< Προς Θεσσαλονικεις Β΄ 1 >

1 Παῦλος καὶ Σιλουανὸς καὶ Τιμόθεος τῇ ἐκκλησίᾳ Θεσσαλονικέων ἐν Θεῷ πατρὶ ἡμῶν καὶ Κυρίῳ Ἰησοῦ Χριστῷ·
paula. h silvaanastiimathiya"scetinaamaano vayam asmadiiyataatam ii"svara. m prabhu. m yii"sukhrii. s.ta ncaa"sritaa. m thi. salaniikinaa. m samiti. m prati patra. m likhaama. h|
2 χάρις ὑμῖν καὶ εἰρήνη ἀπὸ Θεοῦ πατρὸς ἡμῶν καὶ Κυρίου Ἰησοῦ Χριστοῦ.
asmaaka. m taata ii"svara. h prabhu ryii"sukhrii. s.ta"sca yu. smaasvanugraha. m "saanti nca kriyaastaa. m|
3 Εὐχαριστεῖν ὀφείλομεν τῷ Θεῷ πάντοτε περὶ ὑμῶν, ἀδελφοί, καθὼς ἄξιόν ἐστιν, ὅτι ὑπεραυξάνει ἡ πίστις ὑμῶν καὶ πλεονάζει ἡ ἀγάπη ἑνὸς ἑκάστου πάντων ὑμῶν εἰς ἀλλήλους,
he bhraatara. h, yu. smaaka. m k. rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado. asmaabhi. h karttavya. h, yato heto ryu. smaaka. m vi"svaasa uttarottara. m varddhate parasparam ekaikasya prema ca bahuphala. m bhavati|
4 ὥστε ἡμᾶς αὐτοὺς ἐν ὑμῖν καυχᾶσθαι ἐν ταῖς ἐκκλησίαις τοῦ Θεοῦ ὑπὲρ τῆς ὑπομονῆς ὑμῶν καὶ πίστεως ἐν πᾶσι τοῖς διωγμοῖς ὑμῶν καὶ ταῖς θλίψεσιν αἷς ἀνέχεσθε,
tasmaad yu. smaabhi ryaavanta upadravakle"saa. h sahyante te. su yad dheryya. m ya"sca vi"svaasa. h prakaa"syate tatkaara. naad vayam ii"svariiyasamiti. su yu. smaabhi. h "slaaghaamahe|
5 ἔνδειγμα τῆς δικαίας κρίσεως τοῦ Θεοῦ, εἰς τὸ καταξιωθῆναι ὑμᾶς τῆς βασιλείας τοῦ Θεοῦ, ὑπὲρ ἧς καὶ πάσχετε,
tacce"svarasya nyaayavicaarasya pramaa. na. m bhavati yato yuuya. m yasya k. rte du. hkha. m sahadhva. m tasye"svariiyaraajyasya yogyaa bhavatha|
6 εἴπερ δίκαιον παρὰ Θεῷ ἀνταποδοῦναι τοῖς θλίβουσιν ὑμᾶς θλῖψιν
yata. h svakiiyasvargaduutaanaa. m balai. h sahitasya prabho ryii"so. h svargaad aagamanakaale yu. smaaka. m kle"sakebhya. h kle"sena phaladaana. m saarddhamasmaabhi"sca
7 καὶ ὑμῖν τοῖς θλιβομένοις ἄνεσιν μεθ᾽ ἡμῶν ἐν τῇ ἀποκαλύψει τοῦ Κυρίου Ἰησοῦ ἀπ᾽ οὐρανοῦ μετ᾽ ἀγγέλων δυνάμεως αὐτοῦ
kli"syamaanebhyo yu. smabhya. m "saantidaanam ii"svare. na nyaayya. m bhotsyate;
8 ἐν πυρὶ φλογός, διδόντος ἐκδίκησιν τοῖς μὴ εἰδόσι Θεὸν καὶ τοῖς μὴ ὑπακούουσι τῷ εὐαγγελίῳ τοῦ Κυρίου ἡμῶν Ἰησοῦ [Χριστοῦ],
tadaaniim ii"svaraanabhij nebhyo. asmatprabho ryii"sukhrii. s.tasya susa. mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita. m phala. m yii"sunaa daasyate;
9 οἵτινες δίκην τίσουσιν ὄλεθρον αἰώνιον ἀπὸ προσώπου τοῦ Κυρίου καὶ ἀπὸ τῆς δόξης τῆς ἰσχύος αὐτοῦ, (aiōnios g166)
te ca prabho rvadanaat paraakramayuktavibhavaacca sadaatanavinaa"saruupa. m da. n.da. m lapsyante, (aiōnios g166)
10 ὅταν ἔλθῃ ἐνδοξασθῆναι ἐν τοῖς ἁγίοις αὐτοῦ καὶ θαυμασθῆναι ἐν πᾶσι τοῖς πιστεύσασιν, ὅτι ἐπιστεύθη τὸ μαρτύριον ἡμῶν ἐφ᾽ ὑμᾶς, ἐν τῇ ἡμέρᾳ ἐκείνῃ.
kintu tasmin dine svakiiyapavitraloke. su viraajitu. m yu. smaan aparaa. m"sca sarvvaan vi"svaasilokaan vismaapayitu nca sa aagami. syati yato. asmaaka. m pramaa. ne yu. smaabhi rvi"svaaso. akaari|
11 εἰς ὃ καὶ προσευχόμεθα πάντοτε περὶ ὑμῶν, ἵνα ὑμᾶς ἀξιώσῃ τῆς κλήσεως ὁ Θεὸς ἡμῶν καὶ πληρώσῃ πᾶσαν εὐδοκίαν ἀγαθωσύνης καὶ ἔργον πίστεως ἐν δυνάμει,
ato. asmaakam ii"svaro yu. smaan tasyaahvaanasya yogyaan karotu saujanyasya "subhaphala. m vi"svaasasya gu. na nca paraakrame. na saadhayatviti praarthanaasmaabhi. h sarvvadaa yu. smannimitta. m kriyate,
12 ὅπως ἐνδοξασθῇ τὸ ὄνομα τοῦ Κυρίου ἡμῶν Ἰησοῦ [Χριστοῦ] ἐν ὑμῖν, καὶ ὑμεῖς ἐν αὐτῷ, κατὰ τὴν χάριν τοῦ Θεοῦ ἡμῶν καὶ Κυρίου Ἰησοῦ Χριστοῦ.
yatastathaa satyasmaakam ii"svarasya prabho ryii"sukhrii. s.tasya caanugrahaad asmatprabho ryii"sukhrii. s.tasya naamno gaurava. m yu. smaasu yu. smaakamapi gaurava. m tasmin prakaa"si. syate|

< Προς Θεσσαλονικεις Β΄ 1 >