< Προς Φιλημονα 1 >

1 Παῦλος, δέσμιος Χριστοῦ Ἰησοῦ, καὶ Τιμόθεος ὁ ἀδελφός, Φιλήμονι τῷ ἀγαπητῷ καὶ συνεργῷ ἡμῶν
khrISTasya yIzO rbandidAsaH paulastIthiyanAmA bhrAtA ca priyaM sahakAriNaM philImOnaM
2 καὶ Ἀπφίᾳ τῇ ἀγαπητῇ καὶ Ἀρχίππῳ τῷ συστρατιώτῃ ἡμῶν καὶ τῇ κατ᾽ οἶκόν σου ἐκκλησίᾳ·
priyAm AppiyAM sahasEnAm ArkhippaM philImOnasya gRhE sthitAM samitinjca prati patraM likhataH|
3 χάρις ὑμῖν καὶ εἰρήνη ἀπὸ Θεοῦ πατρὸς ἡμῶν καὶ Κυρίου Ἰησοῦ Χριστοῦ.
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn prati zAntim anugrahanjca kriyAstAM|
4 Εὐχαριστῶ τῷ Θεῷ μου πάντοτε μνείαν σου ποιούμενος ἐπὶ τῶν προσευχῶν μου,
prabhuM yIzuM prati sarvvAn pavitralOkAn prati ca tava prEmavizvAsayO rvRttAntaM nizamyAhaM
5 ἀκούων σου τὴν ἀγάπην καὶ τὴν πίστιν ἣν ἔχεις πρὸς τὸν Κύριον Ἰησοῦν καὶ εἰς πάντας τοὺς ἁγίους,
prArthanAsamayE tava nAmOccArayan nirantaraM mamEzvaraM dhanyaM vadAmi|
6 ὅπως ἡ κοινωνία τῆς πίστεώς σου ἐνεργὴς γένηται ἐν ἐπιγνώσει παντὸς ἀγαθοῦ τοῦ ἐν ἡμῖν εἰς Χριστὸν Ἰησοῦν.
asmAsu yadyat saujanyaM vidyatE tat sarvvaM khrISTaM yIzuM yat prati bhavatIti jnjAnAya tava vizvAsamUlikA dAnazIlatA yat saphalA bhavEt tadaham icchAmi|
7 χάριν γὰρ ἔχομεν πολλὴν καὶ παράκλησιν ἐπὶ τῇ ἀγάπῃ σου, ὅτι τὰ σπλάγχνα τῶν ἁγίων ἀναπέπαυται διὰ σοῦ, ἀδελφέ.
hE bhrAtaH, tvayA pavitralOkAnAM prANa ApyAyitA abhavan EtasmAt tava prEmnAsmAkaM mahAn AnandaH sAntvanA ca jAtaH|
8 Διό, πολλὴν ἐν Χριστῷ παρρησίαν ἔχων ἐπιτάσσειν σοι τὸ ἀνῆκον,
tvayA yat karttavyaM tat tvAm AjnjApayituM yadyapyahaM khrISTEnAtIvOtsukO bhavEyaM tathApi vRddha
9 διὰ τὴν ἀγάπην μᾶλλον παρακαλῶ· τοιοῦτος ὤν, ὡς Παῦλος πρεσβύτης, νυνὶ δὲ καὶ δέσμιος Ἰησοῦ Χριστοῦ,
idAnIM yIzukhrISTasya bandidAsazcaivambhUtO yaH paulaH sO'haM tvAM vinEtuM varaM manyE|
10 παρακαλῶ σε περὶ τοῦ ἐμοῦ τέκνου, ὃν ἐγέννησα ἐν τοῖς δεσμοῖς μου, Ὀνήσιμον,
ataH zRgkhalabaddhO'haM yamajanayaM taM madIyatanayam OnISimam adhi tvAM vinayE|
11 τόν ποτέ σοι ἄχρηστον, νυνὶ δὲ σοὶ καὶ ἐμοὶ εὔχρηστον, ὃν ἀνέπεμψα·
sa pUrvvaM tavAnupakAraka AsIt kintvidAnIM tava mama cOpakArI bhavati|
12 σὺ δὲ αὐτόν, τοῦτ᾽ ἔστι τὰ ἐμὰ σπλάγχνα, προσλαβοῦ·
tamEvAhaM tava samIpaM prESayAmi, atO madIyaprANasvarUpaH sa tvayAnugRhyatAM|
13 ὃν ἐγὼ ἐβουλόμην πρὸς ἐμαυτὸν κατέχειν, ἵνα ὑπὲρ σοῦ διακονῇ μοι ἐν τοῖς δεσμοῖς τοῦ εὐαγγελίου·
susaMvAdasya kRtE zRgkhalabaddhO'haM paricArakamiva taM svasannidhau varttayitum aicchaM|
14 χωρὶς δὲ τῆς σῆς γνώμης οὐδὲν ἠθέλησα ποιῆσαι, ἵνα μὴ ὡς κατὰ ἀνάγκην τὸ ἀγαθόν σου ᾖ, ἀλλὰ κατὰ ἑκούσιον.
kintu tava saujanyaM yad balEna na bhUtvA svEcchAyAH phalaM bhavEt tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanyE|
15 τάχα γὰρ διὰ τοῦτο ἐχωρίσθη πρὸς ὥραν, ἵνα αἰώνιον αὐτὸν ἀπέχῃς, (aiōnios g166)
kO jAnAti kSaNakAlArthaM tvattastasya vicchEdO'bhavad EtasyAyam abhiprAyO yat tvam anantakAlArthaM taM lapsyasE (aiōnios g166)
16 οὐκέτι ὡς δοῦλον, ἀλλ᾽ ὑπὲρ δοῦλον, ἀδελφὸν ἀγαπητόν, μάλιστα ἐμοί, πόσῳ δὲ μᾶλλον σοὶ καὶ ἐν σαρκὶ καὶ ἐν Κυρίῳ!
puna rdAsamiva lapsyasE tannahi kintu dAsAt zrESThaM mama priyaM tava ca zArIrikasambandhAt prabhusambandhAcca tatO'dhikaM priyaM bhrAtaramiva|
17 εἰ οὖν με ἔχεις κοινωνόν, προσλαβοῦ αὐτὸν ὡς ἐμέ.
atO hEtO ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugRhANa|
18 εἰ δέ τι ἠδίκησέ σε ἢ ὀφείλει, τοῦτο ἐμοὶ ἐλλόγει·
tEna yadi tava kimapyaparAddhaM tubhyaM kimapi dhAryyatE vA tarhi tat mamEti viditvA gaNaya|
19 ἐγὼ Παῦλος ἔγραψα τῇ ἐμῇ χειρί, ἐγὼ ἀποτίσω· ἵνα μὴ λέγω σοι ὅτι καὶ σεαυτόν μοι προσοφείλεις.
ahaM tat parizOtsyAmi, Etat paulO'haM svahastEna likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM nEcchAmi|
20 ναί, ἀδελφέ, ἐγώ σου ὀναίμην ἐν Κυρίῳ· ἀνάπαυσόν μου τὰ σπλάγχνα ἐν Κυρίῳ.
bhO bhrAtaH, prabhOH kRtE mama vAnjchAM pUraya khrISTasya kRtE mama prANAn ApyAyaya|
21 Πεποιθὼς τῇ ὑπακοῇ σου ἔγραψά σοι, εἰδὼς ὅτι καὶ ὑπὲρ ὃ λέγω ποιήσεις.
tavAjnjAgrAhitvE vizvasya mayA Etat likhyatE mayA yaducyatE tatO'dhikaM tvayA kAriSyata iti jAnAmi|
22 ἅμα δὲ καὶ ἑτοίμαζέ μοι ξενίαν· ἐλπίζω γὰρ ὅτι διὰ τῶν προσευχῶν ὑμῶν χαρισθήσομαι ὑμῖν.
tatkaraNasamayE madarthamapi vAsagRhaM tvayA sajjIkriyatAM yatO yuSmAkaM prArthanAnAM phalarUpO vara ivAhaM yuSmabhyaM dAyiSyE mamEti pratyAzA jAyatE|
23 Ἀσπάζεταί σε Ἐπαφρᾶς ὁ συναιχμάλωτός μου ἐν Χριστῷ Ἰησοῦ,
khrISTasya yIzAH kRtE mayA saha bandiripAphrA
24 Μᾶρκος, Ἀρίσταρχος, Δημᾶς, Λουκᾶς, οἱ συνεργοί μου.
mama sahakAriNO mArka AriSTArkhO dImA lUkazca tvAM namaskAraM vEdayanti|
25 Ἡ χάρις τοῦ Κυρίου ἡμῶν Ἰησοῦ Χριστοῦ μετὰ τοῦ πνεύματος ὑμῶν· ἀμήν.
asmAkaM prabhO ryIzukhrISTasyAnugrahO yuSmAkam AtmanA saha bhUyAt| AmEn|

< Προς Φιλημονα 1 >