< Luuqaasa 2 >
1 He wode Roome biittan de7iya asay ubbay taybettana melanne sunthay xaafettana mela kawoy Awugisxoosi kiittis.
aparañca tasmin kālē rājyasya sarvvēṣāṁ lōkānāṁ nāmāni lēkhayitum agastakaisara ājñāpayāmāsa|
2 Hessika Qerenoosi Soore biittaa aysiya wode oosettida koyro taybuwa.
tadanusārēṇa kurīṇiyanāmani suriyādēśasya śāsakē sati nāmalēkhanaṁ prārēbhē|
3 Hessa gisho, issi issi asi ba sunthaa xaafettanaw ba yelettida biittaa bis.
atō hētō rnāma lēkhituṁ sarvvē janāḥ svīyaṁ svīyaṁ nagaraṁ jagmuḥ|
4 Yoosefikka Dawite keethaafenne yaraappe gidida gisho, Galiila Naazirete katamaappe denddidi Dawite katama gidida Yihuda Beeteleme bis.
tadānīṁ yūṣaph nāma lēkhituṁ vāgdattayā svabhāryyayā garbbhavatyā mariyamā saha svayaṁ dāyūdaḥ sajātivaṁśa iti kāraṇād gālīlpradēśasya nāsaratnagarād
5 Bishe, yelanaw wodey wurida I oychchi wothida, Mayraamira wolla xaafettanaw bis.
yihūdāpradēśasya baitlēhamākhyaṁ dāyūdnagaraṁ jagāma|
6 Entti yan de7ishin iw yelo wodey gakkis.
anyacca tatra sthānē tayōstiṣṭhatōḥ satō rmariyamaḥ prasūtikāla upasthitē
7 Ba bayra na7aa yelasu. Curqqara xaaxada imathi aqiyason bessi dhayida gisho daran mehe muziya gonggen zin77isasu.
sā taṁ prathamasutaṁ prāsōṣṭa kintu tasmin vāsagr̥hē sthānābhāvād bālakaṁ vastrēṇa vēṣṭayitvā gōśālāyāṁ sthāpayāmāsa|
8 He gadiyan qamma dorssa wudiya naagishe karen aqiya henthanchchoti de7oosona.
anantaraṁ yē kiyantō mēṣapālakāḥ svamēṣavrajarakṣāyai tatpradēśē sthitvā rajanyāṁ prāntarē prahariṇaḥ karmma kurvvanti,
9 Godaa kiitanchchoy hassayonna yidi entta matan eqqis. Godaa bonchchoy entta yuushuwan poo7is; enttika wolqqaama yashshi yayyidosona.
tēṣāṁ samīpaṁ paramēśvarasya dūta āgatyōpatasthau; tadā catuṣpārśvē paramēśvarasya tējasaḥ prakāśitatvāt tē'tiśaśaṅkirē|
10 Shin kiitanchchoy, “Yayyofite hekko asaa ubbaas gidiya gita ufayssaa mishirachchuwa ekkada yas.
tadā sa dūta uvāca mā bhaiṣṭa paśyatādya dāyūdaḥ purē yuṣmannimittaṁ trātā prabhuḥ khrīṣṭō'janiṣṭa,
11 Hessika, Dawite kataman ashsheyssi hinttew hachchi yelettis. I Godaa Kiristtoosa.
sarvvēṣāṁ lōkānāṁ mahānandajanakam imaṁ maṅgalavr̥ttāntaṁ yuṣmān jñāpayāmi|
12 Zoqale na7ay curqqara xaaxettidi gonggen zin77idayssa hintte demmana; hessika hinttew malla gido” yaagis.
yūyaṁ (tatsthānaṁ gatvā) vastravēṣṭitaṁ taṁ bālakaṁ gōśālāyāṁ śayanaṁ drakṣyatha yuṣmān pratīdaṁ cihnaṁ bhaviṣyati|
13 Qopponna daro salo kiitanchchoti kiitanchchuwura issife qonccidi,
dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pr̥tanā āgatya kathām imāṁ kathayitvēśvarasya guṇānanvavādiṣuḥ, yathā,
14 “Bonchchoy Xoossaas dhoqqa saluwan, saroy biitta bolla Xoossay dosiya asaas gido” yaagidi galatidosona.
sarvvōrdvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pr̥thivyāstu santōṣaśca narān prati||
15 Kiitanchchoti enttafe shaakettidi saluwa keyidaappe guye henthanchchoti, “Ane Goday nuus qonccisidabaanne hanidabaa be7anaw Beeteleme boos” yaagidosona.
tataḥ paraṁ tēṣāṁ sannidhē rdūtagaṇē svargaṁ gatē mēṣapālakāḥ parasparam avēcan āgacchata prabhuḥ paramēśvarō yāṁ ghaṭanāṁ jñāpitavān tasyā yātharyaṁ jñātuṁ vayamadhunā baitlēhampuraṁ yāmaḥ|
16 Enttika ellesidi bidosona. Mayraamo, Yoosefanne zoqale na7aa gonggen zin77idayssa be7idosona.
paścāt tē tūrṇaṁ vrajitvā mariyamaṁ yūṣaphaṁ gōśālāyāṁ śayanaṁ bālakañca dadr̥śuḥ|
17 Be7i simmidi na7abaa enttaw odettoyssa, qonccisidi he bessan de7iya asaas markkattidosona.
itthaṁ dr̥ṣṭvā bālakasyārthē prōktāṁ sarvvakathāṁ tē prācārayāñcakruḥ|
18 Hessa si7ida ubbay henthanchchoti odidayssan malaalettidosona.
tatō yē lōkā mēṣarakṣakāṇāṁ vadanēbhyastāṁ vārttāṁ śuśruvustē mahāścaryyaṁ mēnirē|
19 Mayraama hanidabaa ubbaa ba wozanan qoppashe de7asu.
kintu mariyam ētatsarvvaghaṭanānāṁ tātparyyaṁ vivicya manasi sthāpayāmāsa|
20 Henthanchchoti enttaw odettidayssada hanin be7idosona. Hessa gisho, bantta si7idabaasinne be7idaba ubbaas Xoossaa bonchchishenne galatishe simmidosona.
tatpaścād dūtavijñaptānurūpaṁ śrutvā dr̥ṣṭvā ca mēṣapālakā īśvarasya guṇānuvādaṁ dhanyavādañca kurvvāṇāḥ parāvr̥tya yayuḥ|
21 Hosppuntha qamman, qaxxaro wodey gakkin, I qanthatanaappe sinthe kiitanchchoy wothida sunthan Yesuusa geetettis.
atha bālakasya tvakchēdanakālē'ṣṭamadivasē samupasthitē tasya garbbhasthitēḥ purvvaṁ svargīyadūtō yathājñāpayat tadanurūpaṁ tē tannāmadhēyaṁ yīśuriti cakrirē|
22 Muse woga mela entta geeshshatetha wodey polettidaappe guye Yoosefaranne Mayraamira yooga na7aa bantta Godaas immanaw Yerusalaame bidosona.
tataḥ paraṁ mūsālikhitavyavasthāyā anusārēṇa mariyamaḥ śucitvakāla upasthitē,
23 Hessika, Godaa wogan, “Adde gidida bayra na7i ubbay Godaas dummattidayssa gido” geetettidi xaafettidayssa polanaassa.
"prathamajaḥ sarvvaḥ puruṣasantānaḥ paramēśvarē samarpyatāṁ," iti paramēśvarasya vyavasthayā
24 Qassi Godaa wogan, nam77u kuraachcho woykko holle yarshshanaw efidosona.
yīśuṁ paramēśvarē samarpayitum śāstrīyavidhyuktaṁ kapōtadvayaṁ pārāvataśāvakadvayaṁ vā baliṁ dātuṁ tē taṁ gr̥hītvā yirūśālamam āyayuḥ|
25 He wode geeshshinne ammanora mino gidida Simoona geetettiya asi Yerusalaamen de7ees. I Isra7eeleta atotethaa naagishe de7ees. Geeshsha Ayyaanaykka iya bolla de7ees.
yirūśālampuranivāsī śimiyōnnāmā dhārmmika ēka āsīt sa isrāyēlaḥ sāntvanāmapēkṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|
26 Qassi Kiristtoosa be7onna hayqqonnayssa Geeshsha Ayyaanay iyaw qonccisin eridi de7ees.
aparaṁ prabhuṇā paramēśvarēṇābhiṣiktē trātari tvayā na dr̥ṣṭē tvaṁ na mariṣyasīti vākyaṁ pavitrēṇa ātmanā tasma prākathyata|
27 I he gallas Ayyaanay kaalethin Xoossa Keethi bis. Na7aa aayeranne aawara wogaa polanaw yooga na7aa Yesuusa ekkidi gelida wode,
aparañca yadā yīśōḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā
28 Simooni mokki ekkidi na7aa idimmidi,
śimiyōn ātmana ākarṣaṇēna mandiramāgatya taṁ krōḍē nidhāya īśvarasya dhanyavādaṁ kr̥tvā kathayāmāsa, yathā,
29 “Godaw ne taw gelida qaala mela, ha77i ne aylliya saron moyza.
hē prabhō tava dāsōyaṁ nijavākyānusārataḥ| idānīntu sakalyāṇō bhavatā saṁvisr̥jyatām|
30 Ta ayfey asaa ubbaa sinthan ne giigisida,
yataḥ sakaladēśasya dīptayē dīptirūpakaṁ|
isrāyēlīyalōkasya mahāgauravarūpakaṁ|
32 Hessika kawotethata ubbaas, Xoossaa ogiya qonccisiya poo7o, ne asaa Isra7eeleskka bonchcho” yaagidi Xoossaa galatis.
yaṁ trāyakaṁ janānāntu sammukhē tvamajījanaḥ| saēva vidyatē'smākaṁ dhravaṁ nayananagōcarē||
33 Yoosefaranne Mayraamira iyaw odettidaban malaalettidosona.
tadānīṁ tēnōktā ētāḥ sakalāḥ kathāḥ śrutvā tasya mātā yūṣaph ca vismayaṁ mēnātē|
34 Simooni entta anjjis. Aaye Mayraamikko, “Hekko daro asaa wozanaa qofay qonccana mela, Isra7eelen de7iya darotas entta kunddethaasinne dendduwas Xoossan doorettis.
tataḥ paraṁ śimiyōn tēbhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyēlō vaṁśamadhyē bahūnāṁ pātanāyōtthāpanāya ca tathā virōdhapātraṁ bhavituṁ, bahūnāṁ guptamanōgatānāṁ prakaṭīkaraṇāya bālakōyaṁ niyuktōsti|
35 Qassi eqetteyssatas malla gidana. Ne shemppuwarakka qassi mashshi aadhdhana” yaagis.
tasmāt tavāpi prāṇāḥ śūlēna vyatsyantē|
36 Qassi Aseere yaraappe gidida Faanu7ela na7iya Haanna geetettiya nabey de7awusu. Iyakka daro cimasu. Iya ba koyro azinaara laappun laythi de7asu.
aparañca āśērasya vaṁśīyaphinūyēlō duhitā hannākhyā atijaratī bhaviṣyadvādinyēkā yā vivāhāt paraṁ sapta vatsarān patyā saha nyavasat tatō vidhavā bhūtvā caturaśītivarṣavayaḥparyyanataṁ
37 I azinay hayqqin hosppun tammanne oyddu laythi gidana gakkanaw qammanne gallas pacey baynna woosaninne xooman Xoossa Keethan haggaazasu.
mandirē sthitvā prārthanōpavāsairdivāniśam īśvaram asēvata sāpi strī tasmin samayē mandiramāgatya
38 Iya he saatiyan bada Xoossaa galatasu; Yerusalaame wozetethaa naagiya ubbaas yooga na7abaa markkattasu.
paramēśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsinō yāvantō lōkā muktimapēkṣya sthitāstān yīśōrvr̥ttāntaṁ jñāpayāmāsa|
39 Yoosefaranne Mayraamira Godaa higgiyan kiitettida woga ubbaa polidaappe guye Galiila biittan de7iya bantta katama Naazirete simmidosona.
itthaṁ paramēśvarasya vyavasthānusārēṇa sarvvēṣu karmmasu kr̥tēṣu tau punaśca gālīlō nāsaratnāmakaṁ nijanagaraṁ pratasthātē|
40 Na7ay diccishenne minnishe bis. Cinccatethan kumis; Xoossaa aadho keehatethay iya bolla de7ees.
tatpaścād bālakaḥ śarīrēṇa vr̥ddhimētya jñānēna paripūrṇa ātmanā śaktimāṁśca bhavitumārēbhē tathā tasmin īśvarānugrahō babhūva|
41 Yoosefaranne Mayraamira Faasikka Baale bonchchanaw laythan laythan Yerusalaame boosona.
tasya pitā mātā ca prativarṣaṁ nistārōtsavasamayē yirūśālamam agacchatām|
42 Yesuusas tammanne nam77u laythi gidiya wode kase meezetidayssada baaliya bonchchanaw bidosona.
aparañca yīśau dvādaśavarṣavayaskē sati tau parvvasamayasya rītyanusārēṇa yirūśālamaṁ gatvā
43 Baaliya bonchchidaappe guye soo simmiya wode na7ay Yesuusi Yerusalaamen attis. Shin Yoosefaranne Mayraamira I Yerusalaamen attoyssa eribookkona.
pārvvaṇaṁ sampādya punarapi vyāghuyya yātaḥ kintu yīśurbālakō yirūśālami tiṣṭhati| yūṣaph tanmātā ca tad aviditvā
44 I soo simmiya asaara wolla de7iya daanin entti issi gallasa oge bidosona. I baynnayssa eridaappe guye bantta dabbotanne laggeta matan koyidosona.
sa saṅgibhiḥ saha vidyata ētacca budvvā dinaikagamyamārgaṁ jagmatuḥ| kintu śēṣē jñātibandhūnāṁ samīpē mr̥gayitvā taduddēśamaprāpya
45 I yan dhayin koyishe guye Yerusalaame gakkanaw bidosona.
tau punarapi yirūśālamam parāvr̥tyāgatya taṁ mr̥gayāñcakratuḥ|
46 Heedzu gallasappe guye Xoossa Keethan asttamaareta giddon uttidi enttabaa si7ishenne entta oychchishe de7ishin demmidosona.
atha dinatrayāt paraṁ paṇḍitānāṁ madhyē tēṣāṁ kathāḥ śr̥ṇvan tattvaṁ pr̥cchaṁśca mandirē samupaviṣṭaḥ sa tābhyāṁ dr̥ṣṭaḥ|
47 Iya si7iya ubbay iya akeekaninne zaaruwan malaalettidosona.
tadā tasya buddhyā pratyuttaraiśca sarvvē śrōtārō vismayamāpadyantē|
48 Soo asay iya demmida wode malaalettidosona. Iya aayiyakka, “Ta na7aw, ays nuna hayssada oothadii? Ne aawaranne taara nena koyishe un77ettida” yaagasu.
tādr̥śaṁ dr̥ṣṭvā tasya janakō jananī ca camaccakratuḥ kiñca tasya mātā tamavadat, hē putra, kathamāvāṁ pratītthaṁ samācarastvam? paśya tava pitāhañca śōkākulau santau tvāmanvicchāvaḥ sma|
49 Yesuusi enttako, “Tana ays koyeetii? Ta, ta aawa keethan daanaw besseyssa erekketii” yaagis.
tataḥ sōvadat kutō mām anvaicchataṁ? piturgr̥hē mayā sthātavyam ētat kiṁ yuvābhyāṁ na jñāyatē?
50 Shin I enttako gidabaa entti akeekibookkona.
kintu tau tasyaitadvākyasya tātparyyaṁ bōddhuṁ nāśaknutāṁ|
51 Hessafe guye, enttara issife Naazirete katama bis. Enttaw kiitettishe de7is. Iya aayiya he ubbaa ba wozanan wothada naagasu.
tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayōrvaśībhūtastasthau kintu sarvvā ētāḥ kathāstasya mātā manasi sthāpayāmāsa|
52 Yesuusi, cinccatethan, geesaninne teematethan Xoossaa sinthaninne asa sinthan diccis.
atha yīśō rbuddhiḥ śarīrañca tathā tasmin īśvarasya mānavānāñcānugrahō varddhitum ārēbhē|