< Marqqoosa 1 >
1 Hayssi Xoossaa Na7aa Yesuus Kiristtoosa Wonggelaa doomethaa.
īśvaraputrasya yīśukhrīṣṭasya susaṁvādārambhaḥ|
2 Nabiya Isayaasi xaafida maxaafan Xoossay, “Hekko, taani ta kiitanchchuwa taani neeppe sinthe yeddana. I ne ogiya giigisana.
bhaviṣyadvādināṁ granthēṣu lipiritthamāstē, paśya svakīyadūtantu tavāgrē prēṣayāmyaham| gatvā tvadīyapanthānaṁ sa hi pariṣkariṣyati|
3 Issoy bazzo gidon ba qaala dhoqqu oothidi, ‘Godaa ogiya giigisite; I hamuttana horogaa iyaw suurisite gis’” yaagees.
"paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|" ityētat prāntarē vākyaṁ vadataḥ kasyacidravaḥ||
4 Xammaqiya Yohaannisi asaa xammaqishe, “Hintte nagaraappe simmidi xammaqetite; Xoossay hintte nagaraa atto gaana” yaagidi qaala odishe bazzo biittafe yis.
saēva yōhan prāntarē majjitavān tathā pāpamārjananimittaṁ manōvyāvarttakamajjanasya kathāñca pracāritavān|
5 Yihuda biittan de7iya asay ubbaynne Yerusalaame katamaa asay ubbay Yohaannisakko yoosona. Bantta nagara paaxin, Yohaannisi entta Yorddaanose Shaafan xammaqees.
tatō yihūdādēśayirūśālamnagaranivāsinaḥ sarvvē lōkā bahi rbhūtvā tasya samīpamāgatya svāni svāni pāpānyaṅgīkr̥tya yarddananadyāṁ tēna majjitā babhūvuḥ|
6 Yohaannisi gimale ikiseppe dadettida afila ma77ees. Ba xeessan dafo danccees; qassi boolenne degera eessi mees.
asya yōhanaḥ paridhēyāni kramēlakalōmajāni, tasya kaṭibandhanaṁ carmmajātam, tasya bhakṣyāṇi ca śūkakīṭā vanyamadhūni cāsan|
7 Yohaannisi qaala odishe, “Taappe guyera daro minneyssi yees. Hari attoshin, taani iya caammaa wodoruwa hokkada billanawu bessike.
sa pracārayan kathayāñcakrē, ahaṁ namrībhūya yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi, tādr̥śō mattō gurutara ēkaḥ puruṣō matpaścādāgacchati|
8 Taani hinttena haathan xammaqays, shin I hinttena Geeshsha Ayyaanan xammaqana” yaagis.
ahaṁ yuṣmān jalē majjitavān kintu sa pavitra ātmāni saṁmajjayiṣyati|
9 Yesuusi he wode Galiila biittan de7iya Naazirete katamaappe yin, Yohaannisi Yorddaanose Shaafan iya xammaqis.
aparañca tasminnēva kālē gālīlpradēśasya nāsaradgrāmād yīśurāgatya yōhanā yarddananadyāṁ majjitō'bhūt|
10 Yesuusi haathaafe keyaa wode saloy dooyettin, Geeshsha Ayyaanay ba bolla holeda wodhdhishin be7is.
sa jalādutthitamātrō mēghadvāraṁ muktaṁ kapōtavat svasyōpari avarōhantamātmānañca dr̥ṣṭavān|
11 Qassi saloppe, “Taani dosiya ta na7ay nena; ta nenan ufayttays” yaagiya qaalay yis.
tvaṁ mama priyaḥ putrastvayyēva mamamahāsantōṣa iyamākāśīyā vāṇī babhūva|
12 Iira Geeshsha Ayyaanay Yesuusa bazzo biitta efis.
tasmin kālē ātmā taṁ prāntaramadhyaṁ nināya|
13 Yesuusi bazzo biittan Xalahen paacettishe oytamu gallas gam77is. Do7atara de7is, shin kiitanchchoti yidi iya maaddidosona.
atha sa catvāriṁśaddināni tasmin sthānē vanyapaśubhiḥ saha tiṣṭhan śaitānā parīkṣitaḥ; paścāt svargīyadūtāstaṁ siṣēvirē|
14 Yohaannisi qashettidaappe guye, Yesuusi Xoossaa kawotethaa Wonggelaa odishe Galiila biittaa bis.
anantaraṁ yōhani bandhanālayē baddhē sati yīśu rgālīlpradēśamāgatya īśvararājyasya susaṁvādaṁ pracārayan kathayāmāsa,
15 Yan, “Wodey gakkis; Xoossaa kawotethay matattis. Hintte nagaraappe simmidi, Wonggelan ammanite” yaagis.
kālaḥ sampūrṇa īśvararājyañca samīpamāgataṁ; atōhētō ryūyaṁ manāṁsi vyāvarttayadhvaṁ susaṁvādē ca viśvāsita|
16 Yesuusi Galiila Abbaa matara aadhdhishe, molo oykkeyssata, Simoonanne iya ishaa Inddiriyasa, bantta gitiya abban yeggeyssata be7is.
tadanantaraṁ sa gālīlīyasamudrasya tīrē gacchan śimōn tasya bhrātā andriyanāmā ca imau dvau janau matsyadhāriṇau sāgaramadhyē jālaṁ prakṣipantau dr̥ṣṭvā tāvavadat,
17 Enttako, “Tana kaallite; taani hinttena ase oythu tamaarssana” yaagis.
yuvāṁ mama paścādāgacchataṁ, yuvāmahaṁ manuṣyadhāriṇau kariṣyāmi|
18 Entti sohuwara bantta gitiya yeggi aggidi Yesuusa kaallidosona.
tatastau tatkṣaṇamēva jālāni parityajya tasya paścāt jagmatuḥ|
19 Yesuusi guuthi sinthe bidi, nam77u ishata Zabdiyoosa nayta, Yayqoobanne Yohaannisa wogoluwa giddon bantta gitiya giigiseyssata be7is.
tataḥ paraṁ tatsthānāt kiñcid dūraṁ gatvā sa sivadīputrayākūb tadbhrātr̥yōhan ca imau naukāyāṁ jālānāṁ jīrṇamuddhārayantau dr̥ṣṭvā tāvāhūyat|
20 I entta be7ida mela xeegis. Entti bantta aawa Zabdiyoosa, iya oosanchchotara wogoluwa giddon yeggi aggidi Yesuusa kaallidi bidosona.
tatastau naukāyāṁ vētanabhugbhiḥ sahitaṁ svapitaraṁ vihāya tatpaścādīyatuḥ|
21 Entti Qifirnahoome katamaa gelidosona. Sambbaati gelida mela Yesuusi ellesidi Ayhude Woosa Keethi gelidi tamaarsso oykkis.
tataḥ paraṁ kapharnāhūmnāmakaṁ nagaramupasthāya sa viśrāmadivasē bhajanagrahaṁ praviśya samupadidēśa|
22 Maatara de7iya asada tamaarssesippe attin higge asttamaaretatho tamaarssonna gisho, asay iya timirttiyan malaalettidosona.
tasyōpadēśāllōkā āścaryyaṁ mēnirē yataḥ sōdhyāpakāiva nōpadiśan prabhāvavāniva prōpadidēśa|
23 He wode tuna ayyaanay oykkida issi uray Ayhude Woosa Keethi gelidi ba qaala dhoqqu oothidi,
aparañca tasmin bhajanagr̥hē apavitrabhūtēna grasta ēkō mānuṣa āsīt| sa cītśabdaṁ kr̥tvā kathayāñcakē
24 “Naazirete Yesuusa, neeni nuuppe ay koyay? Nuna dhayssanaw yadi? Neeni ooneekko ta erays; neeni Xoossaa Geeshshaa gidikkii?” yaagis.
bhō nāsaratīya yīśō tvamasmān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? tvaṁ kimasmān nāśayituṁ samāgataḥ? tvamīśvarasya pavitralōka ityahaṁ jānāmi|
25 Yesuusi he tuna ayyaanaa, “Hayza, ha addiyafe keya” gidi kiittis.
tadā yīśustaṁ tarjayitvā jagāda tūṣṇīṁ bhava itō bahirbhava ca|
26 Tuna ayyaanay uraa daferethidi, waassidi iyappe keyis.
tataḥ sō'pavitrabhūtastaṁ sampīḍya atyucaiścītkr̥tya nirjagāma|
27 Asay ubbay malaalettidi, “Hayssi aybee? Ha uray ba maatan hari attoshin tuna ayyaanatakka kiittees. Entti iyaw kiitettosona; hayssi aybi ooratha timirtte?” gidi, bantta giddon issoy issuwa oychchidosona.
tēnaiva sarvvē camatkr̥tya parasparaṁ kathayāñcakrirē, ahō kimidaṁ? kīdr̥śō'yaṁ navya upadēśaḥ? anēna prabhāvēnāpavitrabhūtēṣvājñāpitēṣu tē tadājñānuvarttinō bhavanti|
28 Yesuusa sunthay ellesidi Galiila biittan de7iya heera ubban keyis.
tadā tasya yaśō gālīlaścaturdiksthasarvvadēśān vyāpnōt|
29 Yesuusi Ayhude Woosa Keethafe keyidi, Yayqoobaranne Yohaannisara Simoona soonne Inddiriyasa soo bis.
aparañca tē bhajanagr̥hād bahi rbhūtvā yākūbyōhanbhyāṁ saha śimōna āndriyasya ca nivēśanaṁ praviviśuḥ|
30 Simoona machche aayiya qoxo misha harggada zin77idaaro Yesuusi yaa gakkiya wode iyaw odidosona.
tadā pitarasya śvaśrūrjvarapīḍitā śayyāyāmāsta iti tē taṁ jhaṭiti vijñāpayāñcakruḥ|
31 I iikko shiiqidi, I kushiya oykkidi, iyo denthi essis. Qoxoynne mishay aggin iya entta mokkasu.
tataḥ sa āgatya tasyā hastaṁ dhr̥tvā tāmudasthāpayat; tadaiva tāṁ jvarō'tyākṣīt tataḥ paraṁ sā tān siṣēvē|
32 Harggida asa ubbaanne tuna ayyaanati oykkida asa ubbaa omarssi away wullidaappe guye, iyaakko ehidosona.
athāstaṁ gatē ravau sandhyākālē sati lōkāstatsamīpaṁ sarvvān rōgiṇō bhūtadhr̥tāṁśca samāninyuḥ|
33 Kataman de7iya asay ubbay he keetha kare shiiqidosona.
sarvvē nāgarikā lōkā dvāri saṁmilitāśca|
34 Yesuusi dumma dumma harggen oykettida daro asaa pathidi, daro tuna ayyaanata kessis. I ooneekko tuna ayyaanati erida gisho, entta odisonna diggis.
tataḥ sa nānāvidharōgiṇō bahūn manujānarōgiṇaścakāra tathā bahūn bhūtān tyājayāñcakāra tān bhūtān kimapi vākyaṁ vaktuṁ niṣiṣēdha ca yatōhētōstē tamajānan|
35 Yesuusi wontta guura denddidi, asi baynna bessi bidi, yan Xoossaa woossis.
aparañca sō'tipratyūṣē vastutastu rātriśēṣē samutthāya bahirbhūya nirjanaṁ sthānaṁ gatvā tatra prārthayāñcakrē|
36 Simooninne iyara de7eyssati iya koyishe bidosona.
anantaraṁ śimōn tatsaṅginaśca tasya paścād gatavantaḥ|
37 Entti iya demmidi, “Asay ubbay nena koyees” yaagidosona.
taduddēśaṁ prāpya tamavadan sarvvē lōkāstvāṁ mr̥gayantē|
38 Yesuusi qassi entta, “He heeran de7iya hara katamata yedhdhite. Taani yiday Wonggelaa odanaw gidiya gisho yankka qaala odanaw bessees” yaagis.
tadā sō'kathayat āgacchata vayaṁ samīpasthāni nagarāṇi yāmaḥ, yatō'haṁ tatra kathāṁ pracārayituṁ bahirāgamam|
39 Ayhude Woosa Keethatan qaala odishenne tuna ayyaanata kessishe, Galiila biitta ubban yuuyis.
atha sa tēṣāṁ gālīlpradēśasya sarvvēṣu bhajanagr̥hēṣu kathāḥ pracārayāñcakrē bhūtānatyājayañca|
40 Baroy oykkida issi uray Yesuusakko yidi, iya sinthan gulbbatidi, “Neeni koykko tana geeshshanaw dandda7aasa” yaagidi woossis.
anantaramēkaḥ kuṣṭhī samāgatya tatsammukhē jānupātaṁ vinayañca kr̥tvā kathitavān yadi bhavān icchati tarhi māṁ pariṣkarttuṁ śaknōti|
41 Yesuusi iyaw qadhettidi, ba kushiya yeddidi iya bochchidi, “Taani koyays, geeya” yaagis.
tataḥ kr̥pālu ryīśuḥ karau prasāryya taṁ spaṣṭvā kathayāmāsa
42 Sohuwara baroy uraa yeddin uray paxis.
mamēcchā vidyatē tvaṁ pariṣkr̥tō bhava| ētatkathāyāḥ kathanamātrāt sa kuṣṭhī rōgānmuktaḥ pariṣkr̥tō'bhavat|
43 Yesuusi uraa minthi naagisidi kessi yeddis.
tadā sa taṁ visr̥jan gāḍhamādiśya jagāda
44 Yesuusi iya, “Nena era, hayssa oodeskka odoppa. Shin bada ne asatethaa kahine bessa. Neeni ha77i geeshshi gididayssa asa erisanaw, Musey kiittida yarshshuwa yarshsha” yaagis.
sāvadhānō bhava kathāmimāṁ kamapi mā vada; svātmānaṁ yājakaṁ darśaya, lōkēbhyaḥ svapariṣkr̥tēḥ pramāṇadānāya mūsānirṇītaṁ yaddānaṁ tadutsr̥jasva ca|
45 Shin uray bidi, guta ubban asa ubbaas odis. Hessa gisho, Yesuusi qoncce keyidi, katama gelanaw dandda7ibeenna. Shin asi baynnason gaxan de7is; qassi asay ubba bessafe iyaakko yoosona.
kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārēbhē tēnaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ pravēṣṭuṁ nāśaknōt tatōhētōrbahiḥ kānanasthānē tasyau; tathāpi caturddigbhyō lōkāstasya samīpamāyayuḥ|