< Jan Laabaalihamo 18 >

1 Jesu n den maadi laa maama wani leni oŋoadikaaba den ñani ki duodi sedilo fuanu. Sadinga den ye li kani. Jesu leni oŋoadikaaba den kua lienni.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidronnāmakaṁ srota uttīryya śiṣyaiḥ saha tatratyodyānaṁ prāviśat|
2 Judasa yua n den baa janbi o den bani li kani kelima Jesu den maani ki caa lipo leni oŋoadikaaba.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Judasa den baa aminteela cagiyenli leni U Tienu ddiegu jiidikaaba bi kopadicianba yudanba leni falisieninba n soani yaaba. O den gedini ba li kani, ke bi kubi mu fitilisanmu leni ifantankadi leni ti toatiadi.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gṛhītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Jesu den bani yaala n baa tieni o kuli, ke o caadi ki yedi ba: yi lingi ŋme yo?
svaṁ prati yad ghaṭiṣyate taj jñātvā yīśuragresaraḥ san tānapṛcchat kaṁ gaveṣayatha?
5 Bi den goa ki yedi o: Jesu nasaleti, o den yedi ba: Mini nna. Judasa yua n den baa janbi o den ye bi siiga.
te pratyavadan, nāsaratīyaṁ yīśuṁ; tato yīśuravādīd ahameva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 Jesu n den guani ki yedi ba mini nna yeni bi den guani puoli ki ba yanyanli.
tadāhameva sa tasyaitāṁ kathāṁ śrutvaiva te paścādetya bhūmau patitāḥ|
7 Ogo den guani ki buali: Yi lingi ŋme yo? Bi den yedi o: Jesu nasaleti.
tato yīśuḥ punarapi pṛṣṭhavān kaṁ gaveṣayatha? tataste pratyavadan nāsaratīyaṁ yīśuṁ|
8 Jesu den guani ki yedi ba: n waan yi ke mini nne. Li yaa tie ke yi lingi mine wani yin cedi yaaba ntiena wani ngedi.
tadā yīśuḥ pratyuditavān ahameva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 O den yedi yeni ke wan den kpa maadi ya maama n tieni, mani nna: mii biani han puni nni yaaba siiga baa yendo.
itthaṁ bhūte mahyaṁ yāllokān adadāsteṣām ekamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Simono pieli yua n den pia ki jugisiega den noadiga, ki pedi ki jia bi kopadicianba bado naacemo tubili. O naacemo yeni den yi malikusa.
tadā śimonpitarasya nikaṭe khaṅgalsthiteḥ sa taṁ niṣkoṣaṁ kṛtvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 Jesu den yedi pieli guani ki huuni a jugisiega ku tuagu nni. Naani n kan ño Baa npuni nni ya tadiñokaaga bi?
tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?
12 Aminteela cagili yeni leni bi yudaano leni jufinba n den soani U Tienu diegu jiidikaaba yaaba yeni den cuo Jesu ki loli o.
tadā sainyagaṇaḥ senāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghṛtvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 Bi eden kpa gedini o Hana kani, kelima wani Hana yeni den tie kayifa cuadiba, kayifa mo den tie bi kopadicianba bado laa binli.
sa kiyaphāstasmin vatsare mahāyājatvapade niyuktaḥ
14 Wani Kayifa yeni tie yua n den kpa teni jufinba yaa tundi n tiene: Li baa hani niyendo n kpe bi buolu yaaba po.
san sādhāraṇalokānāṁ maṅgalārtham ekajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Simono pieli leni hoadikatoa den hua Jesu. Bi kopadicianba bado den bani laa hoadikoa. Lanyaapo o den baa ki yegi leni Jesu ki kua bi kopadicianba bado luolu nni.
tadā śimonpitaro'nyaikaśiṣyaśca yīśoḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakena paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 Ama pieli den se niinpo bu buliñoabu kani. Jesu hoadika bi kopadicianba bado n bani yua yeni, den guani ki maadi leni ya jafaano n guu bu buliñoajabu yeni ki teni ke pieli kua.
kintu pitaro bahirdvārasya samīpe'tiṣṭhad ataeva mahāyājakena paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 Lane ojafaano yeni, den yedi Pieli: Amoko ki tie Ojoa ne huadikaaba siiga yua ka? o den yedi: Mii tie.
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sovadad ahaṁ na bhavāmi|
18 Bi tuonsoanba leni bi jiidikaaba den cuoni mi fantama ki yie, kelima ti wadi den ye, Pieli moko den cua ki taani ki yie leni ba.
tataḥ paraṁ yatsthāne dāsāḥ padātayaśca śītahetoraṅgārai rvahniṁ prajvālya tāpaṁ sevitavantastatsthāne pitarastiṣṭhan taiḥ saha vahnitāpaṁ sevitum ārabhata|
19 Bi kopadicianba bado den buali Jesu o hoadikaaba maama leni o bangima maama fuuli.
tadā śiṣyeṣūpadeśe ca mahāyājakena yīśuḥ pṛṣṭaḥ
20 Jesu den guani ki yedi: N den maadi asala nni ke bi niba kuli gba, daali kuli n yen maadi, li balimaama bangima diena nni, leni U Tienu diegu nni jufinba kuli n taagi naakani, mii wuoni li ba kuli.
san pratyuktavān sarvvalokānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagehe mandire cāśikṣayaṁ|
21 Be yaapo ke abuali nni? Buali yaaba n den cengi bani wani bani min den maadi yaala.
mattaḥ kutaḥ pṛcchasi? ye janā madupadeśam aśṛṇvan tāneva pṛccha yadyad avadaṁ te tat jāninta|
22 Wan den maadi yeni bi jiidikaaba siiga yendo den pabi Jesu ki yedi naani abaa guani bi kopadicianba bado yeni yoo?
tadetthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capeṭenāhatya vyāharat mahāyājakam evaṁ prativadasi?
23 Jesu den guani ki yedi o: N ya maadi ki tudi, waani nni n tudima ama n ya maadi ke li tiegi be yaapo yo apua nni?
tato yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dehi, kintu yadi yathārthaṁ tarhi kuto heto rmām atāḍayaḥ?
24 Lane Hana den loli o, ki teni ke bi gedini o bi kopadicianba bado kayifa po.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Li sua ke Simono pieli se li kani ki yie mi fantama. Lane bi den yedi o: Amoko tie o huadikaaba siiga yua yo de! O den nia ki yedi: A -a mii tie.
śimonpitarastiṣṭhan vahnitāpaṁ sevate, etasmin samaye kiyantastam apṛcchan tvaṁ kim etasya janasya śiṣyo na? tataḥ sopahnutyābravīd ahaṁ na bhavāmi|
26 Bi kopadicianba bado naacenba siiga yendo pieli n den pedi ki joandi yua yaa tubili yeni yaa kpiilo, moko den yedi o: Mii bi laa ke ha yegi leni o sadinga nni.
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyāne tena saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Pieli go den nia lanyogunu ku kootongu den mua.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭo'raut|
28 Bi den ñani Jesu Kayifa kani ki gedini o Gufeneeli Pilata bu jiali kani. Li den tie ku ti haa panpangu. Bani bi ba ki den kua li bu jiali kani ke ban da ti joagini bi yula, ki baa ki je mi pendima jaanjiema.
tadanantaraṁ pratyūṣe te kiyaphāgṛhād adhipate rgṛhaṁ yīśum anayan kintu yasmin aśucitve jāte tai rnistārotsave na bhoktavyaṁ, tasya bhayād yihūdīyāstadgṛhaṁ nāviśan|
29 Lane Pilata den ñani ki gedi bi kani ki yedi ba: Yi yedi ke o naa joa tieni be?
aparaṁ pīlāto bahirāgatya tān pṛṣṭhavān etasya manuṣyasya kaṁ doṣaṁ vadatha?
30 Bi den guani ki yedi o: O yaa bi tie nibiado ti kan bi cuo o ki cuani akani.
tadā te petyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpe nainaṁ samārpayiṣyāmaḥ|
31 Lanyaapo Pilata den yedi ba: Yinba yi ba n taa o, ki jia o ti buudi leni yi balimaama. Jufinba den guani ki yedi o: Tii pia usanu ki jia nilo buudi ki kpa o.
tataḥ pīlāto'vadad yūyamenaṁ gṛhītvā sveṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikāro'sti|
32 Li den tieni yeni ke Jesu n den maadi okuuma maama yaama ntieni ki dudi.
evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Pilata den guani ki kua o bu jiakaanu ki yini Jesu ki yedi o: Naani fini n tie jufinba bado bi?
tadanantaraṁ pīlātaḥ punarapi tad rājagṛhaṁ gatvā yīśumāhūya pṛṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 Jesu den guani ki yedi fini aba n maadi yeni bi, bi nitoa n yedi a la?
yīśuḥ pratyavadat tvam etāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 Pilata den guani ki yedi: Naani n mo tie jufi yoo? A Nibuolu yaaba leni bi kopadicianba n cuo ha ki cuani n kani!
pīlāto'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadeśīyā viśeṣataḥ pradhānayājakā mama nikaṭe tvāṁ samārpayana, tvaṁ kiṁ kṛtavān?
36 Jesu den guani ki yedi; N diema naa tie handuna na niinni ka, n diema ya bi tie handuna handuna nne n naacenba bi baa koani ki gaa nni jufinba nuu nni, ama n diema naa tie handuna nne niinni ka.
yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|
37 Pilata den yedi o: Lanwani a tie bado yo? Jesu den guani ki yedi: A yedi n tie bado. N den cua handuna nni ki baa tiendi siedi imoamoani po yo. Yua n tie imoamoani yua kuli baa cengi n maama.
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|
38 Pilata den yedi o: Be n tie imoamoani? Wan den yedi lani o den ñani ki gedi jufinba kani, ki yedi ba: Mii laa tagiliba o niinni.
tadā satyaṁ kiṁ? etāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnomi|
39 Ama nani lan tie yi bogida ke min faabi yipo niyendo paki jaanma yogunu yeni (lani n tie mi pendima jaanma) Yi bua min faabi yipo jufinba bado bi?
nistārotsavasamaye yuṣmābhirabhirucita eko jano mayā mocayitavya eṣā yuṣmākaṁ rītirasti, ataeva yuṣmākaṁ nikaṭe yihūdīyānāṁ rājānaṁ kiṁ mocayāmi, yuṣmākam icchā kā?
40 Bikuli go den taani ki kpaani: A-a wan ka, Banabasa. To, ki sua Banabasa yeni mo den tie sanjiale.
tadā te sarvve ruvanto vyāharan enaṁ mānuṣaṁ nahi barabbāṁ mocaya| kintu sa barabbā dasyurāsīt|

< Jan Laabaalihamo 18 >