< Προς Κορινθιους Α΄ 16 >

1 Περὶ δὲ τῆς λογίας τῆς εἰς τοὺς ἁγίους, ὥσπερ διέταξα ταῖς ἐκκλησίαις τῆς Γαλατίας οὕτω καὶ ὑμεῖς ποιήσατε.
pavitralOkAnAM kRtE yO'rthasaMgrahastamadhi gAlAtIyadEzasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|
2 κατὰ μίαν σαββάτων ἕκαστος ὑμῶν παρ᾽ ἑαυτῷ τιθέτω θησαυρίζων ὅ τι ἂν εὐοδῶται, ἵνα μὴ ὅταν ἔλθω τότε λογίαι γίνωνται.
mamAgamanakAlE yad arthasaMgrahO na bhavEt tannimittaM yuSmAkamEkaikEna svasampadAnusArAt sanjcayaM kRtvA saptAhasya prathamadivasE svasamIpE kinjcit nikSipyatAM|
3 ὅταν δὲ παραγένωμαι, οὓς ἐὰν δοκιμάσητε, δι᾽ ἐπιστολῶν τούτους πέμψω ἀπενεγκεῖν τὴν χάριν ὑμῶν εἰς Ἱερουσαλήμ·
tatO mamAgamanasamayE yUyaM yAnEva vizvAsyA iti vEdiSyatha tEbhyO'haM patrANi dattvA yuSmAkaM taddAnasya yirUzAlamaM nayanArthaM tAn prESayiSyAmi|
4 ἐὰν δὲ ᾖ ἄξιον τοῦ κἀμὲ πορεύεσθαι, σὺν ἐμοὶ πορεύσονται.
kintu yadi tatra mamApi gamanam ucitaM bhavEt tarhi tE mayA saha yAsyanti|
5 Ἐλεύσομαι δὲ πρὸς ὑμᾶς ὅταν Μακεδονίαν διέλθω· Μακεδονίαν γὰρ διέρχομαι·
sAmprataM mAkidaniyAdEzamahaM paryyaTAmi taM paryyaTya yuSmatsamIpam AgamiSyAmi|
6 πρὸς ὑμᾶς δὲ τυχὸν παραμενῶ ἢ καὶ παραχειμάσω, ἵνα ὑμεῖς με προπέμψητε οὗ ἐὰν πορεύωμαι.
anantaraM kiM jAnAmi yuSmatsannidhim avasthAsyE zItakAlamapi yApayiSyAmi ca pazcAt mama yat sthAnaM gantavyaM tatraiva yuSmAbhirahaM prErayitavyaH|
7 οὐ θέλω γὰρ ὑμᾶς ἄρτι ἐν παρόδῳ ἰδεῖν, ἐλπίζω δὲ χρόνον τινὰ ἐπιμεῖναι πρὸς ὑμᾶς, ἐὰν ὁ Κύριος ἐπιτρέπῃ.
yatO'haM yAtrAkAlE kSaNamAtraM yuSmAn draSTuM nEcchAmi kintu prabhu ryadyanujAnIyAt tarhi kinjcid dIrghakAlaM yuSmatsamIpE pravastum icchAmi|
8 ἐπιμενῶ δὲ ἐν Ἐφέσῳ ἕως τῆς πεντηκοστῆς·
tathApi nistArOtsavAt paraM panjcAzattamadinaM yAvad iphiSapuryyAM sthAsyAmi|
9 θύρα γάρ μοι ἀνέῳγε μεγάλη καὶ ἐνεργής, καὶ ἀντικείμενοι πολλοί.
yasmAd atra kAryyasAdhanArthaM mamAntikE bRhad dvAraM muktaM bahavO vipakSA api vidyantE|
10 Ἐὰν δὲ ἔλθῃ Τιμόθεος, βλέπετε ἵνα ἀφόβως γένηται πρὸς ὑμᾶς· τὸ γὰρ ἔργον Κυρίου ἐργάζεται ὡς κἀγώ· μή τις οὖν αὐτὸν ἐξουθενήσῃ.
timathi ryadi yuSmAkaM samIpam AgacchEt tarhi yEna nirbhayaM yuSmanmadhyE varttEta tatra yuSmAbhi rmanO nidhIyatAM yasmAd ahaM yAdRk sO'pi tAdRk prabhOH karmmaNE yatatE|
11 προπέμψατε δὲ αὐτὸν ἐν εἰρήνῃ ἵνα ἔλθῃ πρός με· ἐκδέχομαι γὰρ αὐτὸν μετὰ τῶν ἀδελφῶν.
kO'pi taM pratyanAdaraM na karOtu kintu sa mamAntikaM yad AgantuM zaknuyAt tadarthaM yuSmAbhiH sakuzalaM prESyatAM| bhrAtRbhiH sArddhamahaM taM pratIkSE|
12 Περὶ δὲ Ἀπολλὼ τοῦ ἀδελφοῦ, πολλὰ παρεκάλεσα αὐτὸν ἵνα ἔλθῃ πρὸς ὑμᾶς μετὰ τῶν ἀδελφῶν· καὶ πάντως οὐκ ἦν θέλημα ἵνα νῦν ἔλθῃ, ἐλεύσεται δὲ ὅταν εὐκαιρήσῃ.
ApalluM bhrAtaramadhyahaM nivEdayAmi bhrAtRbhiH sAkaM sO'pi yad yuSmAkaM samIpaM vrajEt tadarthaM mayA sa punaH punaryAcitaH kintvidAnIM gamanaM sarvvathA tasmai nArOcata, itaHparaM susamayaM prApya sa gamiSyati|
13 Γρηγορεῖτε, στήκετε ἐν τῇ πίστει, ἀνδρίζεσθε, κραταιοῦσθε.
yUyaM jAgRta vizvAsE susthirA bhavata pauruSaM prakAzayata balavantO bhavata|
14 πάντα ὑμῶν ἐν ἀγάπῃ γινέσθω.
yuSmAbhiH sarvvANi karmmANi prEmnA niSpAdyantAM|
15 Παρακαλῶ δὲ ὑμᾶς, ἀδελφοί· οἴδατε τὴν οἰκίαν Στεφανᾶ, ὅτι ἐστὶν ἀπαρχὴ τῆς Ἀχαΐας καὶ εἰς διακονίαν τοῖς ἁγίοις ἔταξαν ἑαυτούς·
hE bhrAtaraH, ahaM yuSmAn idam abhiyAcE stiphAnasya parijanA AkhAyAdEzasya prathamajAtaphalasvarUpAH, pavitralOkAnAM paricaryyAyai ca ta AtmanO nyavEdayan iti yuSmAbhi rjnjAyatE|
16 ἵνα καὶ ὑμεῖς ὑποτάσσησθε τοῖς τοιούτοις καὶ παντὶ τῷ συνεργοῦντι καὶ κοπιῶντι.
atO yUyamapi tAdRzalOkAnAm asmatsahAyAnAM zramakAriNAnjca sarvvESAM vazyA bhavata|
17 χαίρω δὲ ἐπὶ τῇ παρουσίᾳ Στεφανᾶ καὶ Φουρτουνάτου καὶ Ἀχαϊκοῦ, ὅτι τὸ ὑμῶν ὑστέρημα οὗτοι ἀνεπλήρωσαν·
stiphAnaH pharttUnAta AkhAyikazca yad atrAgaman tEnAham AnandAmi yatO yuSmAbhiryat nyUnitaM tat taiH sampUritaM|
18 ἀνέπαυσαν γὰρ τὸ ἐμὸν πνεῦμα καὶ τὸ ὑμῶν. ἐπιγινώσκετε οὖν τοὺς τοιούτους.
tai ryuSmAkaM mama ca manAMsyApyAyitAni| tasmAt tAdRzA lOkA yuSmAbhiH sammantavyAH|
19 Ἀσπάζονται ὑμᾶς αἱ ἐκκλησίαι τῆς Ἀσίας. ἀσπάζονται ὑμᾶς ἐν Κυρίῳ πολλὰ Ἀκύλας καὶ Πρίσκιλλα σὺν τῇ κατ᾽ οἶκον αὐτῶν ἐκκλησίᾳ.
yuSmabhyam AziyAdEzasthasamAjAnAM namaskRtim AkkilapriskillayOstanmaNPapasthasamitEzca bahunamaskRtiM prajAnIta|
20 ἀσπάζονται ὑμᾶς οἱ ἀδελφοὶ πάντες. ἀσπάσασθε ἀλλήλους ἐν φιλήματι ἁγίῳ.
sarvvE bhrAtarO yuSmAn namaskurvvantE| yUyaM pavitracumbanEna mithO namata|
21 Ὁ ἀσπασμὸς τῇ ἐμῇ χειρὶ Παύλου.
paulO'haM svakaralikhitaM namaskRtiM yuSmAn vEdayE|
22 εἴ τις οὐ φιλεῖ τὸν Κύριον Ἰησοῦν Χριστόν, ἤτω ἀνάθεμα. μαρὰν ἀθᾶ.
yadi kazcid yIzukhrISTE na prIyatE tarhi sa zApagrastO bhavEt prabhurAyAti|
23 Ἡ χάρις τοῦ Κυρίου Ἰησοῦ Χριστοῦ μεθ᾽ ὑμῶν.
asmAkaM prabhO ryIzukhrISTasyAnugrahO yuSmAn prati bhUyAt|
24 ἡ ἀγάπη μου μετὰ πάντων ὑμῶν ἐν Χριστῷ Ἰησοῦ· ἀμήν.
khrISTaM yIzum AzritAn yuSmAn prati mama prEma tiSThatu| iti||

< Προς Κορινθιους Α΄ 16 >