< Προς Θεσσαλονικεις Α΄ 2 >
1 Αὐτοὶ γὰρ οἴδατε, ἀδελφοί, τὴν εἴσοδον ἡμῶν τὴν πρὸς ὑμᾶς ὅτι οὐ κενὴ γέγονεν,
he bhraatara. h, yu. smanmadhye. asmaaka. m prave"so ni. sphalo na jaata iti yuuya. m svaya. m jaaniitha|
2 ἀλλὰ προπαθόντες καὶ ὑβρισθέντες, καθὼς οἴδατε, ἐν Φιλίπποις, ἐπαρρησιασάμεθα ἐν τῷ Θεῷ ἡμῶν λαλῆσαι πρὸς ὑμᾶς τὸ εὐαγγέλιον τοῦ Θεοῦ ἐν πολλῷ ἀγῶνι.
apara. m yu. smaabhi ryathaa"sraavi tathaa puurvva. m philipiinagare kli. s.taa ninditaa"sca santo. api vayam ii"svaraad utsaaha. m labdhvaa bahuyatnena yu. smaan ii"svarasya susa. mvaadam abodhayaama|
3 ἡ γὰρ παράκλησις ἡμῶν οὐκ ἐκ πλάνης οὐδὲ ἐξ ἀκαθαρσίας, οὔτε ἐν δόλῳ,
yato. asmaakam aade"so bhraantera"sucibhaavaad votpanna. h prava ncanaayukto vaa na bhavati|
4 ἀλλὰ καθὼς δεδοκιμάσμεθα ὑπὸ τοῦ Θεοῦ πιστευθῆναι τὸ εὐαγγέλιον, οὕτω λαλοῦμεν, οὐχ ὡς ἀνθρώποις ἀρέσκοντες, ἀλλὰ τῷ Θεῷ τῷ δοκιμάζοντι τὰς καρδίας ἡμῶν.
kintvii"svare. naasmaan pariik. sya vi"svasaniiyaan mattvaa ca yadvat susa. mvaado. asmaasu samaarpyata tadvad vaya. m maanavebhyo na ruroci. samaa. naa. h kintvasmadanta. hkara. naanaa. m pariik. sakaaye"svaraaya ruroci. samaa. naa bhaa. saamahe|
5 οὔτε γάρ ποτε ἐν λόγῳ κολακείας ἐγενήθημεν, καθὼς οἴδατε, οὔτε ἐν προφάσει πλεονεξίας, Θεὸς μάρτυς,
vaya. m kadaapi stutivaadino naabhavaameti yuuya. m jaaniitha kadaapi chalavastre. na lobha. m naacchaadayaametyasmin ii"svara. h saak. sii vidyate|
6 οὔτε ζητοῦντες ἐξ ἀνθρώπων δόξαν, οὔτε ἀφ᾽ ὑμῶν οὔτε ἀπὸ ἄλλων, δυνάμενοι ἐν βάρει εἶναι ὡς Χριστοῦ ἀπόστολοι,
vaya. m khrii. s.tasya preritaa iva gauravaanvitaa bhavitum a"sak. syaama kintu yu. smatta. h parasmaad vaa kasmaadapi maanavaad gaurava. m na lipsamaanaa yu. smanmadhye m. rdubhaavaa bhuutvaavarttaamahi|
7 ἀλλ᾽ ἐγενήθημεν ἤπιοι ἐν μέσῳ ὑμῶν, ὡς ἂν τροφὸς θάλπῃ τὰ ἑαυτῆς τέκνα·
yathaa kaacinmaataa svakiiya"si"suun paalayati tathaa vayamapi yu. smaan kaa"nk. samaa. naa
8 οὕτως ὁμειρόμενοι ὑμῶν εὐδοκοῦμεν μεταδοῦναι ὑμῖν οὐ μόνον τὸ εὐαγγέλιον τοῦ Θεοῦ, ἀλλὰ καὶ τὰς ἑαυτῶν ψυχάς, διότι ἀγαπητοὶ ἡμῖν γεγένησθε.
yu. smabhya. m kevalam ii"svarasya susa. mvaada. m tannahi kintu svakiiyapraa. naan api daatu. m manobhirabhyala. saama, yato yuuyam asmaaka. m snehapaatraa. nyabhavata|
9 μνημονεύετε γάρ, ἀδελφοί, τὸν κόπον ἡμῶν καὶ τὸν μόχθον· νυκτὸς γὰρ καὶ ἡμέρας ἐργαζόμενοι πρὸς τὸ μὴ ἐπιβαρῆσαί τινα ὑμῶν ἐκηρύξαμεν εἰς ὑμᾶς τὸ εὐαγγέλιον τοῦ Θεοῦ.
he bhraatara. h, asmaaka. m "srama. h kle"sa"sca yu. smaabhi. h smaryyate yu. smaaka. m ko. api yad bhaaragrasto na bhavet tadartha. m vaya. m divaani"sa. m pari"sraamyanto yu. smanmadhya ii"svarasya susa. mvaadamagho. sayaama|
10 ὑμεῖς μάρτυρες καὶ ὁ Θεὸς ὡς ὁσίως καὶ δικαίως καὶ ἀμέμπτως ὑμῖν τοῖς πιστεύουσιν ἐγενήθημεν,
apara nca vi"svaasino yu. smaan prati vaya. m kiid. rk pavitratvayathaarthatvanirdo. satvaacaari. no. abhavaametyasmin ii"svaro yuuya nca saak. si. na aadhve|
11 καθάπερ οἴδατε ὡς ἕνα ἕκαστον ὑμῶν ὡς πατὴρ τέκνα ἑαυτοῦ
apara nca yadvat pitaa svabaalakaan tadvad vaya. m yu. smaakam ekaika. m janam upadi. s.tavanta. h saantvitavanta"sca,
12 παρακαλοῦντες ὑμᾶς καὶ παραμυθούμενοι καὶ μαρτυρόμενοι εἰς τὸ περιπατῆσαι ὑμᾶς ἀξίως τοῦ Θεοῦ τοῦ καλοῦντος ὑμᾶς εἰς τὴν ἑαυτοῦ βασιλείαν καὶ δόξαν.
ya ii"svara. h sviiyaraajyaaya vibhavaaya ca yu. smaan aahuutavaan tadupayuktaacara. naaya yu. smaan pravarttitavanta"sceti yuuya. m jaaniitha|
13 Διὰ τοῦτο καὶ ἡμεῖς εὐχαριστοῦμεν τῷ Θεῷ ἀδιαλείπτως, ὅτι παραλαβόντες λόγον ἀκοῆς παρ᾽ ἡμῶν τοῦ Θεοῦ ἐδέξασθε οὐ λόγον ἀνθρώπων, ἀλλὰ καθώς ἐστιν ἀληθῶς, λόγον Θεοῦ, ὃς καὶ ἐνεργεῖται ἐν ὑμῖν τοῖς πιστεύουσιν.
yasmin samaye yuuyam asmaaka. m mukhaad ii"svare. na prati"sruta. m vaakyam alabhadhva. m tasmin samaye tat maanu. saa. naa. m vaakya. m na mattve"svarasya vaakya. m mattvaa g. rhiitavanta iti kaara. naad vaya. m nirantaram ii"svara. m dhanya. m vadaama. h, yatastad ii"svarasya vaakyam iti satya. m vi"svaasinaa. m yu. smaaka. m madhye tasya gu. na. h prakaa"sate ca|
14 ὑμεῖς γὰρ μιμηταὶ ἐγενήθητε, ἀδελφοί, τῶν ἐκκλησιῶν τοῦ Θεοῦ τῶν οὐσῶν ἐν τῇ Ἰουδαίᾳ ἐν Χριστῷ Ἰησοῦ, ὅτι τὰ αὐτὰ ἐπάθετε καὶ ὑμεῖς ὑπὸ τῶν ἰδίων συμφυλετῶν καθὼς καὶ αὐτοὶ ὑπὸ τῶν Ἰουδαίων,
he bhraatara. h, khrii. s.taa"sritavatya ii"svarasya yaa. h samityo yihuudaade"se santi yuuya. m taasaam anukaari. no. abhavata, tadbhuktaa lokaa"sca yadvad yihuudilokebhyastadvad yuuyamapi svajaatiiyalokebhyo du. hkham alabhadhva. m|
15 τῶν καὶ τὸν Κύριον ἀποκτεινάντων Ἰησοῦν καὶ τοὺς ἰδίους προφήτας, καὶ ἡμᾶς ἐκδιωξάντων, καὶ Θεῷ μὴ ἀρεσκόντων, καὶ πᾶσιν ἀνθρώποις ἐναντίων,
te yihuudiiyaa. h prabhu. m yii"su. m bhavi. syadvaadina"sca hatavanto. asmaan duuriik. rtavanta"sca, ta ii"svaraaya na rocante sarvve. saa. m maanavaanaa. m vipak. saa bhavanti ca;
16 κωλυόντων ἡμᾶς τοῖς ἔθνεσι λαλῆσαι ἵνα σωθῶσιν, εἰς τὸ ἀναπληρῶσαι αὐτῶν τὰς ἁμαρτίας πάντοτε. ἔφθασε δὲ ἐπ᾽ αὐτοὺς ἡ ὀργὴ εἰς τέλος.
apara. m bhinnajaatiiyalokaanaa. m paritraa. naartha. m te. saa. m madhye susa. mvaadagho. sa. naad asmaan prati. sedhanti cettha. m sviiyapaapaanaa. m parimaa. nam uttarottara. m puurayanti, kintu te. saam antakaarii krodhastaan upakramate|
17 Ἡμεῖς δέ, ἀδελφοί, ἀπορφανισθέντες ἀφ᾽ ὑμῶν πρὸς καιρὸν ὥρας, προσώπῳ οὐ καρδίᾳ, περισσοτέρως ἐσπουδάσαμεν τὸ πρόσωπον ὑμῶν ἰδεῖν ἐν πολλῇ ἐπιθυμίᾳ.
he bhraatara. h manasaa nahi kintu vadanena kiyatkaala. m yu. smatto. asmaaka. m vicchede jaate vaya. m yu. smaaka. m mukhaani dra. s.tum atyaakaa"nk. sayaa bahu yatitavanta. h|
18 διὸ ἠθελήσαμεν ἐλθεῖν πρὸς ὑμᾶς, ἐγὼ μὲν Παῦλος καὶ ἅπαξ καὶ δίς, καὶ ἐνέκοψεν ἡμᾶς ὁ σατανᾶς.
dvirekak. rtvo vaa yu. smatsamiipagamanaayaasmaaka. m vi"se. sata. h paulasya mamaabhilaa. so. abhavat kintu "sayataano. asmaan nivaaritavaan|
19 τίς γὰρ ἡμῶν ἐλπὶς ἢ χαρὰ ἢ στέφανος καυχήσεως ἢ οὐχὶ καὶ ὑμεῖς ἔμπροσθεν τοῦ Κυρίου ἡμῶν Ἰησοῦ [Χριστοῦ] ἐν τῇ αὐτοῦ παρουσίᾳ;
yato. asmaaka. m kaa pratyaa"saa ko vaananda. h ki. m vaa "slaaghyakirii. ta. m? asmaaka. m prabho ryii"sukhrii. s.tasyaagamanakaale tatsammukhasthaa yuuya. m ki. m tanna bhavi. syatha?
20 ὑμεῖς γάρ ἐστε ἡ δόξα ἡμῶν καὶ χαρά.
yuuyam evaasmaaka. m gauravaanandasvaruupaa bhavatha|