< Hawaareta Oosuwa 1 >
1 Tewofiloosa, Yesuusi ba oosuwa oykkida wodeppe salo bida gallasaa gakkanaw, oothidabaanne tamaarssidabaa ubbaa taani ta koyro maxaafan xaafas. Salo baanappe sinthe I ba doorida hawaareta Geeshsha Ayyaanan kiittis.
hē thiyaphila, yīśuḥ svamanōnītān prēritān pavitrēṇātmanā samādiśya yasmin dinē svargamārōhat yāṁ yāṁ kriyāmakarōt yadyad upādiśacca tāni sarvvāṇi pūrvvaṁ mayā likhitāni|
sa svanidhanaduḥkhabhōgāt param anēkapratyayakṣapramāṇauḥ svaṁ sajīvaṁ darśayitvā
3 I ba waayiyappe guye hayqoppe denddidayssa sidhey baynna qonccisidi enttaw bana bessis. Oytamu gallas enttaw qonccidi Xoossaa kawotethaabaa entta tamaarssis.
catvāriṁśaddināni yāvat tēbhyaḥ prēritēbhyō darśanaṁ dattvēśvarīyarājyasya varṇanama akarōt|
4 Issi wode enttara issife mishe entta hayssada yaagidi kiittis; “Ta hinttew odida, ta Aaway immana gida ufayssaa qaala naagiteppe attin Yerusalaameppe keyoppite.
anantaraṁ tēṣāṁ sabhāṁ kr̥tvā ityājñāpayat, yūyaṁ yirūśālamō'nyatra gamanamakr̥tvā yastin pitrāṅgīkr̥tē mama vadanāt kathā aśr̥ṇuta tatprāptim apēkṣya tiṣṭhata|
5 Ays giikko, Yohaannisi haathan xammaqis, shin guutha wodeppe guye Geeshsha Ayyaanan hintte xammaqettana” yaagis.
yōhan jalē majjitāvān kintvalpadinamadhyē yūyaṁ pavitra ātmani majjitā bhaviṣyatha|
6 Hawaareti Yesuusara gayttida wode iyaakko, “Godaw, Isra7eeletas ne kawotethaa zaarana wodey hayssee?” yaagidi oychchidosona.
paścāt tē sarvvē militvā tam apr̥cchan hē prabhō bhavān kimidānīṁ punarapi rājyam isrāyēlīyalōkānāṁ karēṣu samarpayiṣyati?
7 Yesuusi enttako, “Ta Aaway ba maatan oothiya wodiyanne laythaa hintte eranaw dandda7ekketa.
tataḥ sōvadat yān sarvvān kālān samayāṁśca pitā svavaśē'sthāpayat tān jñātr̥ṁ yuṣmākam adhikārō na jāyatē|
8 Shin Geeshsha Ayyaanay hintte bolla wodhdhiya wode, hintte wolqqan kumana. Yaani simmidi, Yerusalaamen, Yihuda biitta ubban, Samaareninne sa7aa gaxa gakkanaw taw markkatta gidana” yaagis.
kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|
9 Hessa gidayssafe guye entti xeellishin, dhoqqu dhoqqu gidi, saluwa bin shaaraykka iya entta ayfiyaappe geenthis.
iti vākyamuktvā sa tēṣāṁ samakṣaṁ svargaṁ nītō'bhavat, tatō mēghamāruhya tēṣāṁ dr̥ṣṭēragōcarō'bhavat|
10 Yesuusi biya wode entti salo tishshi oothidi xeellishin, bootha ma7o ma77ida nam77u asati akeekonna entta matan eqqidi,
yasmin samayē tē vihāyasaṁ pratyananyadr̥ṣṭyā tasya tādr̥śam ūrdvvagamanam apaśyan tasminnēva samayē śuklavastrau dvau janau tēṣāṁ sannidhau daṇḍāyamānau kathitavantau,
11 “Galiila asato, salo xeellishe, hintte ays eqqideti? Ha hintte be7ishin salo bida Yesuusi hessadakka simmidi yaana” yaagidosona.
hē gālīlīyalōkā yūyaṁ kimarthaṁ gagaṇaṁ prati nirīkṣya daṇḍāyamānāstiṣṭhatha? yuṣmākaṁ samīpāt svargaṁ nītō yō yīśustaṁ yūyaṁ yathā svargam ārōhantam adarśam tathā sa punaścāgamiṣyati|
12 Hessafe guye, hawaareti Shamaho Deriyappe Yerusalaame simmidosona. Shamaho Derey Yerusalaames matan de7ees.
tataḥ paraṁ tē jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyēṇārddhakrōśaṁ durasthaṁ yirūśālamnagaraṁ parāvr̥tyāgacchan|
13 Entti Yerusalaame gelidi, bantta de7iya bessaa pooqiya bolla keyidosona. Enttika: Phexiroosa, Yohaannisa, Yayqooba, Inddiriyasa, Filiphphoosa, Toomasa, Bartolomiyoosa, Maatoosa, Ilfiyoosa na7aa Yayqooba, ba biittaas mishettiya Simoonanne Yayqooba na7aa Yihuda.
nagaraṁ praviśya pitarō yākūb yōhan āndriyaḥ philipaḥ thōmā barthajamayō mathirālphīyaputrō yākūb udyōgā śimōn yākūbō bhrātā yihūdā ētē sarvvē yatra sthānē pravasanti tasmin uparitanaprakōṣṭhē prāviśan|
14 Hayssati ubbay maccasatara, Yesuusa aaye Mayraamiranne Yesuusa ishatara ubbay issi wozanan gididi minthidi woossosona.
paścād imē kiyatyaḥ striyaśca yīśō rmātā mariyam tasya bhrātaraścaitē sarvva ēkacittībhūta satataṁ vinayēna vinayēna prārthayanta|
15 He wode, Phexiroosi xeetanne laatama gidiya ammaniyaa asay shiiqida bessan denddi eqqidi, hayssada yaagis:
tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān
16 “Asaw, Yesuusa oykkidayssata kaalethida Yihudabaa Geeshsha Ayyaanay kase Dawite doonan odida Xoossaa qaalay polettanaw bessees.
hē bhrātr̥gaṇa yīśudhāriṇāṁ lōkānāṁ pathadarśakō yō yihūdāstasmin dāyūdā pavitra ātmā yāṁ kathāṁ kathayāmāsa tasyāḥ pratyakṣībhavanasyāvaśyakatvam āsīt|
17 Yihudi nuura issife ha oosuwa oothanaw doorettida asi.”
sa janō'smākaṁ madhyavarttī san asyāḥ sēvāyā aṁśam alabhata|
18 Shin Yihudi ba iita oosuwan demmida miishen gade shammis. I gufannidi kunddin, iya uloy daakettis; iya maraacey ubbay kare keyis.
tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tēna kṣētramēkaṁ krītam aparaṁ tasmin adhōmukhē bhr̥mau patitē sati tasyōdarasya vidīrṇatvāt sarvvā nāḍyō niragacchan|
19 Yihuda bolla hanidabaa Yerusalaamen de7iya asa ubbay si7is. Hessa gisho, he gadiya bantta qaalan Akelddaama (Suutha gade) gidi xeegidosona.
ētāṁ kathāṁ yirūśālamnivāsinaḥ sarvvē lōkā vidānti; tēṣāṁ nijabhāṣayā tatkṣētrañca hakaldāmā, arthāt raktakṣētramiti vikhyātamāstē|
20 “Hessika mazmure maxaafan, ‘Iya keethay kallo atto; oonikka iyan de7oppo. Qassi iya shuumatethaa hari ekko’ geetetti xaafettis.
anyacca, nikētanaṁ tadīyantu śunyamēva bhaviṣyati| tasya dūṣyē nivāsārthaṁ kōpi sthāsyati naiva hi| anya ēva janastasya padaṁ saṁprāpsyati dhruvaṁ| itthaṁ gītapustakē likhitamāstē|
21 “Hessa gisho, Godaa Yesuusi nu giddon simerettida wode ubban nuura de7eyssatappe,
atō yōhanō majjanam ārabhyāsmākaṁ samīpāt prabhō ryīśōḥ svargārōhaṇadinaṁ yāvat sōsmākaṁ madhyē yāvanti dināni yāpitavān
22 qassi Xammaqiya Yohaannisa wodiyappe doomidi Godaa Yesuusi salo bida gallas gakkanaw nuura de7eyssatappe issi asi iya dendduwas nuura markka gidanaw bessees” yaagis.
tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|
23 Hessa gisho, asay dooruwas Yosxoosa giya Barssaabasa geetettiya Yoosefanne Maatiyasa nam77a shiishidosona.
atō yasya rūḍhi ryuṣṭō yaṁ barśabbētyuktvāhūyanti sa yūṣaph matathiśca dvāvētau pr̥thak kr̥tvā ta īśvarasya sannidhau prāryya kathitavantaḥ,
24 Hessafe guye, Xoossaa woossishe, “Asa ubbaa wozana eriya Godaw, ha nam77atappe ne oona dooridaakko nuna bessa.
hē sarvvāntaryyāmin paramēśvara, yihūdāḥ sēvanaprēritatvapadacyutaḥ
25 Yihudi ba bessaa bidi, aggida oosuwanne hawaaretetha oosuwa ekkana mela hayssatappe nuus qonccisa” yaagidosona.
san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|
26 Entta bolla saama yeggidosona. Saamay Maatiyasa bolla wodhdhin Maatiyasi tammanne issi hawaareta bolla guzhettis.
tatō guṭikāpāṭē kr̥tē matathirniracīyata tasmāt sōnyēṣām ēkādaśānāṁ praritānāṁ madhyē gaṇitōbhavat|