< Ιωαννου Β΄ 1 >

1 Ὁ πρεσβύτερος, ἐκλεκτῇ κυρίᾳ καὶ τοῖς τέκνοις αὐτῆς, οὓς ἐγὼ ἀγαπῶ ἐν ἀληθείᾳ, καὶ οὐκ ἐγὼ μόνος, ἀλλὰ καὶ πάντες οἱ ἐγνωκότες τὴν ἀλήθειαν,
hE abhirucitE kuriyE, tvAM tava putrAMzca prati prAcInO'haM patraM likhAmi|
2 διὰ τὴν ἀλήθειαν τὴν μένουσαν ἐν ἡμῖν, καὶ μεθ᾽ ἡμῶν ἔσται εἰς τὸν αἰῶνα· (aiōn g165)
satyamatAd yuSmAsu mama prEmAsti kEvalaM mama nahi kintu satyamatajnjAnAM sarvvESAmEva| yataH satyamatam asmAsu tiSThatyanantakAlaM yAvaccAsmAsu sthAsyati| (aiōn g165)
3 ἔσται μεθ᾽ ὑμῶν χάρις, ἔλεος, εἰρήνη παρὰ Θεοῦ πατρὸς καὶ παρὰ Κυρίου Ἰησοῦ Χριστοῦ τοῦ υἱοῦ τοῦ πατρός, ἐν ἀληθείᾳ καὶ ἀγάπῃ.
piturIzvarAt tatpituH putrAt prabhO ryIzukhrISTAcca prApyO 'nugrahaH kRpA zAntizca satyatAprEmabhyAM sArddhaM yuSmAn adhitiSThatu|
4 Ἐχάρην λίαν ὅτι εὕρηκα ἐκ τῶν τέκνων σου περιπατοῦντας ἐν ἀληθείᾳ, καθὼς ἐντολὴν ἐλάβομεν παρὰ τοῦ πατρός.
vayaM pitRtO yAm AjnjAM prAptavantastadanusArENa tava kEcid AtmajAH satyamatam AcarantyEtasya pramANaM prApyAhaM bhRzam AnanditavAn|
5 καὶ νῦν ἐρωτῶ σε, κυρία, οὐχ ὡς ἐντολὴν γράφων σοι καινήν, ἀλλὰ ἣν εἴχομεν ἀπ᾽ ἀρχῆς, ἵνα ἀγαπῶμεν ἀλλήλους.
sAmpratanjca hE kuriyE, navInAM kAnjcid AjnjAM na likhannaham AditO labdhAm AjnjAM likhan tvAm idaM vinayE yad asmAbhiH parasparaM prEma karttavyaM|
6 καὶ αὕτη ἐστὶν ἡ ἀγάπη, ἵνα περιπατῶμεν κατὰ τὰς ἐντολὰς αὐτοῦ. αὕτη ἐστὶν ἡ ἐντολή, καθὼς ἠκούσατε ἀπ᾽ ἀρχῆς, ἵνα ἐν αὐτῇ περιπατῆτε.
aparaM prEmaitEna prakAzatE yad vayaM tasyAjnjA AcarEma| AditO yuSmAbhi ryA zrutA sEyam AjnjA sA ca yuSmAbhirAcaritavyA|
7 ὅτι πολλοὶ πλάνοι εἰσῆλθον εἰς τὸν κόσμον, οἱ μὴ ὁμολογοῦντες Ἰησοῦν Χριστὸν ἐρχόμενον ἐν σαρκί· οὗτός ἐστιν ὁ πλάνος καὶ ὁ ἀντίχριστος.
yatO bahavaH pravanjcakA jagat pravizya yIzukhrISTO narAvatArO bhUtvAgata Etat nAggIkurvvanti sa Eva pravanjcakaH khrISTArizcAsti|
8 βλέπετε ἑαυτούς, ἵνα μὴ ἀπολέσωμεν ἃ εἰργασάμεθα, ἀλλὰ μισθὸν πλήρη ἀπολάβωμεν.
asmAkaM zramO yat paNPazramO na bhavEt kintu sampUrNaM vEtanamasmAbhi rlabhyEta tadarthaM svAnadhi sAvadhAnA bhavataH|
9 πᾶς ὁ παραβαίνων καὶ μὴ μένων ἐν τῇ διδαχῇ τοῦ Χριστοῦ Θεὸν οὐκ ἔχει· ὁ μένων ἐν τῇ διδαχῇ τοῦ Χριστοῦ, οὗτος καὶ τὸν πατέρα καὶ τὸν υἱὸν ἔχει.
yaH kazcid vipathagAmI bhUtvA khrISTasya zikSAyAM na tiSThati sa IzvaraM na dhArayati khrISTasya zijnjAyAM yastiSThati sa pitaraM putranjca dhArayati|
10 εἴ τις ἔρχεται πρὸς ὑμᾶς καὶ ταύτην τὴν διδαχὴν οὐ φέρει, μὴ λαμβάνετε αὐτὸν εἰς οἰκίαν, καὶ χαίρειν αὐτῷ μὴ λέγετε·
yaH kazcid yuSmatsannidhimAgacchan zikSAmEnAM nAnayati sa yuSmAbhiH svavEzmani na gRhyatAM tava maggalaM bhUyAditi vAgapi tasmai na kathyatAM|
11 ὁ γὰρ λέγων [αὐτῷ] χαίρειν κοινωνεῖ τοῖς ἔργοις αὐτοῦ τοῖς πονηροῖς.
yatastava maggalaM bhUyAditi vAcaM yaH kazcit tasmai kathayati sa tasya duSkarmmaNAm aMzI bhavati|
12 Πολλὰ ἔχων ὑμῖν γράφειν, οὐκ ἠβουλήθην διὰ χάρτου καὶ μέλανος, ἀλλὰ ἐλπίζω ἐλθεῖν πρὸς ὑμᾶς καὶ στόμα πρὸς στόμα λαλῆσαι, ἵνα ἡ χαρὰ ἡμῶν ᾖ πεπληρωμένη.
yuSmAn prati mayA bahUni lEkhitavyAni kintu patramasIbhyAM tat karttuM nEcchAmi, yatO 'smAkam AnandO yathA sampUrNO bhaviSyati tathA yuSmatsamIpamupasthAyAhaM sammukhIbhUya yuSmAbhiH sambhASiSya iti pratyAzA mamAstE|
13 ἀσπάζεταί σε τὰ τέκνα τῆς ἀδελφῆς σου τῆς ἐκλεκτῆς· ἀμήν.
tavAbhirucitAyA bhaginyA bAlakAstvAM namaskAraM jnjApayanti| AmEn|

< Ιωαννου Β΄ 1 >