< Ιακωβου 1 >
1 Ἰάκωβος θεοῦ καὶ κυρίου Ἰησοῦ Χριστοῦ δοῦλος ταῖς δώδεκα φυλαῖς ταῖς ἐν τῇ διασπορᾷ χαίρειν.
īśvarasya prabho ryīśukhrīṣṭasya ca dāso yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskṛtya patraṁ likhati|
2 Πᾶσαν χαρὰν ἡγήσασθε, ἀδελφοί μου, ὅταν πειρασμοῖς περιπέσητε ποικίλοις,
he mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|
3 γινώσκοντες ὅτι τὸ δοκίμιον ὑμῶν τῆς πίστεως κατεργάζεται ὑπομονήν·
yato yuṣmākaṁ viśvāsasya parīkṣitatvena dhairyyaṁ sampādyata iti jānītha|
4 ἡ δὲ ὑπομονὴ ἔργον τέλειον ἐχέτω, ἵνα ἦτε τέλειοι καὶ ὁλόκληροι, ἐν μηδενὶ λειπόμενοι.
tacca dhairyyaṁ siddhaphalaṁ bhavatu tena yūyaṁ siddhāḥ sampūrṇāśca bhaviṣyatha kasyāpi guṇasyābhāvaśca yuṣmākaṁ na bhaviṣyati|
5 Εἰ δέ τις ὑμῶν λείπεται σοφίας, αἰτείτω παρὰ τοῦ διδόντος θεοῦ πᾶσιν ἁπλῶς καὶ ⸀μὴὀνειδίζοντος, καὶ δοθήσεται αὐτῷ·
yuṣmākaṁ kasyāpi jñānābhāvo yadi bhavet tarhi ya īśvaraḥ saralabhāvena tiraskārañca vinā sarvvebhyo dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyate|
6 αἰτείτω δὲ ἐν πίστει, μηδὲν διακρινόμενος, ὁ γὰρ διακρινόμενος ἔοικεν κλύδωνι θαλάσσης ἀνεμιζομένῳ καὶ ῥιπιζομένῳ·
kintu sa niḥsandehaḥ san viśvāsena yācatāṁ yataḥ sandigdho mānavo vāyunā cālitasyotplavamānasya ca samudrataraṅgasya sadṛśo bhavati|
7 μὴ γὰρ οἰέσθω ὁ ἄνθρωπος ἐκεῖνος ὅτι λήμψεταί τι παρὰ τοῦ κυρίου
tādṛśo mānavaḥ prabhoḥ kiñcit prāpsyatīti na manyatāṁ|
8 ἀνὴρ δίψυχος, ἀκατάστατος ἐν πάσαις ταῖς ὁδοῖς αὐτοῦ.
dvimanā lokaḥ sarvvagatiṣu cañcalo bhavati|
9 Καυχάσθω δὲ ὁ ἀδελφὸς ὁ ταπεινὸς ἐν τῷ ὕψει αὐτοῦ,
yo bhrātā namraḥ sa nijonnatyā ślāghatāṁ|
10 ὁ δὲ πλούσιος ἐν τῇ ταπεινώσει αὐτοῦ, ὅτι ὡς ἄνθος χόρτου παρελεύσεται.
yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tṛṇapuṣpavat kṣayaṁ gamiṣyati|
11 ἀνέτειλεν γὰρ ὁ ἥλιος σὺν τῷ καύσωνι καὶ ἐξήρανεν τὸν χόρτον, καὶ τὸ ἄνθος αὐτοῦ ἐξέπεσεν καὶ ἡ εὐπρέπεια τοῦ προσώπου αὐτοῦ ἀπώλετο· οὕτως καὶ ὁ πλούσιος ἐν ταῖς πορείαις αὐτοῦ μαρανθήσεται.
yataḥ satāpena sūryyeṇoditya tṛṇaṁ śoṣyate tatpuṣpañca bhraśyati tena tasya rūpasya saundaryyaṁ naśyati tadvad dhaniloko'pi svīyamūḍhatayā mlāsyati|
12 Μακάριος ἀνὴρ ὃς ὑπομένει πειρασμόν, ὅτι δόκιμος γενόμενος λήμψεται τὸν στέφανον τῆς ζωῆς, ὃν ⸀ἐπηγγείλατοτοῖς ἀγαπῶσιν αὐτόν.
yo janaḥ parīkṣāṁ sahate sa eva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svapremakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyate|
13 μηδεὶς πειραζόμενος λεγέτω ὅτι Ἀπὸ θεοῦ πειράζομαι· ὁ γὰρ θεὸς ἀπείραστός ἐστιν κακῶν, πειράζει δὲ αὐτὸς οὐδένα.
īśvaro māṁ parīkṣata iti parīkṣāsamaye ko'pi na vadatu yataḥ pāpāyeśvarasya parīkṣā na bhavati sa ca kamapi na parīkṣate|
14 ἕκαστος δὲ πειράζεται ὑπὸ τῆς ἰδίας ἐπιθυμίας ἐξελκόμενος καὶ δελεαζόμενος·
kintu yaḥ kaścit svīyamanovāñchayākṛṣyate lobhyate ca tasyaiva parīkṣā bhavati|
15 εἶτα ἡ ἐπιθυμία συλλαβοῦσα τίκτει ἁμαρτίαν, ἡ δὲ ἁμαρτία ἀποτελεσθεῖσα ἀποκύει θάνατον.
tasmāt sā manovāñchā sagarbhā bhūtvā duṣkṛtiṁ prasūte duṣkṛtiśca pariṇāmaṁ gatvā mṛtyuṁ janayati|
16 μὴ πλανᾶσθε, ἀδελφοί μου ἀγαπητοί.
he mama priyabhrātaraḥ, yūyaṁ na bhrāmyata|
17 Πᾶσα δόσις ἀγαθὴ καὶ πᾶν δώρημα τέλειον ἄνωθέν ἐστιν, καταβαῖνον ἀπὸ τοῦ πατρὸς τῶν φώτων, παρʼ ᾧ οὐκ ἔνι παραλλαγὴ ἢ τροπῆς ἀποσκίασμα.
yat kiñcid uttamaṁ dānaṁ pūrṇo varaśca tat sarvvam ūrddhvād arthato yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarohati|
18 βουληθεὶς ἀπεκύησεν ἡμᾶς λόγῳ ἀληθείας, εἰς τὸ εἶναι ἡμᾶς ἀπαρχήν τινα τῶν αὐτοῦ κτισμάτων.
tasya sṛṣṭavastūnāṁ madhye vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svecchātaḥ satyamatasya vākyenāsmān janayāmāsa|
19 ⸀Ἴστε ἀδελφοί μου ἀγαπητοί. ἔστω ⸀δὲπᾶς ἄνθρωπος ταχὺς εἰς τὸ ἀκοῦσαι, βραδὺς εἰς τὸ λαλῆσαι, βραδὺς εἰς ὀργήν,
ataeva he mama priyabhrātaraḥ, yuṣmākam ekaiko janaḥ śravaṇe tvaritaḥ kathane dhīraḥ krodhe'pi dhīro bhavatu|
20 ὀργὴ γὰρ ἀνδρὸς δικαιοσύνην θεοῦ ⸂οὐκ ἐργάζεται.
yato mānavasya krodha īśvarīyadharmmaṁ na sādhayati|
21 διὸ ἀποθέμενοι πᾶσαν ῥυπαρίαν καὶ περισσείαν κακίας ἐν πραΰτητι δέξασθε τὸν ἔμφυτον λόγον τὸν δυνάμενον σῶσαι τὰς ψυχὰς ὑμῶν.
ato heto ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇe samarthaṁ ropitaṁ vākyaṁ namrabhāvena gṛhlīta|
22 Γίνεσθε δὲ ποιηταὶ λόγου καὶ μὴ ⸂ἀκροαταὶ μόνον παραλογιζόμενοι ἑαυτούς.
aparañca yūyaṁ kevalam ātmavañcayitāro vākyasya śrotāro na bhavata kintu vākyasya karmmakāriṇo bhavata|
23 ὅτι εἴ τις ἀκροατὴς λόγου ἐστὶν καὶ οὐ ποιητής, οὗτος ἔοικεν ἀνδρὶ κατανοοῦντι τὸ πρόσωπον τῆς γενέσεως αὐτοῦ ἐν ἐσόπτρῳ,
yato yaḥ kaścid vākyasya karmmakārī na bhūtvā kevalaṁ tasya śrotā bhavati sa darpaṇe svīyaśārīrikavadanaṁ nirīkṣamāṇasya manujasya sadṛśaḥ|
24 κατενόησεν γὰρ ἑαυτὸν καὶ ἀπελήλυθεν καὶ εὐθέως ἐπελάθετο ὁποῖος ἦν.
ātmākāre dṛṣṭe sa prasthāya kīdṛśa āsīt tat tatkṣaṇād vismarati|
25 ὁ δὲ παρακύψας εἰς νόμον τέλειον τὸν τῆς ἐλευθερίας καὶ παραμείνας, ⸀οὐκἀκροατὴς ἐπιλησμονῆς γενόμενος ἀλλὰ ποιητὴς ἔργου, οὗτος μακάριος ἐν τῇ ποιήσει αὐτοῦ ἔσται.
kintu yaḥ kaścit natvā mukteḥ siddhāṁ vyavasthām ālokya tiṣṭhati sa vismṛtiyuktaḥ śrotā na bhūtvā karmmakarttaiva san svakāryye dhanyo bhaviṣyati|
26 Εἴ τις δοκεῖ θρησκὸς ⸀εἶναιμὴ χαλιναγωγῶν γλῶσσαν ⸀αὐτοῦἀλλὰ ἀπατῶν καρδίαν ⸀αὐτοῦ τούτου μάταιος ἡ θρησκεία.
anāyattarasanaḥ san yaḥ kaścit svamano vañcayitvā svaṁ bhaktaṁ manyate tasya bhakti rmudhā bhavati|
27 θρησκεία καθαρὰ καὶ ἀμίαντος παρὰ ⸀τῷθεῷ καὶ πατρὶ αὕτη ἐστίν, ἐπισκέπτεσθαι ὀρφανοὺς καὶ χήρας ἐν τῇ θλίψει αὐτῶν, ἄσπιλον ἑαυτὸν τηρεῖν ἀπὸ τοῦ κόσμου.
kleśakāle pitṛhīnānāṁ vidhavānāñca yad avekṣaṇaṁ saṁsārācca niṣkalaṅkena yad ātmarakṣaṇaṁ tadeva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|