< Προς Γαλατας 1 >
1 Παῦλος ἀπόστολος, οὐκ ἀπʼ ἀνθρώπων οὐδὲ διʼ ἀνθρώπου ἀλλὰ διὰ Ἰησοῦ Χριστοῦ καὶ θεοῦ πατρὸς τοῦ ἐγείραντος αὐτὸν ἐκ νεκρῶν,
manuSyEbhyO nahi manuSyairapi nahi kintu yIzukhrISTEna mRtagaNamadhyAt tasyOtthApayitrA pitrEzvarENa ca prEritO yO'haM paulaH sO'haM
2 καὶ οἱ σὺν ἐμοὶ πάντες ἀδελφοί, ταῖς ἐκκλησίαις τῆς Γαλατίας·
matsahavarttinO bhrAtarazca vayaM gAlAtIyadEzasthAH samitIH prati patraM likhAmaH|
3 χάρις ὑμῖν καὶ εἰρήνη ἀπὸ θεοῦ πατρὸς ⸂καὶ κυρίου ἡμῶν Ἰησοῦ Χριστοῦ,
pitrEzvarENAsmAMka prabhunA yIzunA khrISTEna ca yuSmabhyam anugrahaH zAntizca dIyatAM|
4 τοῦ δόντος ἑαυτὸν ⸀ὑπὲρτῶν ἁμαρτιῶν ἡμῶν ὅπως ἐξέληται ἡμᾶς ἐκ τοῦ ⸂αἰῶνος τοῦ ἐνεστῶτος πονηροῦ κατὰ τὸ θέλημα τοῦ θεοῦ καὶ πατρὸς ἡμῶν, (aiōn )
asmAkaM tAtEzvarEsyEcchAnusArENa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yO (aiōn )
5 ᾧ ἡ δόξα εἰς τοὺς αἰῶνας τῶν αἰώνων· ἀμήν. (aiōn )
yIzurasmAkaM pApahEtOrAtmOtsargaM kRtavAn sa sarvvadA dhanyO bhUyAt| tathAstu| (aiōn )
6 Θαυμάζω ὅτι οὕτως ταχέως μετατίθεσθε ἀπὸ τοῦ καλέσαντος ὑμᾶς ἐν χάριτι Χριστοῦ εἰς ἕτερον εὐαγγέλιον,
khrISTasyAnugrahENa yO yuSmAn AhUtavAn tasmAnnivRtya yUyam atitUrNam anyaM susaMvAdam anvavarttata tatrAhaM vismayaM manyE|
7 ὃ οὐκ ἔστιν ἄλλο· εἰ μή τινές εἰσιν οἱ ταράσσοντες ὑμᾶς καὶ θέλοντες μεταστρέψαι τὸ εὐαγγέλιον τοῦ Χριστοῦ.
sO'nyasusaMvAdaH susaMvAdO nahi kintu kEcit mAnavA yuSmAn canjcalIkurvvanti khrISTIyasusaMvAdasya viparyyayaM karttuM cESTantE ca|
8 ἀλλὰ καὶ ἐὰν ἡμεῖς ἢ ἄγγελος ἐξ οὐρανοῦ ⸀εὐαγγελίζηται⸀ὑμῖνπαρʼ ὃ εὐηγγελισάμεθα ὑμῖν, ἀνάθεμα ἔστω.
yuSmAkaM sannidhau yaH susaMvAdO'smAbhi rghOSitastasmAd anyaH susaMvAdO'smAkaM svargIyadUtAnAM vA madhyE kEnacid yadi ghOSyatE tarhi sa zaptO bhavatu|
9 ὡς προειρήκαμεν, καὶ ἄρτι πάλιν λέγω, εἴ τις ὑμᾶς εὐαγγελίζεται παρʼ ὃ παρελάβετε, ἀνάθεμα ἔστω.
pUrvvaM yadvad akathayAma, idAnImahaM punastadvat kathayAmi yUyaM yaM susaMvAdaM gRhItavantastasmAd anyO yEna kEnacid yuSmatsannidhau ghOSyatE sa zaptO bhavatu|
10 Ἄρτι γὰρ ἀνθρώπους πείθω ἢ τὸν θεόν; ἢ ζητῶ ἀνθρώποις ἀρέσκειν; ⸀εἰἔτι ἀνθρώποις ἤρεσκον, Χριστοῦ δοῦλος οὐκ ἂν ἤμην.
sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapi mAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|
11 Γνωρίζω ⸀γὰρὑμῖν, ἀδελφοί, τὸ εὐαγγέλιον τὸ εὐαγγελισθὲν ὑπʼ ἐμοῦ ὅτι οὐκ ἔστιν κατὰ ἄνθρωπον·
hE bhrAtaraH, mayA yaH susaMvAdO ghOSitaH sa mAnuSAnna labdhastadahaM yuSmAn jnjApayAmi|
12 οὐδὲ γὰρ ἐγὼ παρὰ ἀνθρώπου παρέλαβον αὐτό, ⸀οὔτεἐδιδάχθην, ἀλλὰ διʼ ἀποκαλύψεως Ἰησοῦ Χριστοῦ.
ahaM kasmAccit manuSyAt taM na gRhItavAn na vA zikSitavAn kEvalaM yIzOH khrISTasya prakAzanAdEva|
13 Ἠκούσατε γὰρ τὴν ἐμὴν ἀναστροφήν ποτε ἐν τῷ Ἰουδαϊσμῷ, ὅτι καθʼ ὑπερβολὴν ἐδίωκον τὴν ἐκκλησίαν τοῦ θεοῦ καὶ ἐπόρθουν αὐτήν,
purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNam akaravam Izvarasya samitiM pratyatIvOpadravaM kurvvan yAdRk tAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|
14 καὶ προέκοπτον ἐν τῷ Ἰουδαϊσμῷ ὑπὲρ πολλοὺς συνηλικιώτας ἐν τῷ γένει μου, περισσοτέρως ζηλωτὴς ὑπάρχων τῶν πατρικῶν μου παραδόσεων.
aparanjca pUrvvapuruSaparamparAgatESu vAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mama samavayaskAn bahUn svajAtIyAn atyazayi|
15 ὅτε δὲ ⸀εὐδόκησενὁ ἀφορίσας με ἐκ κοιλίας μητρός μου καὶ καλέσας διὰ τῆς χάριτος αὐτοῦ
kinjca ya IzvarO mAtRgarbhasthaM mAM pRthak kRtvA svIyAnugrahENAhUtavAn
16 ἀποκαλύψαι τὸν υἱὸν αὐτοῦ ἐν ἐμοὶ ἵνα εὐαγγελίζωμαι αὐτὸν ἐν τοῖς ἔθνεσιν, εὐθέως οὐ προσανεθέμην σαρκὶ καὶ αἵματι,
sa yadA mayi svaputraM prakAzituM bhinnadEzIyAnAM samIpE bhayA taM ghOSayitunjcAbhyalaSat tadAhaM kravyazONitAbhyAM saha na mantrayitvA
17 οὐδὲ ἀνῆλθον εἰς Ἱεροσόλυμα πρὸς τοὺς πρὸ ἐμοῦ ἀποστόλους, ἀλλὰ ἀπῆλθον εἰς Ἀραβίαν, καὶ πάλιν ὑπέστρεψα εἰς Δαμασκόν.
pUrvvaniyuktAnAM prEritAnAM samIpaM yirUzAlamaM na gatvAravadEzaM gatavAn pazcAt tatsthAnAd dammESakanagaraM parAvRtyAgatavAn|
18 Ἔπειτα μετὰ ⸂ἔτη τρία ἀνῆλθον εἰς Ἱεροσόλυμα ἱστορῆσαι ⸀Κηφᾶν καὶ ἐπέμεινα πρὸς αὐτὸν ἡμέρας δεκαπέντε·
tataH paraM varSatrayE vyatItE'haM pitaraM sambhASituM yirUzAlamaM gatvA panjcadazadinAni tEna sArddham atiSThaM|
19 ἕτερον δὲ τῶν ἀποστόλων οὐκ εἶδον, εἰ μὴ Ἰάκωβον τὸν ἀδελφὸν τοῦ κυρίου.
kintu taM prabhO rbhrAtaraM yAkUbanjca vinA prEritAnAM nAnyaM kamapyapazyaM|
20 ἃ δὲ γράφω ὑμῖν, ἰδοὺ ἐνώπιον τοῦ θεοῦ ὅτι οὐ ψεύδομαι.
yAnyEtAni vAkyAni mayA likhyantE tAnyanRtAni na santi tad IzvarO jAnAti|
21 ἔπειτα ἦλθον εἰς τὰ κλίματα τῆς Συρίας καὶ τῆς Κιλικίας.
tataH param ahaM suriyAM kilikiyAnjca dEzau gatavAn|
22 ἤμην δὲ ἀγνοούμενος τῷ προσώπῳ ταῖς ἐκκλησίαις τῆς Ἰουδαίας ταῖς ἐν Χριστῷ,
tadAnIM yihUdAdEzasthAnAM khrISTasya samitInAM lOkAH sAkSAt mama paricayamaprApya kEvalaM janazrutimimAM labdhavantaH,
23 μόνον δὲ ἀκούοντες ἦσαν ὅτι Ὁ διώκων ἡμᾶς ποτε νῦν εὐαγγελίζεται τὴν πίστιν ἥν ποτε ἐπόρθει,
yO janaH pUrvvam asmAn pratyupadravamakarOt sa tadA yaM dharmmamanAzayat tamEvEdAnIM pracArayatIti|
24 καὶ ἐδόξαζον ἐν ἐμοὶ τὸν θεόν.
tasmAt tE mAmadhIzvaraM dhanyamavadan|