< Πραξεις 25 >

1 Φῆστος οὖν ἐπιβὰς τῇ ἐπαρχείᾳ μετὰ τρεῖς ἡμέρας ἀνέβη εἰς Ἱεροσόλυμα ἀπὸ Καισαρείας,
anantaraṁ phīṣṭo nijarājyam āgatya dinatrayāt paraṁ kaisariyāto yirūśālamnagaram āgamat|
2 ἐνεφάνισάν (τε *N(k)O*) αὐτῷ (οἱ *N(k)O*) (ἀρχιερεῖς *N(K)O*) καὶ οἱ πρῶτοι τῶν Ἰουδαίων κατὰ τοῦ Παύλου καὶ παρεκάλουν αὐτὸν
tadā mahāyājako yihūdīyānāṁ pradhānalokāśca tasya samakṣaṁ paulam apāvadanta|
3 αἰτούμενοι χάριν κατ᾽ αὐτοῦ, ὅπως μεταπέμψηται αὐτὸν εἰς Ἰερουσαλήμ, ἐνέδραν ποιοῦντες ἀνελεῖν αὐτὸν κατὰ τὴν ὁδόν.
bhavān taṁ yirūśālamam ānetum ājñāpayatviti vinīya te tasmād anugrahaṁ vāñchitavantaḥ|
4 Ὁ μὲν οὖν Φῆστος ἀπεκρίθη τηρεῖσθαι τὸν Παῦλον (εἰς Καισάρειαν, *N(k)O*) ἑαυτὸν δὲ μέλλειν ἐν τάχει ἐκπορεύεσθαι·
yataḥ pathimadhye gopanena paulaṁ hantuṁ tai rghātakā niyuktāḥ| phīṣṭa uttaraṁ dattavān paulaḥ kaisariyāyāṁ sthāsyati punaralpadināt param ahaṁ tatra yāsyāmi|
5 οἱ οὖν ἐν ὑμῖν φησιν δυνατοὶ συγκαταβάντες, εἴ τί ἐστιν ἐν τῷ ἀνδρὶ ἄτοπον, κατηγορείτωσαν αὐτοῦ.
tatastasya mānuṣasya yadi kaścid aparādhastiṣṭhati tarhi yuṣmākaṁ ye śaknuvanti te mayā saha tatra gatvā tamapavadantu sa etāṁ kathāṁ kathitavān|
6 διατρίψας δὲ ἐν αὐτοῖς ἡμέρας (οὐ *NO*) πλείους (ὀκτὼ *NO*) ἢ δέκα, καταβὰς εἰς Καισάρειαν, τῇ ἐπαύριον καθίσας ἐπὶ τοῦ βήματος ἐκέλευσεν τὸν Παῦλον ἀχθῆναι.
daśadivasebhyo'dhikaṁ vilambya phīṣṭastasmāt kaisariyānagaraṁ gatvā parasmin divase vicārāsana upadiśya paulam ānetum ājñāpayat|
7 Παραγενομένου δὲ αὐτοῦ περιέστησαν (αὐτὸν *NO*) οἱ ἀπὸ Ἱεροσολύμων καταβεβηκότες Ἰουδαῖοι πολλὰ καὶ βαρέα αἰτιώματα (καταφέροντες *N(k)O*) (κατὰ τοῦ Παῦλου, *K*) ἃ οὐκ ἴσχυον ἀποδεῖξαι,
paule samupasthite sati yirūśālamnagarād āgatā yihūdīyalokāstaṁ caturdiśi saṁveṣṭya tasya viruddhaṁ bahūn mahādoṣān utthāpitavantaḥ kintu teṣāṁ kimapi pramāṇaṁ dātuṁ na śaknuvantaḥ|
8 (τοῦ Παύλου *no*) ἀπολογουμένου (αὐτοῦ *k*) ὅτι οὔτε εἰς τὸν νόμον τῶν Ἰουδαίων οὔτε εἰς τὸ ἱερὸν οὔτε εἰς Καίσαρά τι ἥμαρτον.
tataḥ paulaḥ svasmin uttaramidam uditavān, yihūdīyānāṁ vyavasthāyā mandirasya kaisarasya vā pratikūlaṁ kimapi karmma nāhaṁ kṛtavān|
9 Ὁ Φῆστος δὲ θέλων τοῖς Ἰουδαίοις χάριν καταθέσθαι, ἀποκριθεὶς τῷ Παύλῳ εἶπεν· θέλεις εἰς Ἱεροσόλυμα ἀναβὰς ἐκεῖ περὶ τούτων (κριθῆναι *N(k)O*) ἐπ᾽ ἐμοῦ;
kintu phīṣṭo yihūdīyān santuṣṭān karttum abhilaṣan paulam abhāṣata tvaṁ kiṁ yirūśālamaṁ gatvāsmin abhiyoge mama sākṣād vicārito bhaviṣyasi?
10 εἶπεν δὲ ὁ Παῦλος· ἐπὶ τοῦ βήματος Καίσαρος ἑστώς εἰμι, οὗ με δεῖ κρίνεσθαι. Ἰουδαίους οὐδὲν (ἠδίκησα, *NK(o)*) ὡς καὶ σὺ κάλλιον ἐπιγινώσκεις·
tataḥ paula uttaraṁ proktavān, yatra mama vicāro bhavituṁ yogyaḥ kaisarasya tatra vicārāsana eva samupasthitosmi; ahaṁ yihūdīyānāṁ kāmapi hāniṁ nākārṣam iti bhavān yathārthato vijānāti|
11 εἰ μὲν (οὖν *N(k)O*) ἀδικῶ καὶ ἄξιον θανάτου πέπραχά τι, οὐ παραιτοῦμαι τὸ ἀποθανεῖν· εἰ δὲ οὐδέν ἐστιν ὧν οὗτοι κατηγοροῦσίν μου, οὐδείς με δύναται αὐτοῖς χαρίσασθαι. Καίσαρα ἐπικαλοῦμαι.
kañcidaparādhaṁ kiñcana vadhārhaṁ karmma vā yadyaham akariṣyaṁ tarhi prāṇahananadaṇḍamapi bhoktum udyato'bhaviṣyaṁ, kintu te mama samapavādaṁ kurvvanti sa yadi kalpitamātro bhavati tarhi teṣāṁ kareṣu māṁ samarpayituṁ kasyāpyadhikāro nāsti, kaisarasya nikaṭe mama vicāro bhavatu|
12 Τότε ὁ Φῆστος συλλαλήσας μετὰ τοῦ συμβουλίου ἀπεκρίθη· Καίσαρα ἐπικέκλησαι, ἐπὶ Καίσαρα πορεύσῃ.
tadā phīṣṭo mantribhiḥ sārddhaṁ saṁmantrya paulāya kathitavān, kaisarasya nikaṭe kiṁ tava vicāro bhaviṣyati? kaisarasya samīpaṁ gamiṣyasi|
13 Ἡμερῶν δὲ διαγενομένων τινῶν Ἀγρίππας ὁ βασιλεὺς καὶ Βερνίκη κατήντησαν εἰς Καισάρειαν (ἀσπασάμενοι *N(k)O*) τὸν Φῆστον.
kiyaddinebhyaḥ param āgripparājā barṇīkī ca phīṣṭaṁ sākṣāt karttuṁ kaisariyānagaram āgatavantau|
14 ὡς δὲ πλείους ἡμέρας (διέτριβον *NK(o)*) ἐκεῖ, ὁ Φῆστος τῷ βασιλεῖ ἀνέθετο τὰ κατὰ τὸν Παῦλον λέγων· ἀνήρ τίς ἐστιν καταλελειμμένος ὑπὸ Φήλικος δέσμιος,
tadā tau bahudināni tatra sthitau tataḥ phīṣṭastaṁ rājānaṁ paulasya kathāṁ vijñāpya kathayitum ārabhata paulanāmānam ekaṁ bandi phīlikṣo baddhaṁ saṁsthāpya gatavān|
15 περὶ οὗ γενομένου μου εἰς Ἱεροσόλυμα ἐνεφάνισαν οἱ ἀρχιερεῖς καὶ οἱ πρεσβύτεροι τῶν Ἰουδαίων αἰτούμενοι κατ᾽ αὐτοῦ (καταδίκην· *N(k)O*)
yirūśālami mama sthitikāle mahāyājako yihūdīyānāṁ prācīnalokāśca tam apodya tamprati daṇḍājñāṁ prārthayanta|
16 πρὸς οὓς ἀπεκρίθην ὅτι οὐκ ἔστιν ἔθος Ῥωμαίοις χαρίζεσθαί τινα ἄνθρωπον (εἰς ἀπώλειαν *K*) πρὶν ἢ ὁ κατηγορούμενος κατὰ πρόσωπον ἔχοι τοὺς κατηγόρους, τόπον τε ἀπολογίας λάβοι περὶ τοῦ ἐγκλήματος.
tatoham ityuttaram avadaṁ yāvad apodito janaḥ svāpavādakān sākṣāt kṛtvā svasmin yo'parādha āropitastasya pratyuttaraṁ dātuṁ suyogaṁ na prāpnoti, tāvatkālaṁ kasyāpi mānuṣasya prāṇanāśājñāpanaṁ romilokānāṁ rīti rnahi|
17 συνελθόντων οὖν αὐτῶν ἐνθάδε ἀναβολὴν μηδεμίαν ποιησάμενος, τῇ ἑξῆς καθίσας ἐπὶ τοῦ βήματος ἐκέλευσα ἀχθῆναι τὸν ἄνδρα·
tatasteṣvatrāgateṣu parasmin divase'ham avilambaṁ vicārāsana upaviśya taṁ mānuṣam ānetum ājñāpayam|
18 περὶ οὗ σταθέντες οἱ κατήγοροι οὐδεμίαν αἰτίαν (ἔφερον *N(k)O*) ὧν ἐγὼ ὑπενόουν (πονηρῶν· *N(O)*)
tadanantaraṁ tasyāpavādakā upasthāya yādṛśam ahaṁ cintitavān tādṛśaṁ kañcana mahāpavādaṁ notthāpya
19 ζητήματα δέ τινα περὶ τῆς ἰδίας δεισιδαιμονίας εἶχον πρὸς αὐτὸν καὶ περί τινος Ἰησοῦ τεθνηκότος, ὃν ἔφασκεν ὁ Παῦλος ζῆν.
sveṣāṁ mate tathā paulo yaṁ sajīvaṁ vadati tasmin yīśunāmani mṛtajane ca tasya viruddhaṁ kathitavantaḥ|
20 ἀπορούμενος δὲ ἐγὼ (εἰς *k*) τὴν περὶ (τούτων *N(k)O*) ζήτησιν ἔλεγον εἰ βούλοιτο πορεύεσθαι εἰς Ἱεροσόλυμα κἀκεῖ κἀκεῖ κρίνεσθαι περὶ τούτων.
tatohaṁ tādṛgvicāre saṁśayānaḥ san kathitavān tvaṁ yirūśālamaṁ gatvā kiṁ tatra vicārito bhavitum icchasi?
21 τοῦ δὲ Παύλου ἐπικαλεσαμένου τηρηθῆναι αὐτὸν εἰς τὴν τοῦ Σεβαστοῦ διάγνωσιν ἐκέλευσα τηρεῖσθαι αὐτὸν ἕως οὗ (ἀναπέμψω *N(k)O*) αὐτὸν πρὸς Καίσαρα.
tadā paulo mahārājasya nikaṭe vicārito bhavituṁ prārthayata, tasmād yāvatkālaṁ taṁ kaisarasya samīpaṁ preṣayituṁ na śaknomi tāvatkālaṁ tamatra sthāpayitum ādiṣṭavān|
22 Ἀγρίππας δὲ πρὸς τὸν Φῆστον (ἔφη· *k*) ἐβουλόμην καὶ αὐτὸς τοῦ ἀνθρώπου ἀκοῦσαι. (ὁ δέ *k*) αὔριόν φησιν ἀκούσῃ αὐτοῦ.
tata āgrippaḥ phīṣṭam uktavān, ahamapi tasya mānuṣasya kathāṁ śrotum abhilaṣāmi| tadā phīṣṭo vyāharat śvastadīyāṁ kathāṁ tvaṁ śroṣyasi|
23 Τῇ οὖν ἐπαύριον ἐλθόντος τοῦ Ἀγρίππα καὶ τῆς Βερνίκης μετὰ πολλῆς φαντασίας καὶ εἰσελθόντων εἰς τὸ ἀκροατήριον σύν τε (τοῖς *k*) χιλιάρχοις καὶ ἀνδράσιν τοῖς κατ᾽ ἐξοχὴν (οὖσιν *k*) τῆς πόλεως καὶ κελεύσαντος τοῦ Φήστου ἤχθη ὁ Παῦλος.
parasmin divase āgrippo barṇīkī ca mahāsamāgamaṁ kṛtvā pradhānavāhinīpatibhi rnagarasthapradhānalokaiśca saha militvā rājagṛhamāgatya samupasthitau tadā phīṣṭasyājñayā paula ānīto'bhavat|
24 Καί φησιν ὁ Φῆστος· Ἀγρίππα βασιλεῦ καὶ πάντες οἱ (συμπαρόντες *NK(o)*) ἡμῖν ἄνδρες, θεωρεῖτε τοῦτον περὶ οὗ (ἅπαν *N(k)O*) τὸ πλῆθος τῶν Ἰουδαίων (ἐνέτυχόν *NK(o)*) μοι ἔν τε Ἱεροσολύμοις καὶ ἐνθάδε (βοῶντες *N(k)O*) μὴ δεῖν αὐτὸν ζῆν μηκέτι.
tadā phīṣṭaḥ kathitavān he rājan āgrippa he upasthitāḥ sarvve lokā yirūśālamnagare yihūdīyalokasamūho yasmin mānuṣe mama samīpe nivedanaṁ kṛtvā proccaiḥ kathāmimāṁ kathitavān punaralpakālamapi tasya jīvanaṁ nocitaṁ tametaṁ mānuṣaṁ paśyata|
25 ἐγὼ δὲ (κατελαβόμην *N(k)O*) μηδὲν ἄξιον αὐτὸν θανάτου πεπραχέναι, (καὶ *k*) αὐτοῦ δὲ τούτου ἐπικαλεσαμένου τὸν Σεβαστὸν ἔκρινα πέμπειν (αὐτόν. *k*)
kintveṣa janaḥ prāṇanāśarhaṁ kimapi karmma na kṛtavān ityajānāṁ tathāpi sa mahārājasya sannidhau vicārito bhavituṁ prārthayata tasmāt tasya samīpaṁ taṁ preṣayituṁ matimakaravam|
26 περὶ οὗ ἀσφαλές τι γράψαι τῷ κυρίῳ οὐκ ἔχω, διὸ προήγαγον αὐτὸν ἐφ᾽ ὑμῶν καὶ μάλιστα ἐπὶ σοῦ, βασιλεῦ Ἀγρίππα, ὅπως τῆς ἀνακρίσεως γενομένης σχῶ τί (γράψω· *N(k)O*)
kintu śrīyuktasya samīpam etasmin kiṁ lekhanīyam ityasya kasyacin nirṇayasya na jātatvād etasya vicāre sati yathāhaṁ lekhituṁ kiñcana niścitaṁ prāpnomi tadarthaṁ yuṣmākaṁ samakṣaṁ viśeṣato he āgripparāja bhavataḥ samakṣam etam ānaye|
27 ἄλογον γάρ μοι δοκεῖ πέμποντα δέσμιον μὴ καὶ τὰς κατ᾽ αὐτοῦ αἰτίας σημᾶναι.
yato bandipreṣaṇasamaye tasyābhiyogasya kiñcidalekhanam aham ayuktaṁ jānāmi|

< Πραξεις 25 >