< Κατα Μαρκον 11 >

1 Καὶ ὅτε ἐγγίζουσιν εἰς Ἱερουσαλήμ, εἰς Βηθσφαγὴ καὶ Βηθανίαν, πρὸς τὸ ὄρος τῶν Ἐλαιῶν, ἀποστέλλει δύο τῶν μαθητῶν αὐτοῦ,
anantaraM tESu yirUzAlamaH samIpasthayO rbaitphagIbaithanIyapurayOrantikasthaM jaitunanAmAdrimAgatESu yIzuH prESaNakAlE dvau ziSyAvidaM vAkyaM jagAda,
2 καὶ λέγει αὐτοῖς, Ὑπάγετε εἰς τὴν κώμην τὴν κατέναντι ὑμῶν· καὶ εὐθέως εἰσπορευόμενοι εἰς αὐτὴν εὑρήσετε πῶλον δεδεμένον, ἐφ᾽ ὃν οὐδεὶς ἀνθρώπων κεκάθικε· λύσαντες αὐτὸν ἀγάγετε.
yuvAmamuM sammukhasthaM grAmaM yAtaM, tatra pravizya yO naraM nAvahat taM garddabhazAvakaM drakSyathastaM mOcayitvAnayataM|
3 Καὶ ἐάν τις ὑμῖν εἴπῃ, Τί ποιεῖτε τοῦτο; εἴπατε ὅτι Ὁ Κύριος αὐτοῦ χρείαν ἔχει· καὶ εὐθέως αὐτὸν ἀποστέλλει ὧδε.
kintu yuvAM karmmEdaM kutaH kuruthaH? kathAmimAM yadi kOpi pRcchati tarhi prabhOratra prayOjanamastIti kathitE sa zIghraM tamatra prESayiSyati|
4 Ἀπῆλθον δὲ καὶ εὗρον πῶλον δεδεμένον πρὸς τὴν θύραν ἔξω ἐπὶ τοῦ ἀμφόδου, καὶ λύουσιν αὐτόν.
tatastau gatvA dvimArgamElanE kasyacid dvArasya pArzvE taM garddabhazAvakaM prApya mOcayataH,
5 Καί τινες τῶν ἐκεῖ ἑστηκότων ἔλεγον αὐτοῖς, Τί ποιεῖτε λύοντες τὸν πῶλον;
Etarhi tatrOpasthitalOkAnAM kazcid apRcchat, garddabhazizuM kutO mOcayathaH?
6 Οἱ δὲ εἶπον αὐτοῖς καθὼς ἐνετείλατο ὁ Ἰησοῦς· καὶ ἀφῆκαν αὐτούς.
tadA yIzOrAjnjAnusArENa tEbhyaH pratyuditE tatkSaNaM tamAdAtuM tE'nujajnjuH|
7 Καὶ ἤγαγον τὸν πῶλον πρὸς τὸν Ἰησοῦν· καὶ ἐπέβαλον αὐτῷ τὰ ἱμάτια αὐτῶν, καὶ ἐκάθισεν ἐπ᾽ αὐτῷ.
atha tau yIzOH sannidhiM garddabhazizum AnIya tadupari svavastrANi pAtayAmAsatuH; tataH sa tadupari samupaviSTaH|
8 Πολλοὶ δὲ τὰ ἱμάτια αὐτῶν ἔστρωσαν εἰς τὴν ὁδόν· ἄλλοι δὲ στοιβάδας ἔκοπτον ἐκ τῶν δένδρων, καὶ ἐστρώννυον εἰς τὴν ὁδόν.
tadAnEkE pathi svavAsAMsi pAtayAmAsuH, paraizca taruzAkhAzchitavA mArgE vikIrNAH|
9 Καὶ οἱ προάγοντες καὶ οἱ ἀκολουθοῦντες ἔκραζον, λέγοντες, Ὡσαννά· εὐλογημένος ὁ ἐρχόμενος ἐν ὀνόματι Κυρίου.
aparanjca pazcAdgAminO'gragAminazca sarvvE janA ucaiHsvarENa vaktumArEbhirE, jaya jaya yaH paramEzvarasya nAmnAgacchati sa dhanya iti|
10 Εὐλογημένη ἡ ἐρχομένη βασιλεία ἐν ὀνόματι Κυρίου τοῦ πατρὸς ἡμῶν Δαυίδ. Ὡσαννὰ ἐν τοῖς ὑψίστοις.
tathAsmAkamaM pUrvvapuruSasya dAyUdO yadrAjyaM paramEzvaranAmnAyAti tadapi dhanyaM, sarvvasmAducchrAyE svargE Izvarasya jayO bhavEt|
11 Καὶ εἰσῆλθεν εἰς Ἱεροσόλυμα ὁ Ἰησοῦς, καὶ εἰς τὸ ἱερόν· καὶ περιβλεψάμενος πάντα, ὀψίας ἤδη οὔσης τῆς ὥρας, ἐξῆλθεν εἰς Βηθανίαν μετὰ τῶν δώδεκα.
itthaM yIzu ryirUzAlami mandiraM pravizya caturdiksthAni sarvvANi vastUni dRSTavAn; atha sAyaMkAla upasthitE dvAdazaziSyasahitO baithaniyaM jagAma|
12 Καὶ τῇ ἐπαύριον ἐξελθόντων αὐτῶν ἀπὸ Βηθανίας, ἐπείνασε.
aparEhani baithaniyAd AgamanasamayE kSudhArttO babhUva|
13 Καὶ ἰδὼν συκῆν μακρόθεν, ἔχουσαν φύλλα, ἦλθεν εἰ ἄρα εὑρήσει τι ἐν αὐτῇ· καὶ ἐλθὼν ἐπ᾽ αὐτήν, οὐδὲν εὗρεν εἰ μὴ φύλλα· οὐ γὰρ ἦν καιρὸς σύκων.
tatO dUrE sapatramuPumbarapAdapaM vilOkya tatra kinjcit phalaM prAptuM tasya sannikRSTaM yayau, tadAnIM phalapAtanasya samayO nAgacchati| tatastatrOpasthitaH patrANi vinA kimapyaparaM na prApya sa kathitavAn,
14 Καὶ ἀποκριθεὶς ὁ Ἰησοῦς εἶπεν αὐτῇ, Μηκέτι ἐκ σοῦ εἰς τὸν αἰῶνα μηδεὶς καρπὸν φάγοι. Καὶ ἤκουον οἱ μαθηταὶ αὐτοῦ. (aiōn g165)
adyArabhya kOpi mAnavastvattaH phalaM na bhunjjIta; imAM kathAM tasya ziSyAH zuzruvuH| (aiōn g165)
15 Καὶ ἔρχονται εἰς Ἱεροσόλυμα· καὶ εἰσελθὼν ὁ Ἰησοῦς εἰς τὸ ἱερὸν ἤρξατο ἐκβάλλειν τοὺς πωλοῦντας καὶ ἀγοράζοντας ἐν τῷ ἱερῷ· καὶ τὰς τραπέζας τῶν κολλυβιστῶν, καὶ τὰς καθέδρας τῶν πωλούντων τὰς περιστερὰς κατέστρεψε·
tadanantaraM tESu yirUzAlamamAyAtESu yIzu rmandiraM gatvA tatrasthAnAM baNijAM mudrAsanAni pArAvatavikrEtRNAm AsanAni ca nyubjayAnjcakAra sarvvAn krEtRn vikrEtRMzca bahizcakAra|
16 καὶ οὐκ ἤφιεν ἵνα τις διενέγκῃ σκεῦος διὰ τοῦ ἱεροῦ.
aparaM mandiramadhyEna kimapi pAtraM vOPhuM sarvvajanaM nivArayAmAsa|
17 Καὶ ἐδίδασκε, λέγων αὐτοῖς, Οὐ γέγραπται ὅτι Ὁ οἶκός μου οἶκος προσευχῆς κληθήσεται πᾶσι τοῖς ἔθνεσιν; Ὑμεῖς δὲ ἐποιήσατε αὐτὸν σπήλαιον λῃστῶν.
lOkAnupadizan jagAda, mama gRhaM sarvvajAtIyAnAM prArthanAgRham iti nAmnA prathitaM bhaviSyati Etat kiM zAstrE likhitaM nAsti? kintu yUyaM tadEva cOrANAM gahvaraM kurutha|
18 Καὶ ἤκουσαν οἱ γραμματεῖς καὶ οἱ ἀρχιερεῖς, καὶ ἐζήτουν πῶς αὐτὸν ἀπολέσωσιν· ἐφοβοῦντο γὰρ αὐτόν, ὅτι πᾶς ὁ ὄχλος ἐξεπλήσσετο ἐπὶ τῇ διδαχῇ αὐτοῦ.
imAM vANIM zrutvAdhyApakAH pradhAnayAjakAzca taM yathA nAzayituM zaknuvanti tathOpAyaM mRgayAmAsuH, kintu tasyOpadEzAt sarvvE lOkA vismayaM gatA atastE tasmAd bibhyuH|
19 Καὶ ὅτε ὀψὲ ἐγένετο, ἐξεπορεύετο ἔξω τῆς πόλεως.
atha sAyaMsamaya upasthitE yIzurnagarAd bahirvavrAja|
20 Καὶ πρωῒ παραπορευόμενοι, εἶδον τὴν συκῆν ἐξηραμμένην ἐκ ῥιζῶν.
anantaraM prAtaHkAlE tE tEna mArgENa gacchantastamuPumbaramahIruhaM samUlaM zuSkaM dadRzuH|
21 Καὶ ἀναμνησθεὶς ὁ Πέτρος λέγει αὐτῷ, Ῥαββί, ἴδε, ἡ συκῆ ἣν κατηράσω ἐξήρανται.
tataH pitaraH pUrvvavAkyaM smaran yIzuM babhASaM, hE gurO pazyatu ya uPumbaraviTapI bhavatA zaptaH sa zuSkO babhUva|
22 Καὶ ἀποκριθεὶς ὁ Ἰησοῦς λέγει αὐτοῖς, Ἔχετε πίστιν Θεοῦ.
tatO yIzuH pratyavAdIt, yUyamIzvarE vizvasita|
23 Ἀμὴν γὰρ λέγω ὑμῖν ὅτι ὃς ἂν εἴπῃ τῷ ὄρει τούτῳ, Ἄρθητι, καὶ βλήθητι εἰς τὴν θάλασσαν, καὶ μὴ διακριθῇ ἐν τῇ καρδίᾳ αὐτοῦ, ἀλλὰ πιστεύσῃ ὅτι ἃ λέγει γίνεται· ἔσται αὐτῷ ὃ ἐὰν εἴπῃ.
yuSmAnahaM yathArthaM vadAmi kOpi yadyEtadgiriM vadati, tvamutthAya gatvA jaladhau pata, prOktamidaM vAkyamavazyaM ghaTiSyatE, manasA kimapi na sandihya cEdidaM vizvasEt tarhi tasya vAkyAnusArENa tad ghaTiSyatE|
24 Διὰ τοῦτο λέγω ὑμῖν, Πάντα ὅσα ἂν προσευχόμενοι αἰτῆσθε, πιστεύετε ὅτι λαμβάνετε, καὶ ἔσται ὑμῖν.
atO hEtOrahaM yuSmAn vacmi, prArthanAkAlE yadyadAkAMkSiSyadhvE tattadavazyaM prApsyatha, itthaM vizvasita, tataH prApsyatha|
25 Καὶ ὅταν στήκητε προσευχόμενοι, ἀφίετε εἴ τι ἔχετε κατά τινος· ἵνα καὶ ὁ πατὴρ ὑμῶν ὁ ἐν τοῖς οὐρανοῖς ἀφῇ ὑμῖν τὰ παραπτώματα ὑμῶν.
aparanjca yuSmAsu prArthayituM samutthitESu yadi kOpi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRtE yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyatE|
26 Εἰ δὲ ὑμεῖς οὐκ ἀφίετε, οὐδὲ ὁ πατὴρ ὑμῶν ὁ ἐν τοῖς οὐρανοῖς ἀφήσει τὰ παραπτώματα ὑμῶν.
kintu yadi na kSamadhvE tarhi vaH svargasthaH pitApi yuSmAkamAgAMsi na kSamiSyatE|
27 Καὶ ἔρχονται πάλιν εἰς Ἱεροσόλυμα· καὶ ἐν τῷ ἱερῷ περιπατοῦντος αὐτοῦ, ἔρχονται πρὸς αὐτὸν οἱ ἀρχιερεῖς καὶ οἱ γραμματεῖς καὶ οἱ πρεσβύτεροι,
anantaraM tE puna ryirUzAlamaM pravivizuH, yIzu ryadA madhyEmandiram itastatO gacchati, tadAnIM pradhAnayAjakA upAdhyAyAH prAnjcazca tadantikamEtya kathAmimAM papracchuH,
28 καὶ λέγουσιν αὐτῷ, Ἐν ποίᾳ ἐξουσίᾳ ταῦτα ποιεῖς; Καὶ τίς σοι τὴν ἐξουσίαν ταύτην ἔδωκεν ἵνα ταῦτα ποιῇς;
tvaM kEnAdEzEna karmmANyEtAni karOSi? tathaitAni karmmANi karttAM kEnAdiSTOsi?
29 Ὁ δὲ Ἰησοῦς ἀποκριθεὶς εἶπεν αὐτοῖς, Ἐπερωτήσω ὑμᾶς καὶ ἐγὼ ἕνα λόγον, καὶ ἀποκρίθητέ μοι, καὶ ἐρῶ ὑμῖν ἐν ποίᾳ ἐξουσίᾳ ταῦτα ποιῶ.
tatO yIzuH pratigaditavAn ahamapi yuSmAn EkakathAM pRcchAmi, yadi yUyaM tasyA uttaraM kurutha, tarhi kayAjnjayAhaM karmmANyEtAni karOmi tad yuSmabhyaM kathayiSyAmi|
30 Τὸ βάπτισμα Ἰωάννου ἐξ οὐρανοῦ ἦν, ἢ ἐξ ἀνθρώπων; Ἀποκρίθητέ μοι.
yOhanO majjanam IzvarAt jAtaM kiM mAnavAt? tanmahyaM kathayata|
31 Καὶ ἐλογίζοντο πρὸς ἑαυτούς, λέγοντες, Ἐὰν εἴπωμεν, Ἐξ οὐρανοῦ, ἐρεῖ, Διὰ τί οὖν οὐκ ἐπιστεύσατε αὐτῷ;
tE parasparaM vivEktuM prArEbhirE, tad IzvarAd babhUvEti cEd vadAmastarhi kutastaM na pratyaita? kathamEtAM kathayiSyati|
32 Ἀλλ᾽ εἴπωμεν, Ἐξ ἀνθρώπων, ἐφοβοῦντο τὸν λαόν· ἅπαντες γὰρ εἶχον τὸν Ἰωάννην, ὅτι ὄντως προφήτης ἦν.
mAnavAd abhavaditi cEd vadAmastarhi lOkEbhyO bhayamasti yatO hEtOH sarvvE yOhanaM satyaM bhaviSyadvAdinaM manyantE|
33 Καὶ ἀποκριθέντες λέγουσι τῷ Ἰησοῦ, Οὐκ οἴδαμεν. Καὶ ὁ Ἰησοῦς ἀποκριθεὶς λέγει αὐτοῖς, Οὐδὲ ἐγὼ λέγω ὑμῖν ἐν ποίᾳ ἐξουσίᾳ ταῦτα ποιῶ.
ataEva tE yIzuM pratyavAdiSu rvayaM tad vaktuM na zaknumaH| yIzuruvAca, tarhi yEnAdEzEna karmmANyEtAni karOmi, ahamapi yuSmabhyaM tanna kathayiSyAmi|

< Κατα Μαρκον 11 >