+ Matio 1 >
1 Matiyu Jesu Kilisiti yaajanba yela togida ye ne. Jesu Kilisiti den tie Dafidi bijua, leni Abalahama bijua.
ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
2 Abalahama den mali isaaka, Isaaka n maa Jakoabo, Jokoabo n maa Juda len o cianba leni o waamu.
ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
3 Juda den taa Tamala ki mali Peletisa leni Sela, Peletisa n maa Etilona, Etilona n maa Alama,
tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣroṇ tasya putro 'rām|
4 Alama n maa Abinadabi, Abinadabi n maa Nasona, Nasona n maa Salimono,
tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon|
5 Salimono den taa Lahaba ki mali Boasa. Boasa den taa Luta ki mali Obedi,
tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ|
6 Obedi n maa Isayi, Isayi n maa o bado Dafidi. Dafidi den taa Uli pua ki mali Salomono,
tasya putro dāyūd rājaḥ tasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|
7 Salomono n maa Loboami, Loboami n maa Abia, Abia n maa Asa,
tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā: |
8 Asa n maa Josafati, Josafati n maa Yolami, Yolami n maa Osiasi,
tasya suto yihośāphaṭ tasya suto yihorāma tasya suta uṣiyaḥ|
9 Osiasi n maa Yotami, Yotami n maa Akasi, Akasi n maa Esekiasi,
tasya suto yotham tasya suta āham tasya suto hiṣkiyaḥ|
10 Esekiasi n maa Manase, Manase n maa Amoni, Amoni n maa Josiasi,
tasya suto minaśiḥ, tasya suta āmon tasya suto yośiyaḥ|
11 Josiasi n maa Jekonia leni o waamu, Babilona yaaba n den paadi Isalele yaaba ya yogunu, ki cuo ba ki gedini ti yonbidi bi diema nni
bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṛṁśca janayāmāsa|
12 Isalele yaaba yonbidi Babilona diema nni n pendi, Jekonia den mali Salitieli, Salitieli n maa Solobabeli,
tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
13 Solobabeli n maa Abiyudi, Abiyudi n maa Eliakimi, Eliakimi n maa Asolo,
tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|
14 Asolo n maa Sodaka, Sodaka n maa Akimi, Akimi n maa Eliyudi,
asoraḥ sutaḥ sādok tasya suta ākhīm tasya suta ilīhūd|
15 Eliyudi n maa Eleyasala, Eleyasala n maa Matana, Matana n maa Jakobo,
tasya suta iliyāsar tasya suto mattan|
16 Jakobo n maa Josefi, Maliyama calo, yua n den mali Jesu ke bi yini o Kilisiti.
tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
17 A ya coadi ki cili Abalahama ki ya caa hali Dafidi, li pia piiga n nifiima naa. Ki cili Dafidi ki ya caa hali Babilona cuonu mo, piiga n nifiima naa. Ki cili Isalele yaaba yonbidi Babilina diema nni ki ya caa hali U Tienu n Gandi cuama mo tie piiga n nifiima naa.
ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
18 Diidi Jesu Kilisiti madi n den tua maama. o naa Maliyama n da den tie Josefi toginaa hali ke bi daa den taani leni biyaba, Maliyama den ti sua ke o punba kelima U Tienu Fuoma Yua paalu po.
yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
19 O togiba Josefi yua n den tie niteginkoa naa den bua ki fiagi o a sala nni. Lani yaa po o den jagi ke o baa paadi leni o hasiili nni.
tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|
20 Wan den kpaagi yeni ya yogunu, o Diedo maleki den doagidi o kani ti dangidi nni ki yedi o: Josefi, Dafidi bijua, han da jie ki taa Maliyama wan tua o pua. Kelima wan punbi ya biga, o punbi ga kelima U Tienu Fuoma Yua yaa paali po.
sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
21 O baa maa bonjaga, han yini o Jesu, kelima wani n baa faabi o niba leni bi tuonbiadi.
yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|
22 Lankuli den tieni ke o Diedo n den tuodi ki teni ke o sawalipualo pua yaa sawalo n tieni:
itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|
23 Diidi, li ppowondiali baa punbi ki maa bonjaga. Bi baa yini o Emanuweli. Laa yeli bundima n tie U Tienu ye leni ti.
iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
24 Josefi n den fundi, o den tieni o Diedo maleki n waani o yaala. O den taa o pua.
anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijāṁ jāyāṁ jagrāha,
25 Ama waa den taani leni o hali wan ban mali o biga. Josefi den yini o Jesu.
kintu yāvat sā nijaṁ prathamasutaṁ a suṣuve, tāvat tāṁ nopāgacchat, tataḥ sutasya nāma yīśuṁ cakre|