< Προς Φιλιππησιους 4 >
1 Ὥστε, ἀδελφοί μου ἀγαπητοὶ καὶ ἐπιπόθητοι, χαρὰ καὶ στέφανός μου, οὕτω στήκετε ἐν Κυρίῳ, ἀγαπητοί.
he madiiyaanandamuku. tasvaruupaa. h priyatamaa abhii. s.tatamaa bhraatara. h, he mama snehapaatraa. h, yuuyam ittha. m pabhau sthiraasti. s.thata|
2 Εὐοδίαν παρακαλῶ καὶ Συντύχην παρακαλῶ τὸ αὐτὸ φρονεῖν ἐν Κυρίῳ·
he ivadiye he suntukhi yuvaa. m prabhau ekabhaave bhavatam etad aha. m praarthaye|
3 ναὶ ἐρωτῶ καὶ σέ, Σύζυγε γνήσιε, συλλαμβάνου αὐταῖς, αἵτινες ἐν τῷ εὐαγγελίῳ συνήθλησάν μοι μετὰ καὶ Κλήμεντος καὶ τῶν λοιπῶν συνεργῶν μου, ὧν τὰ ὀνόματα ἐν βίβλῳ ζωῆς.
he mama satya sahakaarin tvaamapi viniiya vadaami etayorupakaarastvayaa kriyataa. m yataste kliiminaadibhi. h sahakaaribhi. h saarddha. m susa. mvaadapracaara. naaya mama saahaayyaartha. m pari"sramam akurvvataa. m te. saa. m sarvve. saa. m naamaani ca jiivanapustake likhitaani vidyante|
4 Χαίρετε ἐν Κυρίῳ πάντοτε· πάλιν ἐρῶ, χαίρετε.
yuuya. m prabhau sarvvadaanandata| puna rvadaami yuuyam aanandata|
5 τὸ ἐπιεικὲς ὑμῶν γνωσθήτω πᾶσιν ἀνθρώποις. ὁ Κύριος ἐγγύς.
yu. smaaka. m viniitatva. m sarvvamaanavai rj naayataa. m, prabhu. h sannidhau vidyate|
6 μηδὲν μεριμνᾶτε, ἀλλ᾽ ἐν παντὶ τῇ προσευχῇ καὶ τῇ δεήσει μετὰ εὐχαριστίας τὰ αἰτήματα ὑμῶν γνωριζέσθω πρὸς τὸν Θεόν.
yuuya. m kimapi na cintayata kintu dhanyavaadayuktaabhyaa. m praarthanaayaa ncaabhyaa. m sarvvavi. saye svapraarthaniiyam ii"svaraaya nivedayata|
7 καὶ ἡ εἰρήνη τοῦ Θεοῦ ἡ ὑπερέχουσα πάντα νοῦν φρουρήσει τὰς καρδίας ὑμῶν καὶ τὰ νοήματα ὑμῶν ἐν Χριστῷ Ἰησοῦ.
tathaa k. rta ii"svariiyaa yaa "saanti. h sarvvaa. m buddhim ati"sete saa yu. smaaka. m cittaani manaa. msi ca khrii. s.te yii"sau rak. si. syati|
8 Τὸ λοιπόν, ἀδελφοί, ὅσα ἐστὶν ἀληθῆ, ὅσα σεμνά, ὅσα δίκαια, ὅσα ἁγνά, ὅσα προσφιλῆ, ὅσα εὔφημα, εἴ τις ἀρετὴ καὶ εἴ τις ἔπαινος, ταῦτα λογίζεσθε·
he bhraatara. h, "se. se vadaami yadyat satyam aadara. niiya. m nyaayya. m saadhu priya. m sukhyaatam anye. na yena kenacit prakaare. na vaa gu. nayukta. m pra"sa. msaniiya. m vaa bhavati tatraiva manaa. msi nidhadhva. m|
9 ἃ καὶ ἐμάθετε καὶ παρελάβετε καὶ ἠκούσατε καὶ εἴδετε ἐν ἐμοί, ταῦτα πράσσετε· καὶ ὁ Θεὸς τῆς εἰρήνης ἔσται μεθ ὑμῶν.
yuuya. m maa. m d. r.s. tvaa "srutvaa ca yadyat "sik. sitavanto g. rhiitavanta"sca tadevaacarata tasmaat "saantidaayaka ii"svaro yu. smaabhi. h saarddha. m sthaasyati|
10 Ἐχάρην δὲ ἐν Κυρίῳ μεγάλως ὅτι ἤδη ποτὲ ἀνεθάλετε τὸ ὑπὲρ ἐμοῦ φρονεῖν· ἐφ᾽ ᾧ καὶ ἐφρονεῖτε, ἠκαιρεῖσθε δέ.
mamopakaaraaya yu. smaaka. m yaa cintaa puurvvam aasiit kintu karmmadvaara. m na praapnot idaanii. m saa punaraphalat ityasmin prabhau mama paramaahlaado. ajaayata|
11 οὐχ ὅτι καθ᾽ ὑστέρησιν λέγω· ἐγὼ γὰρ ἔμαθον ἐν οἷς εἰμι αὐτάρκης εἶναι.
aha. m yad dainyakaara. naad ida. m vadaami tannahi yato mama yaa kaacid avasthaa bhavet tasyaa. m santo. s.tum a"sik. saya. m|
12 οἶδα καὶ ταπεινοῦσθαι, οἶδα καὶ περισσεύειν· ἐν παντὶ καὶ ἐν πᾶσι μεμύημαι καὶ χορτάζεσθαι καὶ πεινᾶν, καὶ περισσεύειν καὶ ὑστερεῖσθαι·
daridrataa. m bhoktu. m "saknomi dhanaa. dhyataam api bhoktu. m "saknomi sarvvathaa sarvvavi. saye. su viniito. aha. m pracurataa. m k. sudhaa nca dhana. m dainya ncaavagato. asmi|
13 πάντα ἰσχύω ἐν τῷ ἐνδυναμοῦντί με Χριστῷ.
mama "saktidaayakena khrii. s.tena sarvvameva mayaa "sakya. m bhavati|
14 πλὴν καλῶς ἐποιήσατε συγκοινωνήσαντές μου τῇ θλίψει.
kintu yu. smaabhi rdainyanivaara. naaya maam upak. rtya satkarmmaakaari|
15 οἴδατε δὲ καὶ ὑμεῖς, Φιλιππήσιοι, ὅτι ἐν ἀρχῇ τοῦ εὐαγγελίου, ὅτε ἐξῆλθον ἀπὸ Μακεδονίας, οὐδεμία μοι ἐκκλησία ἐκοινώνησεν εἰς λόγον δόσεως καὶ λήψεως εἰ μὴ ὑμεῖς μόνοι,
he philipiiyalokaa. h, susa. mvaadasyodayakaale yadaaha. m maakidaniyaade"saat prati. s.the tadaa kevalaan yu. smaan vinaaparayaa kayaapi samityaa saha daanaadaanayo rmama ko. api sambandho naasiid iti yuuyamapi jaaniitha|
16 ὅτι καὶ ἐν Θεσσαλονίκῃ καὶ ἅπαξ καὶ δὶς εἰς τὴν χρείαν μοι ἐπέμψατε.
yato yu. smaabhi rmama prayojanaaya thi. salaniikiinagaramapi maa. m prati puna. h punardaana. m pre. sita. m|
17 οὐχ ὅτι ἐπιζητῶ τὸ δόμα, ἀλλ᾽ ἐπιζητῶ τὸν καρπὸν τὸν πλεονάζοντα εἰς λόγον ὑμῶν.
aha. m yad daana. m m. rgaye tannahi kintu yu. smaaka. m laabhavarddhaka. m phala. m m. rgaye|
18 ἀπέχω δὲ πάντα καὶ περισσεύω· πεπλήρωμαι δεξάμενος παρὰ Ἐπαφροδίτου τὰ παρ᾽ ὑμῶν, ὀσμὴν εὐωδίας, θυσίαν δεκτήν, εὐάρεστον τῷ Θεῷ.
kintu mama kasyaapyabhaavo naasti sarvva. m pracuram aaste yata ii"svarasya graahya. m tu. s.tijanaka. m sugandhinaivedyasvaruupa. m yu. smaaka. m daana. m ipaaphraditaad g. rhiitvaaha. m parit. rpto. asmi|
19 ὁ δὲ Θεός μου πληρώσει πᾶσαν χρείαν ὑμῶν κατὰ τὸν πλοῦτον αὐτοῦ ἐν δόξῃ ἐν Χριστῷ Ἰησοῦ.
mame"svaro. api khrii. s.tena yii"sunaa svakiiyavibhavanidhita. h prayojaniiya. m sarvvavi. saya. m puur. naruupa. m yu. smabhya. m deyaat|
20 Τῷ δὲ Θεῷ καὶ πατρὶ ἡμῶν ἡ δόξα εἰς τοὺς αἰῶνας τῶν αἰώνων· ἀμήν. (aiōn )
asmaaka. m piturii"svarasya dhanyavaado. anantakaala. m yaavad bhavatu| aamen| (aiōn )
21 Ἀσπάσασθε πάντα ἅγιον ἐν Χριστῷ Ἰησοῦ. ἀσπάζονται ὑμᾶς οἱ σὺν ἐμοὶ ἀδελφοί.
yuuya. m yii"sukhrii. s.tasyaikaika. m pavitrajana. m namaskuruta| mama sa"ngibhraataro yuu. smaan namaskurvvate|
22 ἀσπάζονται ὑμᾶς πάντες οἱ ἅγιοι, μάλιστα δὲ οἱ ἐκ τῆς Καίσαρος οἰκίας.
sarvve pavitralokaa vi"se. sata. h kaisarasya parijanaa yu. smaan namaskurvvate|
23 Ἡ χάρις τοῦ Κυρίου Ἰησοῦ Χριστοῦ μετὰ πάντων ὑμῶν· ἀμήν.
asmaaka. m prabho ryii"sukhrii. s.tasya prasaada. h sarvvaan yu. smaan prati bhuuyaat| aamen|