḥ|
17 Li te soti e t ap pote pwòp kwa Li vè plas ke yo rele Plas a Zo Tèt Mò a, ke nan lang Ebre yo rele Golgotha.
tataḥ paraṁ yīśuḥ kruśaṁ vahan śiraḥkapālam arthād yad ibrīyabhāṣayā gulgaltāṁ vadanti tasmin sthāna upasthitaḥ|
18 La yo te krisifye Li, ansanm avèk de lòt mesye yo, youn nan chak kote avèk Jésus nan mitan.
tataste madhyasthāne taṁ tasyobhayapārśve dvāvaparau kruśe'vidhan|
19 Pilate te ekri yon enskripsyon, e te mete li sou kwa a. Li te di “Jésus de Nazareth, Wa Jwif Yo.”
aparam eṣa yihūdīyānāṁ rājā nāsaratīyayīśuḥ, iti vijñāpanaṁ likhitvā pīlātastasya kruśopari samayojayat|
20 Konsa, anpil nan Jwif yo te li enskripsyon sila a, paske plas kote Jésus te krisifye a te prè vil la, e li te ekri nan Ebre, Latin ak Grèk.
sā lipiḥ ibrīyayūnānīyaromīyabhāṣābhi rlikhitā; yīśoḥ kruśavedhanasthānaṁ nagarasya samīpaṁ, tasmād bahavo yihūdīyāstāṁ paṭhitum ārabhanta|
21 Epi chèf prèt yo t ap di a Pilate: “Pa ekri ‘Wa Jwif yo’, men ke ‘Li te di: “Mwen se Wa Jwif yo.”’
yihūdīyānāṁ pradhānayājakāḥ pīlātamiti nyavedayan yihūdīyānāṁ rājeti vākyaṁ na kintu eṣa svaṁ yihūdīyānāṁ rājānam avadad itthaṁ likhatu|
22 Pilate te reponn “Sa ke m ekri a, mwen ekri nèt”.
tataḥ pīlāta uttaraṁ dattavān yallekhanīyaṁ tallikhitavān|
23 Sòlda yo, lè yo te fin krisifye Jésus te pran tout vètman li epi fè kat pati. Yon pati pou chak sòlda, anplis tinik la. Konsa, tinik la te yon sèl moso twal san koud soti anwo, jis rive anba.
itthaṁ senāgaṇo yīśuṁ kruśe vidhitvā tasya paridheyavastraṁ caturo bhāgān kṛtvā ekaikasenā ekaikabhāgam agṛhlat tasyottarīyavastrañcāgṛhlat| kintūttarīyavastraṁ sūcisevanaṁ vinā sarvvam ūtaṁ|
24 Akoz sa yo te di youn ak lòt, annou pa chire li, men tire osò pou li, pou deside pou kilès li dwe ye. Konsa, yo te akonpli Lekriti a ki te di: “Yo te divize vètman Mwen yo pami yo, e pou rad Mwen yo tire osò.” Pou sa a, sòlda yo te fè bagay sa yo.
tasmātte vyāharan etat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajante'dharīyaṁ me vasanaṁ te parasparaṁ| mamottarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustake likhitamāste tat senāgaṇenetthaṁ vyavaharaṇāt siddhamabhavat|
25 Men manman Li, sè a manman Li, Marie, madanm a Cléopas, ak Marie Magdalène t ap kanpe prè kwa Jésus a.
tadānīṁ yīśo rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca etāstasya kruśasya sannidhau samatiṣṭhan|
26 Konsa, lè Jésus te wè manman L ak disip ke Li te renmen an, ki te kanpe toupre a, Li te di a manman: “Fanm, men gade fis ou!”
tato yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpe daṇḍāyamānau vilokya mātaram avadat, he yoṣid enaṁ tava putraṁ paśya,
27 Epi Li te di a disip la: “Men gade manman ou!” Depi lè sa, disip la te pran li pou rete tankou manm lakay li.
śiṣyantvavadat, enāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagṛhaṁ nītavān|
28 Apre sa Jésus, byen konnen ke tout bagay te deja acheve, pou Lekriti a ta kapab akonpli, te di: “Mwen swaf.”
anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā|
29 Yon bokal ranpli avèk diven si te kanpe la. Epi yo te mete yon eponj ranpli avèk diven si a sou yon branch izòp pou te lonje l anwo vè bouch Li.
tatastasmin sthāne amlarasena pūrṇapātrasthityā te spañjamekaṁ tadamlarasenārdrīkṛtya esobnale tad yojayitvā tasya mukhasya sannidhāvasthāpayan|
30 Konsa, lè Jésus te resevwa diven si a, Li te di: “Li se fini!” Epi Li te bese tèt Li e te rann lespri Li.
tadā yīśuramlarasaṁ gṛhītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat|
31 Pou sa, Jwif yo, akoz ke se te Jou Preparasyon an, e ke kò yo pa ta dwe rete sou lakwa pandan Saba a, pwiske Saba a te yon gwo jou sen, te mande Pilate pou kase janm tout moun yo, pou yo ta kapab retire yo.
tadvinam āsādanadinaṁ tasmāt pare'hani viśrāmavāre dehā yathā kruśopari na tiṣṭhanti, yataḥ sa viśrāmavāro mahādinamāsīt, tasmād yihūdīyāḥ pīlātanikaṭaṁ gatvā teṣāṁ pādabhañjanasya sthānāntaranayanasya cānumatiṁ prārthayanta|
32 Konsa, sòlda yo te vini e te kase janm a premye mesye a, epi lòt ki te krisifye avèk li a.
ataḥ senā āgatya yīśunā saha kruśe hatayoḥ prathamadvitīyacorayoḥ pādān abhañjan;
33 Men lè yo vini sou Jésus, yo te wè ke Li te deja mouri, epi yo pa t kase janm Li yo.
kintu yīśoḥ sannidhiṁ gatvā sa mṛta iti dṛṣṭvā tasya pādau nābhañjan|
34 Men youn nan sòlda yo te frennen akote Li avèk yon lans, epi imedyatman, san mele avèk dlo te soti.
paścād eko yoddhā śūlāghātena tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat|
35 E sila a ki wè gen tan bay temwaye, epi temwayaj li vrè. E li konnen ke l ap di laverite, pou nou tout kapab kwè.
yo jano'sya sākṣyaṁ dadāti sa svayaṁ dṛṣṭavān tasyedaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yogyā tat sa jānāti|
36 Paske bagay sa yo te vin pase, pou Lekriti a ta kapab akonpli “Pa menm yon zo nan Li va kase.”
tasyaikam asdhyapi na bhaṁkṣyate,
37 E ankò yon lòt Ekriti di “Yo va gade sila a ke yo pèse a.”
tadvad anyaśāstrepi likhyate, yathā, "dṛṣṭipātaṁ kariṣyanti te'vidhan yantu tamprati|"
38 Apre bagay sa yo, Joseph d'Arimathée, ki te yon disip a Jésus, men an sekrè akoz perèz a Jwif yo, te mande Pilate pou l kite li pran kò Jésus. E Pilate te bay li pèmisyon.
arimathīyanagarasya yūṣaphnāmā śiṣya eka āsīt kintu yihūdīyebhyo bhayāt prakāśito na bhavati; sa yīśo rdehaṁ netuṁ pīlātasyānumatiṁ prārthayata, tataḥ pīlātenānumate sati sa gatvā yīśo rdeham anayat|
39 Nicodème ki te vini premyèman kote li nan nwit lan te vini tou. Yo t ap pote yon melanj lami avèk epis lalwa ki te peze kon pwa anviwon san liv.
aparaṁ yo nikadīmo rātrau yīśoḥ samīpam agacchat sopi gandharasena miśritaṁ prāyeṇa pañcāśatseṭakamaguruṁ gṛhītvāgacchat|
40 Konsa, yo te pran kò a Jésus, epi te vlope l avèk twal lèn avèk epis selon koutim lantèman a Jwif yo.
tataste yihūdīyānāṁ śmaśāne sthāpanarītyanusāreṇa tatsugandhidravyeṇa sahitaṁ tasya dehaṁ vastreṇāveṣṭayan|
41 Nan plas kote Li te krisifye a, te gen yon jaden, e nan jaden an yon tonm nèf kote pèsòn poko te poze.
aparañca yatra sthāne taṁ kruśe'vidhan tasya nikaṭasthodyāne yatra kimapi mṛtadehaṁ kadāpi nāsthāpyata tādṛśam ekaṁ nūtanaṁ śmaśānam āsīt|
42 Pou sa, akoz jou Preparasyon Jwif la, e akoz ke tonm nan te prè, yo te poze Jésus la.
yihūdīyānām āsādanadināgamanāt te tasmin samīpasthaśmaśāne yīśum aśāyayan|