< Προς Τιτον 2 >
1 Σὺ δὲ λάλει ἃ πρέπει τῇ ὑγιαινούσῃ διδασκαλίᾳ.
yathaarthasyopade"sasya vaakyaani tvayaa kathyantaa. m
2 Πρεσβύτας νηφαλίους εἶναι, σεμνούς, σώφρονας, ὑγιαίνοντας τῇ πίστει, τῇ ἀγάπῃ, τῇ ὑπομονῇ.
vi"se. sata. h praaciinalokaa yathaa prabuddhaa dhiiraa viniitaa vi"svaase premni sahi. s.nutaayaa nca svasthaa bhaveyustadvat
3 Πρεσβύτιδας ὡσαύτως ἐν καταστήματι ἱεροπρεπεῖς, μὴ διαβόλους, μὴ οἴνῳ πολλῷ δεδουλωμένας, καλοδιδασκάλους,
praaciinayo. sito. api yathaa dharmmayogyam aacaara. m kuryyu. h paranindakaa bahumadyapaanasya nighnaa"sca na bhaveyu. h
4 ἵνα σωφρονίζωσι τὰς νέας φιλάνδρους εἶναι, φιλοτέκνους,
kintu su"sik. saakaari. nya. h satya ii"svarasya vaakya. m yat na nindyeta tadartha. m yuvatii. h su"siilataam arthata. h patisneham apatyasneha. m
5 σώφρονας, ἁγνάς, οἰκουρούς, ἀγαθάς, ὑποτασσομένας τοῖς ἰδίοις ἀνδράσιν, ἵνα μὴ ὁ λόγος τοῦ Θεοῦ βλασφημῆται.
viniiti. m "sucitva. m g. rhi. niitva. m saujanya. m svaaminighna ncaadi"seyustathaa tvayaa kathyataa. m|
6 Τοὺς νεωτέρους ὡσαύτως παρακάλει σωφρονεῖν,
tadvad yuuno. api viniitaye prabodhaya|
7 περὶ πάντα σεαυτὸν παρεχόμενος τύπον καλῶν ἔργων, ἐν τῇ διδασκαλίᾳ ἀδιαφθορίαν, σεμνότητα, ἀφθαρσίαν,
tva nca sarvvavi. saye sva. m satkarmma. naa. m d. r.s. taanta. m dar"saya "sik. saayaa ncaavik. rtatva. m dhiirataa. m yathaartha. m
8 λόγον ὑγιῆ, ἀκατάγνωστον, ἵνα ὁ ἐξ ἐναντίας ἐντραπῇ μηδὲν ἔχων περὶ ἡμῶν λέγειν φαῦλον.
nirddo. sa nca vaakya. m prakaa"saya tena vipak. so yu. smaakam apavaadasya kimapi chidra. m na praapya trapi. syate|
9 Δούλους ἰδίοις δεσπόταις ὑποτάσσεσθαι, ἐν πᾶσιν εὐαρέστους εἶναι, μὴ ἀντιλέγοντας,
daasaa"sca yat svaprabhuunaa. m nighnaa. h sarvvavi. saye tu. s.tijanakaa"sca bhaveyu. h pratyuttara. m na kuryyu. h
10 μὴ νοσφιζομένους, ἀλλὰ πίστιν πᾶσαν ἐνδεικνυμένους ἀγαθήν, ἵνα τὴν διδασκαλίαν τοῦ σωτῆρος ἡμῶν Θεοῦ κοσμῶσιν ἐν πᾶσιν.
kimapi naapahareyu. h kintu puur. naa. m suvi"svastataa. m prakaa"sayeyuriti taan aadi"sa| yata evamprakaare. naasmaka. m traaturii"svarasya "sik. saa sarvvavi. saye tai rbhuu. sitavyaa|
11 Ἐπεφάνη γὰρ ἡ χάρις τοῦ Θεοῦ ἡ σωτήριος πᾶσιν ἀνθρώποις,
yato hetostraa. naajanaka ii"svarasyaanugraha. h sarvvaan maanavaan pratyuditavaan
12 παιδεύουσα ἡμᾶς ἵνα ἀρνησάμενοι τὴν ἀσέβειαν καὶ τὰς κοσμικὰς ἐπιθυμίας σωφρόνως καὶ δικαίως καὶ εὐσεβῶς ζήσωμεν ἐν τῷ νῦν αἰῶνι, (aiōn )
sa caasmaan ida. m "sik. syati yad vayam adharmma. m saa. msaarikaabhilaa. saa. m"scaana"ngiik. rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama. h, (aiōn )
13 προσδεχόμενοι τὴν μακαρίαν ἐλπίδα καὶ ἐπιφάνειαν τῆς δόξης τοῦ μεγάλου Θεοῦ καὶ σωτῆρος ἡμῶν Ἰησοῦ Χριστοῦ,
paramasukhasyaa"saam arthato. asmaaka. m mahata ii"svarasya traa. nakarttu ryii"sukhrii. s.tasya prabhaavasyodaya. m pratiik. saamahe|
14 ὃς ἔδωκεν ἑαυτὸν ὑπὲρ ἡμῶν, ἵνα λυτρώσηται ἡμᾶς ἀπὸ πάσης ἀνομίας καὶ καθαρίσῃ ἑαυτῷ λαὸν περιούσιον, ζηλωτὴν καλῶν ἔργων.
yata. h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa. m satkarmmasuutsukam eka. m prajaavarga. m paavayet tadartham asmaaka. m k. rte aatmadaana. m k. rtavaan|
15 Ταῦτα λάλει καὶ παρακάλει καὶ ἔλεγχε μετὰ πάσης ἐπιταγῆς· μηδείς σου περιφρονείτω.
etaani bhaa. sasva puur. nasaamarthyena caadi"sa prabodhaya ca, ko. api tvaa. m naavamanyataa. m|